SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ बहि नियमान् हत्वा प्रव्रजतोऽयं गुणस्तेषां सप्तानां मयात् मीनू स क आत्मनोऽर्थाय गुह्यतीत्यर्थः । चतुरध निर्योगान् पूजनासामाचार्योपाध्यायप्रतिसंघाटक साधूनां प्रयच्छति तस्य चैवं प्रयच्छतो यद्यसौ निर्योगः शुरूस्ततो ग्रहीतव्यः । अथाशुद्धस्ततः शैक्षस्य दातव्यः । शैकस्याभावे 'विगिचनं' प रिठापनं तस्य क्रियते । एवं तस्य श्रीभिर्योगान् गृहीत्वा प्रत्रजितस्य यद्भवति तद्दर्शयति । ( १०९९.) अभिधानराजेन्द्रः । सज्जाए पलियो, पहिले णिया य सो हवः खिन्नो । एगा व देति तहि तं दोनि य से अप्पणी हुंति ॥ तस्य श्रभियोगानुभयकाल मत्युपेक्षमाणस्य महान स्वाध्या परिमन्धो भवति । तया च महत्या प्रत्युपेक्षतया स खिन्नः परिभ्रान्तो भवति तत एवं निर्विधः सन् एकं निर्योगं सुरीणां ददाति प्रदते च तस्मिन् तस्य द्वी निर्योगाचात्मनः सन्तायां भवतः । एवमप्यसौ द्वाभ्यां नियोगाभ्यां नैव साधुभ्यो इव दृश्यते । ततः । निगम बहुडो, कती कतरो व वाखिए । ब्रितियं पि देति तर्हि, सा जंते दुखहं होज्जा ॥ मासकर पूर्णतः मध्ये स एवैको बहुमण्डोबहूपकरणो दृश्यते । ततो लोकस्तमुद्दिश्य भूते । अहो कुतः तापमुपस्करसंभारितः समुपैति । एवसुपहासमाकर्ण्य स द्वितीयमपि निर्योगं गुरूणां ददाति । तत्र गुरुभिर्वव्यं भदन्त ! श्रार्य मा ते तव भूयो दुर्लभमुपकरणं भवेत् श्रतश्रात्मपार्श्वे एव तावद्धारय । स माह । जारे खंधे च कमी य वाहा, पोसिजए पिस्ससए य उ । तेथे पोषणमनिज्जा, एचिया इति ममोवांगं ॥ मम मार्ग गच्छतो द्वयोर्महान् भारो भवति तेन स्कन्धः कटी वागढी निश्वासेनाकुलो प्रथामीत्यर्थः स्तेनाथ मामुपकरणमजिम रहा उपधिकारवादभिवेयुः । एतावन्ति व वस्त्रपात्राणि ममोपभोगं नायान्ति । यच्च भगवद्भिरुक्तं मा भूयो दुर्लनं भवेत् । तत्रोच्यते ॥ 1 होहित बहुगणं, दम्म धम्मचरणं पचताय । तं हांहिति अपि तुम्हास पवणाणं ॥ यदि युष्माकं बहूनामस्मिन् नागवते शासने धर्मचरणं प्रपन्नामामुपकरणं भविष्यति तदस्माकमपि युष्माभिः समं हिमा मानां चारित्रं प्रपन्नानां भविष्यति एष तत्प्रथमतया प्रव्रजतो विचिरक अथ पूर्वोपस्थितविष समेषाद सो वीरेसकुए, अजुद्वाणं पुणो जाते। कषकारितं व कीर्त जाणंत अधापरिग्गहिते || चारित्रं परित्यज्य गृहवासमुपगतस्तस्य कथं पुनरपि प्रव्रज्यामानसिक संजाता अत्र वीरणसदृशन्तो वः। एवं तस्य पुनरज्युत्थानं जवति स च विघा जानानोऽजानानश्चयः कल्याकयविभागं जानाति स जानानस्तद्विपरीतोऽजानानः । अगीतार्थ इत्यर्थः ( अजानत्ति ) भूयः प्रव्रज्यायाम ज्युत्तिष्ठमा मे कृतं वा कारितं वा क्रीतं वा दानं वा तं पूर्वोक्तविधिना कल्प से वस्तु जानानस्य यथा परिगृहीतानि शुकदेव पन्ते म कृतकारितादीनि । अथ वीरणसमुकदृ न्तमाह ॥ जह सो वीरणसढ, णइतीररुहो जन्नस्स वेगेण । Jain Education International वाह थोवं थोवं खणता, पक्खित्तो भूमिरिण हितमूलो वि ॥ यथा स कश्चिद्विषवितो वीरणसढको वीरणानां तृणविशेषाणां स्तम्बो नद्यास्तीरे रोहति स्म जायते स्मेति नदीतीररुहो नद्याःप्रत्यासन्नतया जलस्य वेगेन स्तोकं स्तोकं खनता भूमिकानिहितमूलजानोऽप्यचिरादेव श्रोतसि प्रप्तिः । ततश्च श्रोतसा प्रवाहयित्वा समुद्रं प्रापित इति भावः । एष दृष्टान्तः । अयमर्थोपनयः । नियमसियं दिहिं सामूहिं जहरि समातो उहे उपहतहि य, चालिज्जति बद्धमूलो वि ॥ कृषिका दिवेषेण साधूनामागमनभूतेचिद् ग्रामे गृहवासमध्यास्य तिष्ठन् यत्तत्र मासकल्पं वर्षाकपं वा स्थिताः साधवो ये (वगमित्ति ) तत्र गच्छन्त भगता वा त्रिणिदिनानिन्ति ते साधुभिर्या समनुज्ञातः सणतरैश्च वचनैकवेगस्थान देने प्रेर्यमाणः समादिपरिग्रहः विस्तरेण वरुमुचते। गृहवास त्याजयित्वा संयमांत प्रष्यि कर प्राप्यत इति भावः । अथ जानानाजानानविषयविधिविभागमाह । auraपविसेस, णधीए जो उ संजमा चलिओ । पुध्वगमो तस्स जये, जाखते जाइ सुहाइ ॥ पाचादिविषये करण्याकयविशेषे धनी सति । सं यमाच्चलितस्तस्य पूर्वः प्राक्तनो नाम प्रकारो भवति यथा शैकगृदस्थस्योक्तः । यस्तु कल्य्याकल्ल्यविधिं जानाति तस्य सर्वाणि शु कान्येव ग्रहीतुं कल्पन्ते न क्रीतादिदोषपुष्टानि । वृ० ३ ० । (११) निर्मन्थ्याः प्रवज्यां गृहन्त्या उपधिः । (सूत्रम् ) निग्र्गथी एणं तप्पढमयाए संपव्वयमाणी कपरहरणो गोच्छपरिग्गहमायाए चउहिँ कसिरोहिं वत्थे या संपत्रइतर कप्पर से अहापरिगहि एहिं त्थे हैं या संपन्नइत्ता । अस्य व्याख्या प्राग्वत् नवरं निर्ग्रन्श्याश्चतुर्भिः प्रत्यवतारे स दितायाः प्रब्रजितुं कल्पते इति विशेषः अथ नाप्यम एसेव गमो शियमा निम्गंधीयपि होइ नायव्यो। जाती कष्पति, पेतं जे आपापरिग्गहितो ॥ एष एव गमो निर्ग्रन्थीनामपि जयति ज्ञातव्यः । सा च पूर्वोपस्थिता स्यादित्यत्र सूत्रे तासां कल्प्या कल्प्य विभागं जानतीनां यानि यथापरिग्रहीतानि कल्पन्ते ग्रहीतुम (जे) इति वाक्यालङ्कारे । समग्री नातं खिजोगा तार्थ अप्पणो जोग्या । चड पंच व संसा, आपरिवादी अडाए || निर्धन्यः सकाशान भ्रमणीनामिदं नानात्वं विशेष उप तासां प्रव्रजन्तीनामात्मनो योग्याश्चत्वारो निर्योगा भवन्ति सेवास्तु श्राचार्यादीनामर्थाय चत्वारो वा पञ्च वा । तत्र यहा - त्वारस्तदा एकमाचार्यस्य द्वितीयं प्रवर्तिन्यास्तृतीयं गणावच्छेदिन्याः चतुर्थ संघाटकसाध्याः प्रयच्छति । यदा पञ्च तदा तथैपञ्चमः पुनरुपाध्यायस्य योग्य इति चूर्णिकानि प्रायः । वृहद्भाष्यकारः पुनराह । चत्तारि अप्पणो से, चहरे पंच बहव से सगा हुंति । श्रयरिभवज्जार, पवतिणी मिले प संघाने ॥ पंच अभियोगा अभिओगावाहुति चत्तारिति" । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy