________________
( ११०० ) अभिधानराजेन्द्रः |
तवहि
(१३) रात्री विकाने बोपधिग्रहणम् । (सूत्रम्) नो कप्पs निग्गंथाण वा निग्गंथीण वा त्रियाले वा वत्यं वा पाई वा कंवलं वा पाय वा परिग्गहिए अथास्य सूत्रस्य कः संबन्ध इत्याह । जह सेज्जाणाहारो, बत्थादेव सापयपतंगादि । दियहणं, कुजा उ निसि अतो सुतं ॥ बधायां वसति रात्री महामे दिकमपि कल्पयिष्यते इत्यतिप्रसङ्गादिपादस्य यस्य निशि रात्रौ ग्रहणं मा कुर्यादित्यत इदं सूत्रमारज्यते इत्यनेन संबन्धेनायातस्यास्य व्याख्या नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा रा श्री वा विकाले वा वस्त्रं या प्रति वा कम्वा पाद या प्रतिमनुमिति सूत्राकरमनिका । अथ भाष्यविस्तरः
रचो वत्थग्गणे, चउरो मासा हर्षति उपाया । श्राणो य दोसा, यावज्जण संकष्णा जाव || रात्री वस्त्रग्रहणे मासा उद्धाताः प्रायश्चित्तम् आज्ञादयश्च दोषाः । तथा रात्रौ भक्तग्रहणेऽपि तथैव वक्तव्याः । विश्यं विविवित्ता, परिसत्थाई समित्त रयणाए । ते व परायि सत्या, क्षिहिं तु नए व एको वा ॥ द्वितीयमच्यते (विद्विति) ध्वनि विधिका मुषिताः सन्तः प्रतिसार्यादिकं समेत्य प्राप्य रजन्यामपि दि ग्रु इन्ति तत्रापि कथमित्याह तावुभावपि साथै प्रागेव प्रातरेवालिष्यतःएको वा अन्यतरः साधये निष्यतीति मत्या रात्रापि प्रणं कुर्वन्ति भएप अध्वा गन्तुमेव न कल्प्यते यत्रैते दोषा उत्पद्यन्ते तथा चाह । उदरेसु भिक्खु ाण, पव्वज्जां तु दप्पेण । लगा पुणमुच्यपदे, नं वा आयज्जई जस्य || व्याख्याताथी द्वितीयपद्माद नाहर्दम खट्टा, चरिचडा एमाइन् । बगरणपुष्वपडिले हिपण सत्येण तवं ॥
धमपि गतार्था ।
सत्यं विवत्थमाणे, असंजए संजए य तदुजए । मग्गंते जयगाणं, छिन्नं पि हु कप्पई घेत्तुं ॥ ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेके असंयत प्रान्ताः १ अन्ये संयतप्रान्ताः २ अपरे तदुभयप्रान्ताः ३ श्रन्ये तज्जयनकाः ४ तत्रासंयतप्रान्तैः स्तेनैः साथै विद्यमाने मनुष्यगणे व एवं साधनां मार्गय न्ति यतनया दानं कर्त्तव्यं प्रत्यर्थमाणं च विनमपि तदेव वस्त्रं तेनान्यदिति संग्रहगाथासमासार्थः । अथेनामेव विधुरा ।
संजयजा गिजिदगा प, पंतोज ये उजयजदा य देणा होति चटका, विचिणा सुजणं ॥
एके स्तेनाः संयतभद्रकाः परं गृहस्थप्रान्ताः एके गृहस्थभरूकाः परं संयतप्रान्ताः श्रन्ये उभयेषामपि प्रान्ताः श्रपरे उभ येषामपि भद्रकाः एवं स्तेनाश्चतुर्विधा भवन्ति । अत्र च द्वितीयतृतीययोर्यतीनां विवेचनं पप्रेभ्यः पृथक्करण |
Jain Education International
वहि
भवति । अथ यत्र संयता न विविक्तास्तत्र विधिमाह । जड़ देसि जायाजा पाय न वि देति लहुगगुरुगा व । सागरदा गम, गहणं तस्सेव वत्थस्स | साधवो दद्यथाचिताः सन्तो पत्राणि गृहिणां प्रयन्ति तदा चतुर्लघु अथ वाचिताः सन्तो न प्रयच्छन्ति तदा चत्वा रो 'गुरवः । अतः सागारिकं प्रातिहारिकं भणित्वा प्रयच्छन्ति यथा भवनि प्रत्यर्पणीयमिदमस्माकं यद्य वर्तमाना वा गता अन्यद्वस्त्रं लभध्वं गमनं नाम येषां गृहस्थानां तद्वत्र प्रदर्श ते पद्यनेन पथा गच्छन्ति ततः साधुभिरपि तेनैव ग स्वयं पद्यन्येन प्रजन्ति तदा तेननिता भवन्ति सदा स्यापि तस्यैव यत्रस्य ग्रहणं कर्त्तव्यं नान्यस्य । ततः पुनर्वस्त्रं कीदृशं दातव्यमित्याह । परिहार, चोल
परिमाणं दाणं, उड्डाहपत्र्त्रोसपरिहरणा ।
महती जीर्णकम्बलिका दण्डपरिहार उच्यते चोलपट्ट पडलकपात्रबन्धनि पानि शेषास परिष मुहद्वेषपरिहरणार्थ दानं कर्त्तव्यम । उट्टाहो नाम हो अमीषामनुकम्पा ये विविकानामप्यस्माकंन छन्ति प्रदेषनामामीति शायां तददोषास्त परिहरणार्थ दातव्यम् ( छिन्नंपित्ति ) योऽयमपि शब्दस्तत्सूचितमेवमपरमाह ।
धोवस्स व रत्तस्स व, गहणं गिरहम्मि चनल हुगा । घोड, परिने भेजा ॥
यदि तैर्गृहस्थैस्तद्वीवर वा तथापि तस्यैव ग्रह कर्त्तव्यम अथ साधुयायोग्यं न कृतमिति मत्यान न्यस्य या ग्रहणं कुन्ति तदानुकः तदेव य गृहीत्याचारादिना पाकिया साघुप्रयोग्यं कृत्वा परिभुञ्जते । अथातीयजीत उन्मेषु परिष्ठापयेयुरित्यर्थः । गतः प्रथमो भङ्गः । अथ गृहस्थभद्रकाः संयतप्रान्ता इति द्वितीयो भङ्गो भाव्यते तत्र भूतु संयत्यो चिन संयता- १ संपताविविक्ता न संयत्यः २ संयत्यो विविक्ताः संयता श्रपि विविक्ताः ३ न संयत्यो नापि संयता विविक्ताः ४ श्रत्र विधिमसुराह
सहाणे अणुकंपा, संजयपरिहारिए निसिको य
सतयेवा, जया परिसमाई ||
यत्र संयता गृहिणश्च विविक्ता न संयत्यस्तत्र संयतीनां सुस्थानं साधवः तत्रानुकम्पां कर्त्तव्याः । साधूनां वस्त्रं दातव्यमित्यर्थः । साधुभिरपि तत्प्रातिहारिकं ग्राह्यम् । यत्र संयत्यो गृहस्थाश्च मुषिता न संयतास्तत्र साधूनां संयत्यः स्वस्थानं तासां दानेनानुकम्पां कर्त्तव्याः तच निसृष्टं निजं दातयं न प्रातिहारिकं ग्राह्यम् ( असईत्ति ) अथात्मनोऽप्यधिक मुपकरणं नास्ति ततः प्रातिहारिकमपि दातव्यं तदुभयं साधु साध्यायः तस्य चिचितस्य यत्राभावे प्रतिसार्थादिषु यतना पराविषयकव्येति संग्रहगाथासमासार्थः । अथैनामेव विवृशांति ।
वित्त जत्य मुणी, समणी य गिद्दा जत्थ प्रदुद्दा | सडकंप ताई, समत्तियरा स वि तदेव ॥
For Private & Personal Use Only
www.jainelibrary.org