________________
(१०९८) अभिधानराजेन्द्रः ।
सबहि
।
यंति) परिचयति एवं परिष्ाप्यमानेषु स हो एतं पिमा उज्जह देह मज्ऊं, मज्जव्वगा गेए इह एक दो वा । तडिए होति कदायि सव्वे, सव्वैवकपंत विसोधएसा ॥ एतमपि वस्त्रप्रत्यव तारमकल्पनं । यतया प्राप्तंमाखज्जद किं तु महां प्रयच्छत मदीयप्रत्यवतारान् चैकं छौ वा यूयं गृहोत । श्रथ तेन बहवः प्रत्ययताराः क्रीतास्ततः को विधिरित्याह यान् प्रत्यवतारान् एकं वा द्वौ वा श्रीनू वा स दाता श्रात्मार्थयति स त्रीन् या कदाचिदात्मार्थ करोति तदा सर्वेऽपि कल्पन्ते एष विशोषि कोटिविषयो विधिरुक्तः । भयाविशोधिकोटिविषयं तमेवाड़ उगमको सिंगनं तथव हांति अनिद्दिष्ठे । इयरम्मि विसंोजो, जइ सेहो सयं जग || अक्रमको टिनम आधाकमादयोऽविशोधिकोटयो दोषास्तेष्व पि यदि निर्दिष्टमिदं साधूनां दास्यामि एवं मम भविष्यतीति नितादि क्रीतं तख कल्पतेोनि दिति निर्देश परोष दाता पत्ये यदि तानि तत इमानि मत्परितानि माभिः प्रतिषितानि ममजविष्यन्ति एवम यदि ददाति ताई सर्वाए कप
ह.
जोति ) इतरनाम निर्दिष्टं तथापि संकोनो यदि स्यात्ततः कपते न वचसो गृहस्थ समम्येनानुपदिष्ट आत्मनैवेत्थं प्रणति ।
|
निमन्त्रिता यानि यु
कोसगाव दुक्खन जिया के सितो हमि विधेव । इति संयो तेहि पर्दति निगेपि ॥
यानि पाणिमया युष्मदर्थं कारितानि उत्कृ
नि ततः कथं परित्यजन्ति दुःखं वा महता प्रयासेन वाऽपि तानि अतःशित प्रापितोऽयं वृथैवामीतिः युष्माकमनुपकरणात् श्रतो मदीयानि यूयं गृह्णीथ युष्मदीयानि च मम भवन्तु । इत्येवं तत्र निर्दिष्टेष्यपि संयतनिमित्तं निर्दिश्य कृतेष्वपि संज्ञानं कल्पनीयताकारणं पति तीर्थकराया। संवत निर्देशम्यपि कल्पन्त इति भावः । अत्र मतान्तरमुपन्यस्य दूषयन्नाह । जा संजय रिहा, संम्म दिन कम्पते केई । तं तु जुज्जइ जम्हा, दिज्जति सेहस्स अत्रिसुद्धं ॥
या
Jain Education International
शोधताय निर्दिश सादश्य कृता सा पिकेानयुज्य से यस्मात् शैक्षितस्यानुपस्थापितस्याविरूपणीयंत्रा दिदीयते इत्यत्रैव चतुर्थोदेशकं वक्ष्यति तत्र शैक्षयोन्यमपि शुरू साधुभिः परिगृहीतं जवति श्रतो ज्ञायते अविशोधिकोटिदोषैर्दुटमपि वस्त्रादिकं संकोजे कृते कल्पते । किंचान्यत् ॥
जह अपडा कम्र्म्म परिनृशं कप्पते य इतरे । एमेव व अम्हाणं, परिगहिये व कष्पते इरेसि ॥ यथा गृहस्थेनात्मनोऽर्थायाधाकर्म कृतं तदितरेषां संयतानां परिभोक्तुं कल्पते ! इत्यमुनैव ज्ञापकेनास्माकमपि स शैको गृहस्थ एवेति कृत्वा तेन परिगृहीतं ममेदमिति बुद्ध्या स्वीकृतमितरदापयनिर्दिष्टमपि कल्पते। इतरेषां साधूनां ये पुनरा चार्या अषिशोधिको निसंकोऽपि । तेश् कारणमुपवर्णयन्ति ॥ महस्सावादिणा तेरा, लिट्ठेि के एए इच्छंति । प्रणिदिट्ठे पुण छोनं, वदंति परिफग्गु मंतव्यं ॥
वहि
यथा सहस्रानुपाति विषं महयमाणं सदान्तरितम मारयति । एवमाधाकमयुज्यमानं सरितमपि साधु संयमजीविताद् व्यपनयति न सहस्रानुपातिविषजातेन केचिदापार्याः साधुनिमित्तं निर्दिधे कोनेपुनः कोनं कृत्वा ददानस्य कल्पनीयं वदन्ति । एतदेव प रिफल्गु निस्सारं मन्तव्यम् । कथमित्याह ॥
एवं पि सम्पइरमीसेण, परिसरग ते फग्गुमिच्छामो । दुविधं पि ततो गहियं, कप्पाविरतणावपातं ।
यत्ते आचार्यदेशीया इति निर्दिष्टे संकोने ते कल्पनीयं हुघते एतदपि स्वगृहपतिमिश्रेण सदृशं तेन कारणेन परिफल्गु मायानि प्रायेण हतदपि स्वपसमिति अकल्पनीयं प्राप्नोति तच्धानि ततो द्विविधमपि निर्दिशि मेदाद्विप्रकारमपि तेन शेण संज्ञानकारणेही मा त्मीकृतं सत्करूपते । तथा वात्र रत्नोषायो मे लड़ीधरो हातष्टान्तः । तथा हि तत्र प्रक्तिं तृणादिकमपि सुवर्णीभवति एवं शकगृहस्थेन परिगृहीतं सर्वमपि कल्पनीयं भवति । अपि ॥ जहडकडं चरिमाणं, पडिसिद्धं तं हि मज्झिमो गहियं । परिवपंचनामे कष्पति तेसि हो ||
यथा चरमती पनि पत्यामिकानां समाय पिवा पावाः प्रतिषिध्य पार्श्वनाथतीर्थपतिनिधयां निस्तत्प्रतिगृहीते
का पञ्चयामधर्मप्रतिपन्नास्ततस्तद्वत्यादिकं तेषामन्धमधि useयामिकानां परिोक्तुं कल्पते । एवमत्रापि साधूनामर्थाय प्रतिषि स्नात्मा सदीयमानं कल्पते । श्रथ संयोगद्वारं व्याख्याति ॥ उग्गमविसोधिकोटी, डुगादिसंजोगो पर बत्थे । पगमी सिगासु य, णिदिट्ठा तह अणिदिट्ठा ॥
होमकोडिदा आधाकर्ममिश्रजातादयस्तेषां विकादिसंयोगतो द्विकत्रिकचतुष्कादिसंयोगनिष्पन्ना बहवोऽत्र भङ्गका भवन्ति । ते च सुगमतया स्वयमभ्यूा मन्तव्याः । एवं विशीपिफोटिभेदानामपि श्रीतकृतादीनां द्विकादिसंयोगनिष्पक्षाः तथैव बहवो भङ्गकाः । पते च प्रत्येकं भङ्गका उच्यन्ते । एतेषामेसोमकोटिभेदानां च परस्परं द्विकादिसंयोगनिष्पक्ष एवमेव
यो भङ्गका भवन्ति ते च मिश्रभङ्गका भरयन्ते सर्वेऽप्येते द्विधा निर्दिश अनिशिथ पतासु प्रत्येकमिश्रासु भङ्गपि कल्याकल्ल्याविभागाः प्रागुक्तप्रकारेणावसातव्याः । श्रथ वक्ष्यमाणार्थबन्धनाय प्रस्तावनां करोति ।
त्या व पत्ता व परे वि हुज्जा, दच्वंपि कुज्जा णिवणे सर्वपि । विरमोहरादि कोई कि कुपितो पाणि या पात्राणि या प्रायो गृहे ऽपि भवेयुः । यतु निर्यु कभाण्डं पात्रनिर्योगोपकरणं वाशब्दस्य व्यवहितसंबन्धतया रजोहरणादिकं वा यदन्यत्र दुर्लभमुपकरणं तत् कश्चित्पुनः बुद्धिमान साधुसमीपे हड्डा तदनुसारेण स्वयमपि कुर्यात् । कलिदेव कुत्रिकापात् क्रीणीयात् । पृ० ३ उ० (कुषिकापणवक्तव्यता स्वस्थान एव ) अथ सप्त नियोगीन् व्याचष्टे । शिष्य अप्पती, बचारि पारि देति । दितस्स व पिम्बो, सेस्स विचिणं वाचि ॥
For Private & Personal Use Only
www.jainelibrary.org