________________
नवहि अन्निधानराजेन्द्रः।
उवाहि कम् २ विमान् देव्या सार्द्धम् ३ अधिमान् विमत्या । अत्र दे स प्रविजिषुः श्रमणसङ्घस्य सकलस्यापि प्रासुकैः शुरर्वत्रघृ. वशब्देन सामन्यतो भवनपत्यादिनिकायचतुष्टयान्यन्तरवर्ती गृ- तगुरुगोरसादिनिच्यः प्रतिलाननां करोति । अथ नास्त्येतावखते गविर्माश्च मनुष्य उच्यते अत एतेषु चर्तुषु भङ्गेषु पूर्वोक्ताः सारं ततो ये गणिन आचार्या ये च वाचका उपाध्यायास्तेषां पोशापि भङ्गा अन्तता एवं सिकान्तं प्रज्ञाप्य प्रस्तुतार्थसाधकं सर्वेषार्माप करोति । अथ मास्येतायती शक्तिस्ततो यस्मिन् उपान्तमाह 'पवजा इत्यादि । एकः कश्चित्तरणः प्रवज्यानिमुखो गच्छेऽसौ प्रजिष्यति तस्य सर्वस्यापि प्रतिलाभनां विधत्ते ॥ गुरूणां पार्वे प्रस्थितः अन्तरा कस्मिंश्चिद्रामे पकस्यास्तरुण्या तदसति पुव्वत्ताणं, चउएह सीसतिय तेसि वावारो। रहे वासार्थमुपगम्य द्वारमूले सुप्तः सा च तरुणी उहामिका हाणी जा तिमि सयं, तदभावे गुरुन सव्वं पि॥ कुशीमा गुहाकः कश्चिद्यकस्तया उद्भामिकया सह रात्री वासं
तस्या अपि सकसगच्चपूजाकमायाः सामच्या अभावे ये पूर्वकृत्वा प्रभाते स्वस्थानं गच्छति एवं दिवसे दिवसे करोति ।
माचार्या ये च पाचका उपाध्यायास्तेषां सर्वेषामपि करोति प्रा. तस्मिश्च दिवसे यको नोपागमत् द्वितीये दिवसे कोऽपि सन्नि
चार्योपाध्यायप्रवर्तिसंघाटकसाधुलक्षणाश्चत्वार उक्तास्तेषां पूजा क्रोध धावी चौर्य कर्तुकामस्तस्मिन्नेव प्रामे तस्या एव तरुण्या
करोति । तेषां चाचार्यादीनां ब्यापारोऽर्थकथनादिस्तस्य पुरतः गृहे तथैव मूझे प्रसुप्तः । यतश्च तद्दिवसमागतः ।
शिष्यत्ते कथ्यते यथा आचार्योऽर्थ व्याख्यानयति उपध्यायः सूत्र वितियणिसाए पुच्छा, एत्य जती आसि तेण मितअनो। वाचयति प्रवर्तते यःमसंयमादी प्रवृत्ति कारयति संघाटकः सानतिवेसो यं चोरो, जो अज्ज तुई वसति दारे ।। धुनिभक्काविचारनूम्यादौ गच्चतांसाहाय्यं विधत्ते अत एषां पूजा यस्मिन् दिवसे यकोनायातस्ततो यो द्वितीयो दिवसस्तन विधेयेति । अथ नास्त्येतावती शक्तिस्ततो यतो यथामाहात्म्य निशायामागतस्य यक्षस्य पार्श्व पृच्छा कृता कल्ये किं नागतोऽसि प्रथममाचार्योपाध्याययोस्तथाप्यशक्तौ केवलस्यैवाचार्यस्य पूजा यकाप्राह । अत्र कल्ये यतिरासीत् । तेन कारणेनाइमत्र नायातः। करोति । एवमप्यशक्ती स्वयमात्ममो योग्यान त्रीन् प्रत्यवतारान् अपि च साधुसंवन्धिना तेजसैव तमुखवय गन्तुं न शक्यतेसा तदभावे एकमपि प्रत्यवतारमादाय प्रव्रजति । अथ नास्ति तस्यैप्राह किमेव मृथा भाषसे अयमपि तावदन्यः साधुारमूले सुप्त- कोऽपि प्रत्यवतारस्ततः सर्वमपि पात्रनिर्योगादिकं तस्य गुरवः स्तिष्ठति । अत एवमुखल्य कथमद्यागतोऽसीति । जकः प्राह प्रयच्छन्ति । अयास्य विद्यमानविनवस्यो जमकोटिदोषैर्विशोधिपष चारित्रं प्रति विपरिणतश्चौर्य कर्तुकामः । अतो यतिवेषण कोटिदोषैर्यान्यविशुरूानि वस्त्राणि प्रयच्छतो प्रहीतुं करपन्ते चौरोऽयं मन्तव्यः यस्तवाद्य द्वारे वसतीति । तदेवमनेन रष्टा- नवेति चिन्तां चिकीर्षुराह ॥ मेन प्रवज्यायामनिमुखः प्रवजित एवोच्यते । उक्तंच नैश्चयिक- अपणो की तक व, श्राहाकम्मं व घेतु भागमणं । नयवक्तव्यतामङ्गीकृत्य जगवत्याम "नेरश्पण नंते नेरेसु उवव
संजोए चेव तधा, अणिारेहे मग्गणा हुंति ॥ अ अनेरइए ? गोयमा ! नेरश्पसु नववज्ज नो अनेरश्पसु ।
स गृहस्थशक प्रात्मनो योग्यं वस्त्रपात्रादि कीतकृतं वस्त्वाधा. अचवज्ज" ॥ अथ रजोहरणादिपदानि व्याचष्टे ॥
कर्म धा गृहीत्वा गुरूणामन्तिके दीक्षागृहणायागमनं कुर्यात ।
अत्र कोतकृतग्रहणेन विशोधिकोटिदोषा गृहीताः। अमीषां च स्यहरणे विमजिकमो, गुच्छग्गहणे जहमगरगहणं ।
दोषाणामनिर्दिष्ट उपलकणत्वानिर्दिष्टे वा ये संयोगानकास्ते पमिगहगहणं गहणं, नकोसो होइ अवहिस्त ॥
षां मार्गणा कर्तव्या भवतीति द्वारगाथासमासार्थः। रजोहरणग्रहणेन विमध्यमोपधिहीतो गुच्छकग्रहणेन जघन्यो
सांप्रतमेनामेच विवृणोति। पधिग्रहणं नवति प्रतिग्रहग्रहणेन चोत्कृष्टस्योपधेर्ग्रहणं मन्तव्यम्।
कीयम्मि अणिदिवे, तेणोग्गहियाम्मि सेरुगो कप्पे । परिपुमा पम्यारा, कसिणग्गहणेण अप्पणो तिमि। |
निद्दिष्टम्मि ण कप्पति, अहव विसेसो इमो तत्थ ॥ पुचि उवहितो पुण, जो ऽव्वं दिक्खितो आसी॥
क्रीतकृतं द्विधा निश्मिनिर्दिष्टं च । निर्दिष्टं नाम वस्त्रपात्रादिकं मत्स्नवस्त्रग्रहणेनेदमुक्तं नवति । तेन प्रवजता आत्मनो योन्या
कोणीत इत्थमुद्देशं करोति अमूनि मम नविष्यन्ति अमूनि सास्त्रयः प्रत्यवतायः प्रतिपूर्णा ग्रहीतव्याः पूर्वमुपस्थितः पुनः स धूनां दास्यामि तद्विपरीतमनिर्दिष्टम् । एवमन्येष्वपि दोषेषु भासच्यते यः पूर्वदीकित आसीत् एष सूत्रार्थः। अथ नियुक्तिविस्तर।
वना कर्तव्या तत्र यानि वस्त्राणि तेनानिर्दिष्टानि क्रीतानि तेषां मसोकण कोइ धम्म, उपसंतो परिणो य पन्चज्ज । ध्ये यत्तस्या निरुचितं वस्त्रजातं तेनावगृहीतेसति शेषाणि साधूनां पुच्चति पूर्य आयरिय उव-जफायपवत्तिसंघानिए चेव ॥ कल्पात मिदिऐ तु साधूनामर्थाय यत् क्रीतं तत् किमापन करह कश्चित्तयारूपाणां स्थविराणामन्तिके धर्म श्रुत्वा उपशान्तः ल्पते । अथवा तत्र निर्दिष्टेऽयं विशेषो ऽभिधीयते । प्रतिषका प्रवज्यायां च परिणतः आचार्यान् पृच्चति आदिशत मज्झतिगाण गिरहह, अहं तुज्जबए परिचित्यं । कमाभ्रमणाः किं मया कर्त्तव्यम् । सूरयस्तस्य सारसंनवं ज्ञात्वा
सेहेहिं ति व वत्थं, तदनावे विगिचंति ॥ शुषते (पूर्यति ) चैत्यानां विपुलां पूजां कुरु श्रमणसंघस्य च वस्त्रा
मदीयानि मया आत्मार्थ क्रीतानि वस्त्राणि यूयं गृह्णीथ अहं दिभिः प्रतिक्षाभनं कुरु। एवमुक्ते स तथैव चैत्यानांश्रमणसंघस्य
तु युष्मदीयानि युष्मदर्थे मयैव क्रीतानि वस्त्राणि परिगृहीध्ये च पूजां करोति । अथ श्रमणसङ्घन पूजयितुमीशस्तत प्राचार्य
एवं तेनोक्त तान्यात्मार्थक्रीतानि कल्पन्ते । अथवा स त्यात स्योपाध्यायस्य प्रवर्तिनः संघाटकसाधोश्च वस्त्रादिनिः पूजा
यावत यमदर्थमेतानि कीतानि श्त कर्क यत् जानीथ तत् कुविधातव्या । इदमेव भावयति ॥
रुथ ततस्तनिर्दिष्टं वस्त्रप्रत्यवताराः शैक्कस्यानुपस्थापितस्य प्रयतगतगुलगोरस, फासुपमिलानणं समणसंधे।
च्वन्ति । अथ नास्ति शैको वा परं किमहं साधुन नवामि यदेअसति गणिवायगाणं, तदसति सच्चस्स गच्छसि ॥ चमेतानि मम दीयन्ते इति कृत्वा नेच्छति ततस्तानि (बिगि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org