________________
( १.०९३)
अभिधानराजेन्द्रः ।
बहि
जयं तदेव हीनमधिकं वा लब्धं सत् 'आधाकरुयगं' पश्चात्कृतमल्पपरिकर्म यज्यते तस्य न संघना क्रियते दीनस्य तथा दनः क्रियते अधिकस्य । किं च ।
ine लहिया चेत्र, चम्मए चम्मकोसए । चम्मच्छेयणपट्टे, चिलिमिली धारए गुरू ।। ५१ ॥
यमपर औपग्रह कोपधिः साधोः साध्वाश्च नवति दमको नवति दमका यष्टिश्च चशब्दाद्वियष्टिश्वेति । अयं सर्व्वेषामेवमेव पृथक् पृथक् श्रपग्रह्निकः । प्रथमपर एव औपप्रदिकः कश्वासौ चम्मपत्ति ) वर्म्म कृत्तिश्वमिया चर्म्मकोसकः "जत्थ न हणाई बुज्छंति ” तथा चर्मच्छेदः बर्धपट्टिका | यदि च छेदकं पिप्पलकादि तथा ( पट्टेति योग चिि मिली चेति । पतैधम्र्म्मादिभिर्गुरोरीग्राहिकोपर्नियति । जं च एवमाई, तवसेजमसादयं जजणस्स । ओहो इरेगगहियं, जवग्राहियं तं वियाहि ॥
यचान्यद्वस्तु एवमादि उपानहादि तपः संयमयोः साधयति जनस्य श्रोपोविरिकं गृद्धिसमापयदिकं सद्विजानीहि । भ० (पाणिमन्य
चम्मति पट्टदुर्ग, नायो मरिमो उवदि एसो । अजाण पारगो पुण, मज्झिम हो अरियो । धम्मंत्रिवर्धनाकृतिरूपम् तथा पर्थ संस्तरपडचोप लक्षणं ज्ञातव्यो मध्यम उपधिरेषः । औपग्रहिक श्रार्याणां चारकः पुनः सागारिकादनिमित्तमभ्यमोचाणो भवस्यतिरिक नित्यं जनमध्य एव ताखां वासादिति गाथार्थः । एतदेोत्कृष्ट मभिधातुमाह । अक्खा संथारो वा, एगमणेगंगियो उक्कोसो | पोत्यगण फल, कोसोपमहो सच्ची ॥ ३७ ॥ श्रकाश्चन्दनकादयः संस्तारकश्च किं विशिष्ट इत्याह । एकाङ्गि sister ङ्गिश्च फलकं कम्बिमयादिः उत्कृष्स्वरूपेण । तथा पुस्तकपतद्यथागरिकांपुस्तकः नियतकाि स्तकः मुष्टिपुस्तकः संयुकश्चेति । तथा फलकं पट्टिका समयसरणफलकं वा उत्कृष्ट इति श्रीक रुपये सर्व इत्यादिः सर्व एवेति गाथार्थः । अनयोरौ धिको पग्रहिकविशेषलक्षणमभिधातुमाद
अ
यो
1
1
अहे जस्म गहणं, लोगो पुरा कारणा स ओहोहि । जस्स उ दुर्ग पिनिअमा, कारणओसी उहि ॥ १८ ॥ धन सामान्येन भोगेन वा यस्य पात्रादेरणादा भोगः पुनः कारणान्निमित्तेनैव भिकाटनादिना स ओघोपधिरभिधीयते यस्य तु पीचकारेयमपि ग्रहणं भोगाय मात्कारणतो निमसेन खेदादिना स कादिः श्रपदिकः क दामिकप्रयोजननिवृत इति गाथार्थः अस्यैष गुणकारितामाद मुच्छार हाथ्यो, सम्पचरणस्स साइनो नणिओ । जुतीए ईहा पुरा, दोसा इत्थं पि श्राइ ॥ ३७ ॥ मूर्च्छारहितानामभिष्वङ्गवर्जितानां यतीनामेव द्विविधा पोकादिरूप उपचिः सम्यगधिकरणका तुल्येन चरणस्य सापको भाति मानभोगवत्या इतर पुरा यथोकमान नोगाभावे दोषाः । मत्राप्युपधी गृह्यमाणे तुद्यमाने चा आज्ञादय इति गाथार्थः ॥ पं० च० । (प
Jain Education International
उवदि
तेषामन्येषां खोपकरणानां प्रयोजनं विहार शब्दे चारित्रार्थमने काहगमने प्रस्तोष्यमाणे स्पष्टीभविष्यति ) ।
(९) अतिरिकोपगमेन प्रायश्चितम् । बुविटुप्पमाणातिरे मुचदेमेण तेरा लहूगाओ | मज्झिमगं पुण उबहिं, पकुच मासो वे लहु ॥ द्विविधं शिकार गणनाप्रमाणभेदात्प्रमाणं ततोऽतिरिके पथी तत्रादेशेन च भवन्ति यत उक्तं निश निफ्लू गणणारचं वा पमाणादरिणं या घर से अड्डा चातुम्मासयं परिहरेद्वाणं उग्धाश्यं " वृ० १ ० ॥ ऊणातिरिचधरणे, चटारो मासा हति उपाया। आणाणो य दोसा, संघट्टणमादि पनिमंथो ॥
66
गणनया प्रामाणेन च ऊनस्यातिरिक्तस्य वा उपकरणस्य घरप्रायश्चित्तं चत्वारो मासाः उद्धाता लघवः आज्ञादयश्च दोषास्तथा यत्र परिकर्म्मणां कुर्वन् तज्जातान् प्राणान्संघट्टयति श्रादिशब्दात्परितापयति अपाययति च ततस्तनिमित्तमपि तस्य प्रायश्वितं तथा प्रतिदेवसमुनका पात्राणि अन्यातिरिकपकरणं प्रत्युपेक्षमाणस्य परिमन्थः सूत्रार्थव्याघातः । तस्मात् गणनामानमुपकरणं धारथितव्यस्य द्वि०० मी. १० प्रथमसमवसरणे उपधिग्रहणम् । (तत्र नो कल्पते इति शब्देनाविष्यते ) वर्षासु अतिरिक्तोपकरणग्रहणकारणमुपदर्शयितुं समा Godarहा, दियारण तह वा ककुयमाणं । वासारन्न कुरुंवी अतिरेगं संचयं कृष्णइ ॥
अयं दिवयादि उपस्कर सूपं दिः स्नेो घृतं तैलं वा आदिशब्दादेकादितै प्रपरिषद का सादिया कटुकं graीपप्पल्यादि जाएभानि घटपिठरादीनि । अथवा कटुकनाएक समयवाहिप्रभृतिजातं । एतेषां द्रव्योपस्करादीनां कुटुम्व्यविराजे अतिरिकसम्वयं करोति किं कारणमिति चेदुच्यते । मणियाण संचती, हट्टा ण हवंति कम्मपरिहाणी | गेला देव किं काहिति अम्गहिते पु ि।। वर्षाकाले वणिज प्रामेषु क्रयविक्रयार्थे न सन्ति प विदा न पति अपि यदि कुटुम्बी goryस्कारादीनामतिरिकं सञ्चयं न कुर्यात् तत उत्पन्ने प्रयोजने कविका मानवीय गन्तव्यं ततश्च सकर्षणप्र तानां कर्मयोगानां परिश्वा संज्ञा आदेशबुवा प्राघूर्णिकेषु आगतेषु अतिरिक्तसञ्चये पूर्वगृही कि पथ्य भोजनमा घूर्ण कनक्त्यादिकं करिष्यति ॥
तह अन्नतिस्थिगा विय, जारिसो से संचयं कुणति । इह पुरा विराणा, परमम्मिय जे नणियदोसा || तथेति दृष्टान्तान्तरोपन्यासे अन्यतीर्थिका श्रपि सरजस्कादो यादृशो यस्य येनोपकरथेन प्रयोजनमित्यर्थः (से) तस्थातिरिक्तं समयं वर्षासु करोति । यथा सरजस्का रक्षाया दकसैत्करिकामृत्तिकाया वोटिकल गणल कणयोरित्यादि । इहेति अस्मिन् पुनर्येन शासते यद्व्यतिरिक्तमुपकरणं न गृह्णन्ति ततः
जीवनिकायानां विराधना भवति । अथातिरिकोपकरखाभावाद्वपछि गृह्णन्ति ततो ये प्रथमे समवसरणे उपकतो दोषा भवितास्तान प्राप्नुवन्ति कथं पुनः पक्षां कायाचिन भवतीयते।
For Private & Personal Use Only
www.jainelibrary.org