________________
जवाह
(१०९०) अभिधानराजेन्द्रः।
जवाह द्विघ्यादिखएडानां मीलनेन निष्पन्नः संघातिमः । इतरस्तद्विपरी- मयी दण्डमयी कडगमयीति प्रमाणमस्याः गच्छापेक्षया सातोऽसंघातिमः । अयं च पाशकबरूःकशावरूः तथा यश्चाशुषि- गारिकप्रच्छादनाय तदावरणात्मिकैयमिति संस्तारद्वयं च रो गृहिसं वानिकारहितः प्रतिग्बानवजितो या यश्चात्र बन्यक्के- शुषिराशुषिरभेदभिन्नं तृणादिकृतस्तु शुषिरस्तदन्यकृतस्त्वशुप्रकावतो वेषेषु संविग्नगीतार्थैः पूर्वरिभिराचीण तत्सर्वमपि | पिर इति । तथा दण्डादिपञ्चकं पुनस्तद्यथा दण्डको विदकेयं सम्यगुपादेयतया मन्तव्यम् ।
ण्डकः यष्टिवियष्टिर्नालिका चेति । मात्रकत्रितयं तद्यथा । का. ___ अथ जिनकल्पिकादीनामुपधेरुत्कृष्टादिविभागमाह । यकमात्रकं संशामात्रक खेलमात्रकमिति । तथा पादलेखनी हकोसओ जिणाणं, चनविहो मज्झिमोवि य तहेव । काष्ठमयी कर्दमापनयिनीति गाथार्थः । पं०५०। जहस्रो चरबिहो खव, पत्तो थेराण योच्यामि ॥
संयारुत्तरपट्टो, अवाज्जा उ आयया हत्या । प्रयःकटपाःप्रतिप्रति जिनकहिपकानामुत्कृष्टतश्चतुर्विधः। एवं दोण्हं पि य वित्थारो, हत्यो चउरंगुलं चेव ॥४६॥ मध्यमोऽपि रजोहरणपटबकपात्रकबन्धरजस्त्राणदाश्चतुर्विधो संस्तारकः तथा उत्तरपट्टकश्च एतौ द्वावपि एककमीतजघन्योऽपिमुखपोत्तिका पादकेसरिका गोच्चकपात्रकस्थापनक तीयहस्तौ दैध्येण प्रमाणतो भवति तथा द्वयोरप्यनयोविनेदाश्चतुर्विधः।
स्तारो हस्तचतुरलं भवतीति श्राह किं पुनरेभिः प्रयोजन (७) औपप्रहिकोपधेरुत्कृष्टादिनेदाः ।
संस्तारकादिभिः पट्टकैरुच्यते ।। उकोसो थेराणं, चउविहो उबिहो य मज्झिमत्रो। पाणारेणुसंर-क्खण्या होंति पट्टगा चउरो । जहप्सो चउबिहो खलु, पत्तो अजाण बोच्छामि । छप्पश्यरक्खणट्ठा, तत्युवरि खोम्मियं कुज्जा ॥४७॥ उत्कृष्टो जघन्यश्च जिनकस्पिकानामिव अष्टव्यो नवरं मध्यमः प्राणिरेणुसंरक्षणार्थ पट्टका गृह्यन्ते । प्राणिनः पृथिव्यादयो विध इत्थं रजोहरणं पटलकानि पात्रकबन्धो रजत्राणं मात्र
रेणुश्च स्वशरीरे लगति अतस्तद्रक्षणार्थ पट्टकग्रहणं ते च. कम्बलपट्टकश्चेति ।
त्वारो भवन्तीति द्वौ संस्तारकपट्टकयुक्तावेव तृतीयो रजोहउक्कोसो अट्ठविहो, मज्झिमत्रो होइ तेरसविहो न ।
रणबाह्यनिषद्यापट्टकः पूर्वोक्त एव चतुर्थः । खोमिय एवाभ्या
न्तरः निषद्यापट्टको वक्ष्यमाण एव एते चत्वारोऽपि प्राणिनः जहलो चउनिहो खस, पत्तो न उबग्गहं वोच्चं ॥
संरक्षणार्थ गृह्यन्ते । तत्र षट्पदासंरक्षणार्थ तस्य कम्बली भाचार्याणामुन्कृष्ट नपधिरष्ठविधः प्रयः कल्पा ३ प्रतिग्रहः ४.
संस्तारकसंघर्षेण षट्पदा न विराध्यन्ते इति । इदानी अभ्यन्तभ्यन्तरनिवसना ५ बहिर्निवसना ६ संघाटिका ७ स्कन्धकरणी रक्षामनिषद्याप्रमाणप्रतिपादनायाह ।
चेति । मध्यमस्त्रयोदशविधो नवति तद्यथा रजोदरणं १ प. टसकानि पात्रकबन्धः ३ रजत्राणं ४मात्रक ५ कमकम् ६
रयहरणपट्टमत्ता. अदसणा किं चि वा समतिरेगा । प्रवग्रहानन्तकं ७ पट्टः अहोरुकम्ए कञ्चुकी१० बलनिका ११
इक्कगुणा न निसिज्जा, हत्थपमाणा सपच्ागा ॥४६॥ श्रीपकक्तिकी१२ विकधि.की १३ चेति । जघन्यश्चतुर्विधो मुखपो- रोहरणपट्टकोऽभिधीयते यत्र दशिकालग्नाः तत्प्रमाणा त्तिका गोधकः पात्रस्थापनं चेति । अत कईमतिरिक्तो यः - दशा दशिका तजहिताक्षीमा रजोहरणाभ्यन्तरे निषद्या भवति। पधिः स च पग्रहोपधिरुच्यते । तमपि जघन्यादिविभागनिरूप- (किं चि वासमतिरेगेत्ति ) किंचिन्मात्रेण वा समधिका नाहं बहये । वृ० ३ ०।
तस्य रजोहरणपट्टकस्य भवतीति ( एकगुणत्ति ) एकैव मा (G) तावदोपग्रहिकोपधिमाद।
निषद्या भवति हस्तप्रमाणा च प्रथुत्वेन भवति (सपच्छागात्ति) पीठगनिसिज्जदंग-पमज्जणी घट्टए डगलमाई।
सह बाघया निषद्यया हस्तप्रमाणा भवतीति। एतदुक्तं भवति
बाह्याऽपि निषद्या हस्तमात्रैव । पिप्पलगसूइनहरणि-साहणगदुर्ग जहमो उ ॥ ३४॥
वासोवग्गहियो पुण, दुगणो वही उ बासकप्पाई। पावकं काष्ठच्छगणात्मकं लोकसिम्मानं स्नेहवत्यां वसतौ वर्षाकाले वा प्रियत इत्यौपग्राहिकं संयतीनां त्याग इत्यागतसाधु
प्रायासंयमहेऊ, एकगुणो सेसो होइ ।। ४ए । निमित्तमिति निषद्या पादपुजनं प्रसिहप्रमाण जिनकल्पिका- वर्षासु वर्षाकाले औपग्रहिकः अवधिगुणो जवति कश्चास्यासो दीनां न भवति निषादनाभावात् दएकोऽप्येवमेव नवरं नि- वर्षाकल्पादिः आदिग्रहणात् पटलानि “जो व हिंझ तस्स धारणाभावात् एवं प्रमार्जनी वसतेईएमकपुनानिधाना एवं तिम्म सो सो दुगुणो होति पगोति तो पुणो अन्नो घेप्प "स घटकः पात्रमुखादिकरणाय पिप्पलका कुरप्रःलोहमयः । सूची च वर्षाकस्पादिदिगणो प्रवति श्रात्मसंरक्षणार्थ च सत्रात्मसंरसीवनादिनिमित्तं वेण्यादिमयी नखहरणी प्रतीता मोहमप्येव | क्वणाद्यदि एकगुणा एव कल्पादयो भवन्ति ततश्च "तेहिंति तेर्डि शोधनकवयं कर्मशोधनकदन्तशोधनकाभिधानं सोहमयादि ज-| पोट्टसूलेणं मरति संजमरक्खणज पगं चेव कप्पं अक्ष्मश्लो घन्यतस्वयं जघन्यः औपप्रडिकः खबपधिरिति गाथार्थः। न देनं नीसरह ततो तस्स कप्पस्स जं पाणिय पत्ति तरस एनमेव मध्यममभिधातुमाह ।
तेणं पातुक्कोनो विणासिज्जा" शेषस्ववधिः एकगुण पव बासनाणे पाणगं, चिलमणिपणगं दुर्ग च संयारे। भवति न छिगुण इति । किञ्च । दंडा पणगं पुण, मत्तगतिगपायलेहणिया ।।३।।
जं पुण सपमाणाओ, ईसिंहीणाहियं व भेजा। वर्षात्राणविषयं पञ्चकं तद्यथा कम्बलमयसूत्रमयतालपत्रम- उभयं पि अहाकायं, न संधणा तस्स बेश्रो वा ॥५०॥ यपलाशपत्रकुटशीर्षकं छत्रकं चेति लोकसिद्धमानानीति । यत्पुनः कल्पादि उपकरणं स्वप्रमाणादीपकीनमधिकं या बतथ चिलिमिलीदऽचकं तथा कम्बलमयी सूत्रमयी वाल- ज्यते उभयमिति "मोघियस्स उवहिरस उबग्गहियरस चा" यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org