________________
(१०९१) उवाहि अभिधानराजेन्सः।
उवाह प्रासम्बनं द्विधा व्यतो गर्तादौ निमञ्जतो रज्ज्वादि भाषता अंतोनिवसणी पुण, लोणतरा जाव अजंघातो। संसारगर्तायां निपततां ज्ञानादि इह पुनर्थत्र के काले षा -
बाहिरखुनगपमाणा, कमी य दोरेण पडिबा ॥ संभ वस्त्रं नदादिकमालम्बनं गृह्यते तत्र विशुके प्रशस्ते सति
अन्तर्निवसनी पुनरुपरि कटीभागादारभ्याधोऽर्द्धजला यायद्विगुणो वा चतुर्गुणो या औपनहिकचोपधिः सर्वोऽपि महाज
द्भवति सा च परिधानकाले लीनतरा परिधीयते मा भूदनानस्य गच्चस्योपग्रहकरो भविष्यतीति कृत्या गणचिन्तकस्य परि
वृता जनोपहास्येति बहिर्निवसनी पुनरुपरि कटीभागादारप्रहे भवतीति ! गतं प्रमाणद्वारम् ।
भ्याधः खुलकप्रमाणा चरणगुल्फं यावदित्यर्थः कट्यां च दब(६) आर्यिकाणामुपधिप्रमाणम् ।
रकेन प्रतिवर इदमधः शरीरस्य षड्विधमुपकरणमुक्तम् । पत्वं पत्ताबंधो, पायढवणं च पायकेसरिया।
अथार्द्धकायोपयोगिकञ्चुकादिकं व्याख्याति । पमिलाई रयत्ताणं, गुच्छो पायनिज्जोगो ।।
दतिअणकुयिते उरोरुहे, कंचुरो असिन्वितो।। तिमेव य पच्चाया, रयहरणं चेव होइ मुहपात्ती ! एमेव य नक्कच्छी, मा णवरं दाहिणे पासे ।। तत्तो पमत्तए खलु, चोहतमकमट्ठए होति ॥
दैर्घ्यमाश्रित्य स्वहस्तेनातृतीयहस्तप्रमाणः पृथुत्वेन तु हस्तलग्गहणंतगपट्टो, अच्छोरुअवलणिआय बोधव्वा ।
मानोऽसवित उन्नयतः कसाबद्धः कन्चुकः क्रियते सा चोरोरुही
गदयति किम्नूतौ च नुक्ते चितौ श्लथौ गाढपरिधान हि विविक्तअनितरबाहिणिय-सणी य तह कंबुए चेव ॥
विनागौ भवेताम् कवायाः समीपमुपककं तत्र नवा औपकक्तिकी ोकच्चिय चेगकच्छिय, संघाडी चेव खंधकरणी य ।
अध्यात्मादित्वादिका प्रत्ययः पवमेव च कञ्चुकवत्तस्या अपि ओहोवधिम्मि एते, अजाणं पसवीसं तु ॥
स्वरूपं वक्तव्यं सा नवरं दक्विणपावें समचतुरस्रा हस्तेन सापात्रकादित्रयोदशेऽपि करणानि साधूनामिव द्रष्टव्यानि ।। हस्तप्रमाणा सरोजागं पृष्ठं च प्रादयन्त। वामस्कन्धे वामचतुर्दश तु चोलपट्टकस्थाने तासां कमरकं भवति । तच्चाष्टक- पार्श्वे च वीटकबद्धा परिधीयते । मयमकैकं संयतीनां निजदेहप्रमाणेन विशेयम् । तथा अव- उवगछिया न पज्जे, कंचुकमक्किटियं च गदेति । ग्रहानन्तकं १५ पट्टम १६ अोरुकं १७ बलनिका च १८ बोध
संघाडीओ चनरो, तत्य दुहत्था उ वसथीए । न्या । अभ्यन्तरनिवसनी १६ बहिर्निवसनी २० तथा कम्बुकश्चैव २१ औपकक्षिकी २२ चैककक्तिकी २३ संघाटी २४
दुन्निति हत्यायामा, जिक्खहाएगनचारे। स्कन्धकरणी २५ एवमेतान्योघोपधौ धार्यिकाणां पञ्चविंशति
ओसरणे चनत्थाम, निसन्नपच्चगणी मसिणो ॥ रुपकरणानि भवन्ति । अथैतान्येव विवृणोति ।
औपकक्षिकी विपरीता चैककतिकीनामकः पदः कञ्चुकीपकनग्गहाणंतो नोच, गुज्कदेसरक्खणवाए।
क्विकी च गदयन् वामपार्श्वे परिधीयते तथा उपरि परिभोग्या सोयप्पमाणो तणुको, घणमसिणो देहमासज्ज ॥
संघाटिकाश्चतस्रो भवन्ति । एकाहिस्ता द्वेत्रिहस्ते एका च चतु
ईस्ता दैर्येण चतस्रोऽपिसाऽपि साहस्तत्रयप्रमाणा चतुर्हस्ता दहावग्रह इति योनिद्वारस्य सामायिकी संशा तस्यानन्तकं
वा मन्तव्या तत्र हि विहस्ता विहस्तविस्तृता संघाटिका बसस्यां वस्त्रमवग्रहानन्तकं पुंस्त्वं प्राकृतत्वात् तश्च नौनिभं मध्यभागे परिधीयते न तां विहाय प्रकटदेहया कदाऽपि भवितव्यमिति भाविशालं पर्यन्तभागयोस्तु स्तनुकं गुह्यदेशरक्वार्थ क्रियते । तच घः। ये च द्वित्रिहस्तायामे त्रिहस्तविस्तृते तयोर्मध्ये एका निवार्थ गणनयकं अन्तर्षीजपातसंरक्षणार्थ च घनं घनघस्रेण पुरुषस- गच्छन्त्या प्रावियते एका उच्चार तृमि ब्रजस्या तथा समवसरणे मानकर्कशस्पर्शपरिहरणार्थ च मसणं मसणवरेण क्रियते
व्याख्यानश्रवणादौ गच्चन्ती चतुर्हस्तां प्रावृणोति सा च प्राकनप्रमाणे न च देहं खीशरीरमासाद्य तद्विधीयते देहोहि कस्या
संघाटीच्या वृहतरप्रमाणा अनिषण्मप्रच्छादनार्थ क्रियते यतो न चित्तनुः कस्याश्चिन्त स्थूलः। ततस्तदनुसारेण विधेयमित्यर्थः । । तत्र संयतीभिरुपवेष्व्यं किंत्वर्क स्थित्वा ताभिरनुयोगश्रवणादि पट्टो वि होइ एक्को, देहपमाणेण सो उ भयव्यो । विधेयं ततस्तथा स्कन्धादारज्य पादौ यावद्वपुः प्रच्गय तिष्ठन्ति छंदंतोग्गहणंत, कडिबको मसकच्छो वा ।।
एनाच पूर्वप्रावृतचेषप्रच्छादनार्थप्रवचनवर्णप्रनायनार्थ च मसणा पट्टोऽपि गणनयको भवति स च पर्यन्तभागवर्तिवाटकबन्ध
फ्रियन्ते चतस्रोऽपि च गणनाप्रमाणनैकमेव रूपं गण्यते युगपबरुः पृथत्वेन चतुरङ्गलप्रमाणःसमतिरिक्तो वा दीर्घेण तु स्त्रीक
स्परिभोगाजावात् । टीप्रमाणः सच देहप्रमाणन भक्तव्यः पृथुलकटीभागाया दीर्घः
खंधकरणी चउहत्या, वित्यरा वायबिहुतरक्खडा । संकीर्घकटीभागायास्तु हस्व इत्यर्थः । स चावग्रहानन्तकमु- खुज्जकरणं उ कीरति, रूबवतःणं कुमुहहेनं ॥ भयान्तयोराच्छादयन् कटीबद्धःसन् मल्लककावज्जायते ।। स्कन्धकरणी चतुर्हस्तचिस्तरासमचतुरना प्रावरणस्य पातविअकोरुगो उदो वि. गिरिहनं छादए कमीभागं । धुतरक्कणार्थ चतुष्पला स्कन्धे कृत्या प्रावियते रूपवतीनां च जाणुप्पमाणवलणी, असिद्धिया संखियाए व ॥
संयतीनां कुरुपहेतोः कुब्जकरण्यपिक्रियते पृष्ठदेशे संबर्हितायोअरुकोऽपि तौ द्वावपि अवग्रहानन्तकपट्टायुपरिटाद् गृ- |
पकक्तिकी वैककक्विकीनिया तया विरूपतापादनीयं कुरूपं
विधीयत इति भावः । उपसंहरचाह । हीत्वा सर्वकटीभागमाच्छादयति । स च मल्लचलनाकृतिः कपलमुपरि ऊरुखये च कशापद्धः चलनिकाऽप्येवमेव । नवर
संघालिमेतरो वा, सव्वो वेसो समासश्रो उवधी। मधो जानुप्रमाणा अस्यूतलंखिका परिधिर्भवति वंशाग्रनर्सको
पासगबरूममुसिरा, जं वाइपंतगंणेयं ।। . मलनकशा मम्तन्या।
सर्वोऽप्यपोऽनन्तर उपभिः समासतो विधा सहातिमः इतरम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org