________________
(१.९०) जवाह अभिधानराजेन्द्रः।
नवहि प्रशानीत्यर्थः गोच्छका पात्रकस्थापनं (मुहणन्तक)मुखवत्रिका अप्पं असंथरतो, निवारित्रो होइ ताहि सत्थेहिं । पात्रमुखपत्रिका चेत्येष जिनकल्पिकावधिमध्ये जघन्यः । अप्रधा
गिएहति गुरू विदिने, पगासपमिहणे सत्ता ।। . मश्चतुर्विधः सपधिरिति । पात्रकबन्धपटलानि रजवाणो रजोह
आत्मशरीरं स शीतादिना संस्तरति त्रिनिलनिवारितो भरणमित्येष चतुर्विधोऽप्यपधिर्जिनकल्पिकावधिमध्ये मध्यमोप
धति तथा चात्र विशेषचूर्णिक्षिखितोनावार्थः। “उस्सग्गेण तव धिना प्रधाननाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टज
पाउरियव्वं जाहे न संधर ताहे एकं कप्पं पाउण जाहे तेण पन्यमभ्यमाऽयधिरिति । बोधगच्छवासिनां कल्पप्रमाणमाह।
बिन संथरेजा ताहे विश्यपि पाउणिज्जा। जर नाम तहवि कप्पा भायपमाणा, अवाइजाउ वित्यडा इत्या ।
न संथरेज्जा ताहे तश्यं वि पाणिज्जा । जइनाम तहविन संथएवं मज्झिममाणं, नकोसं होति चत्तारि॥
रंज्जा ताहे तिनि विच्छ कण बाहिं पडिमाप वर ताव भत्थर करूपा भात्मप्रमाणाःसाहस्तत्रयप्रमाणायामा अर्धवृता यावद् ।
जाव सीपण न सहा वि तो पच्छा तम्मि निवेस । ज तन्थ इस्ता विस्तृताः पृयुमा विधेया।पतन्मभ्यम मानं प्रमाणं भवति।।
नसंथरज्जा ताहे अंतोपमिमं वगइ। तत्थ जाणोवगओ चिटुर उत्कर्षतो दैर्येण चत्वारो हस्ताः । एतदादेशध्यं मन्तव्यम् ।
जन संथरताहे तम्मि चेव निवेस एवं पि जन संथरे ताहे अत्रैव कारणमाद ।
पकं कप्प गिदहेज्जा जाहे तेण विन संथरे ताहे विश्यं ततो संकुचिय तरुण आय-पाणसुयमे न सीयसंफासे ।
तश्यं तत्थ से अईवसायं जवा । एवं अप्पा तिहिं वत्थेहिं निइहभो पेवाणथरे, थान्विय पाणाइरक्खी य ।। पारिओ हवा ति" श्रथ तानि परिजीर्णानि तेन त्रिभिः शीतं यस्तरुणो बलवान् संकुचितपादः स्वप्तुं शक्नोति तस्य तथा स्व- निवारयितुं पार्यते तत आह । गुरुभिराचार्यर्वितीर्णानि प्रकाशयमेव शीतस्पों न भवति अतस्तस्यात्मप्रमाणाकल्पोऽनुशातः।। प्रत्युपेक्वणानि जीर्णत्वादचौरहरणीयानि सप्त वस्त्राणि उत्कृष्टतो पस्तु रूधिरो षयस्यो वृद्धः स कोणबसत्यान्न शझोति संकुचि- गृहाति । इदमेव स्पष्टयति। . तपादः शयितुं भतस्तस्यानुग्रहार्थ देय॑णात्मप्रमाणावषम- तिमि कसिणो जहने, पंच य दहदुबलाई गेएहे । जमामि बिस्तरतोऽप्य तृतीयहस्तप्रमाणाज्यधिकानि पमङ्ग
श्रासनयपरिजुत्ताई. एवं उक्कोसगं गहणं ॥ काम विधीयन्ते एवं विधीयमाने गुणमुपदर्शयति (दुइओ पल्ल
कृष्णानि नाम घनमसृणानि यैरन्तरितः सविता न दृश्यते ईपत्ति) शिरपादान्तमवणद्वयोरपि पार्श्वयोर्यकरपस्व प्रेरणमा
दृशानिनीणि वस्त्राणि जघन्यतो गृहीयात्। यानि तु दृढपुर्घकमणं तेन स्थविरस्य शीतं न जवति । अनुचितोऽभावितशैक
लानि तानि पञ्च गृहीयात् । यानि परिजीर्णानि तानि सप्त पतप्रत्यर्थः । तस्यापि स्वाविधावननिहस्य कल्पप्रमाणमेव ज्ञात
उत्कृष्टं प्रहणं मन्तव्यम् । वृ० ३ उ०। ग्यम् । अपि च एवं प्राणिनां रक्षा कृता नवति न मएकप्त्या | कीटिकादयः प्राणिनः प्रविशन्तीति नावः । प्रादिशब्दाहीर्घजा-1
उवगरणं पिधारेज्जा, जेण न रागस्स होइ उप्पत्ती । तीयादयोऽपि न प्रविशन्ति तेनात्मनोऽपि रका कृता भवति ।
बोगम्मि य परिवाओ, विहिणा य पमाणजुत्तं तु।।६।। ए. ३ ० (पात्रकबन्धादीनांप्रमाणनिरूपणमन्यत्र स्वस्वस्थाने)। उपकरणमाप बसपात्रादि धारयत्किविशिष्टमित्याह । येम न पदानी स्थविरकल्पिकानां प्रतिपादयति । तत्रापि प्रथमं । रागस्य भवत्युत्पत्तिस्तमुत्कर्षावात्मना एच लोके च परिवादः मध्यमावधिप्रतिपादयन्नाह ।
खिसा येन न नवति विधिनाऽवयवतया प्रत्युपेक्षणादिना धारपरलाइ रयत्राणं, पत्तमबंधो तहेव रयहरणं । . येत्प्रमाणयुक्तं च न न्यूनाधिकमिति गाथार्थः ( पं०१०) अत्रेमत्तो य पट्टगो वि य, पेवाणं विहो नवरि ॥ ५॥ दमवधेयं स्थविरकल्पिकानां प्रच्चादकत्रिकादिधारणं यत्पूर्वमुक्तं परमानि रजस्त्राणं पत्नकबन्धश्च चोलपकश्च रजोहरणं मात्रक
ततः सामान्यापेक्कया विशेषा पेक्षया स्वधिकधारणेऽप्यदोषः । वेत्येषः स्थविरावधिमध्ये परुविधो मध्यमावधिोत्कृष्टो नापि
ध० ३ अधि। कोदशं पुनरुपधि भिकुर्धारयतीत्याह। जघन्य इति । पात्रकं प्रच्छादनकल्पत्रयम् । एष चतुर्विधोऽपि सत्कृ
जिन्नं गणणाजुत्तं, पमाणइंगामधूमपरिसुद्धं । पुः प्रधानः स्थविरकल्पिकावधिर्मध्ये पात्रस्थापनकं पात्रकेस- उवाहि पारइ भिक्खू, जो गणचित्तं न चिंतेइ ॥ रिका गोच्चको मुखयतिका एष जघन्योऽयधिः। स्थविरकल्पि- भिन्न नाम सदृशं सक वा यन्न भवति गणनायुक्तं गणनाकावधिमध्ये चतुर्विधोऽपि । श्रो० । इह स्थविरकलिपकानां त्रयः प्रमाणोपेतं प्रमाणन च यथोक्तदैर्ध्यविस्तरविषयमानेन युक्तान. प्रच्छादका भवन्तीति पूर्वमुक्तं तदिदानी ढयन्नाह । त्यनुवर्तते । तथाऽङ्गारधूम्या परि समन्तात् शुद्ध विरहितमपं वि
जो वि तिवत्थडवत्यो, एगेण पानवगो व संथरई। धमुपधि स भिक्षुर्धारयेत् यो गणचिन्तां न चिन्तयति सामान्यन हु त खिसंति परं, सत्येण वितिन्नि घेत्तव्वा ॥ साधुरिति नावः । यस्तु गणचिन्तकस्तस्य न प्रतिनियतमुपधियोऽपि साधुस्त्रिवस्त्रो द्विवस्त्रो वा संस्तरति त्रिनिर्वाभ्यां पा प्रमाणम् । तथा चाह। करित्यर्थः । सौत्रान् द्वौ वा कल्पान् परिनुक्तान योऽप्यकेन गणचिंतगस्त पत्तो, उक्कोसो मज्झिमो जहनो य। कल्पेन संस्तरति स एकमपि कल्पं न गृहातु परं न हि ते सव्वाविहे य नवही, उवग्गहकरो महाजणस्स ।। स्वल्पतरवस्त्रा अचेलका वा परमन्यमधिकतरवस्त्रं खिसन्ति कत इति चेपुच्यते सर्वेणापि स्थविरकल्पकेन तत्र त्रयः कल्पा
गणचिन्तको गणावच्छेदकादिस्तत्प्राप्ता यावदूईमुत्कृष्टो मध्यमो
जघन्यश्च । सर्वोऽप्याधिक औपग्राहिकश्योपधिर्महाजनस्योपनियमाद् गृहीतव्याः यद्यपि शीतपरीषहसहिष्णुतया कश्चिदेकेनापि केनापि कल्पेनाप्रावृतः संस्तरति तथाऽपि जगवतामाझाम
प्रहं करोति । इदमेव भावयति। नुवर्तमानः सोऽपि श्रीन कल्पान् गृह्णाति किमर्थं पुनरीदृशी जग
आलंबणे विसुद्ध, दुगुणो चउगुणो वा वि । वतामाका उच्यते ।
सन्चो वि होइ उवग्गह-करो महाजएस्स ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org