________________
( १०८९ )
अभिधानराजे अ: ।
रिणश्च । एक्केका दुविधा दष्व्वा सपाउरणा इयरे य जिणकप्पे चाविभागो इमो ।
एते
गतिगचतूक, पण णवदस एगदसगं । विकप्पा, जिएकप्पे होंति उवहिस्स । पाणिप डिगहियस्स पाउर वज्जियस्स जखोपड़ी दुविधोर बदरणं मुहपोत्तिया य । तस्सय सपाचरणस्स एगकप्पाहणे द सविध दुकपणे प्रकारसविधो तिकप्परगहणे पंचविहोपरिम्पारिस्स अशउरणस्स गुहपोचियरोदरपणा सहितो वविदो गायो तर पहने सविधो क माहने पक्कारविधो तिकपणे वारखचियो
।
अहवा डुगं च एवगं, जबकरणे होंति दोपि तु विकप्पा | पारणवाज्जिताणं, विसुद्ध जिगकप्पियां तु ॥ जे पारणा विकपिया जयंति सि दुवि एव भवति विविध वा नि००२०० पं० भा० यानियकानामाह ।
पत्तं पत्ताबंधो, पाठवणं च पायकेसरिया । परुलाइ रहणार्थ, गोष्ठी पायनिजांगे || तिनेव य पच्छागा, रयहरणं चैव होइ मुहपोत्ति । एसो दुवालसविदो, उनी जिएकप्पियाणं तु ॥ पात्र प्रतिग्रहपात्र बन्धो येन देन चतुरा येते पात्र स्थापन कम्बलमयं तत्र पात्रकं स्थाप्यते पात्रकेसरिका प्रतिपेक्षन्ति पटलकानि यानि भिकां पर्यटः पात्रोप रिस्थाप्यन्ते रजस्त्राणं पात्रवेष्टनकं गोच्नकः कम्बलमयो यः पाफोपरि यते । एष सप्तविधः पात्रनिर्योगः पापरिकरत्य उपकरणकलाप इत्यर्थ । तथा त्रय एव न चतुःपञ्चप्रभृतयः क पते इत्याह । प्रच्छादकाः प्रावरणरूपाः कल्पाः । द्वौ सौत्रिका[येक]मय पर्थः रोहरणं प्रतीत वा समुच्चये । एव शब्दः पादपूरणे। मुखका प्रसिका एप द्वादशव उपधिर्जिन कल्पिकानां मन्तग्यः । तुशब्दो विशेषणे स चैतदिशिनष्टि । जिनकविका द्विविधाः पाणिपात्रा प्रतिग्रहारिक्ष पुनरेकै द्विधा अप्रावरणाः सप्रावरणाश्च । तत्राप्रावरणानां पाणिपात्राणि रजोदरणमुखको उपधा धरणातु विविधो वा चतुर्विधो या पचविधो या त त्रिविधा रजोर मुखका एक कल्प सीधिकमधिः स पीर्णिकः कल्पसहितः पञ्चविधः चतुर्विधः । द्वितीयः सौविककल्पसहितः प्रतिप्रधारिणां प्रावरणवर्जितानां नवविध उपधिः । तद्यथा पानं १ पात्र कबन्धः २ पात्रस्थापनं ३ पात्रकेसरिका ४ पानिज ६ गोष्टकः रजोदरमुखका ९. चेति । ये तु प्रावरणसहितास्तेषामत्रैव नवविधे एककल्पकेपे दशविधः । कल्पद्वयप्रक्षेपे एकादशनेदाः कल्पत्रयप्रकेपे तु द्वादशविधस्तदेवमुत्कर्षतो जिनकपिकानां काय उपधिः संभवति । एष सब्दसूचित विशेषणार्थः पतीयानां सर्वेषां ग्रहणमितिन्यायात् अन्येऽपि ये गच्छनिर्गतास्तेषां यथायोगमिदमेवोपकरणप्रमाणमव सातव्यम् ।
1
अथ स्थविरकल्पिकानङ्गीकृत्याह । म चैव दुबास-मसग भइरेगचोलपट्टो य
एए
एसो उचदवविहो, वही पुण घेरकप्पम्मि | तपय अनन्ता द्वादशोषभेदाः अपरं चातिरिकं मात्रकं
Jain Education International
उपहि
arause एष चतुर्द्दशविध उपधिः स्थविरकल्पे भवति । अनन्तरोक्तमेवार्थमुपसंहरन्नाह ।
जिला वारसचाई, थेरा, चन्दसरूविणो ।
ओण बहिमिच्छति, अवस्गहो । जिना जिनकल्पिकाश्वोपकरणानां द्वादश रूपाणि धारयन्तीति शेषः । स्थविरास्तु चतुईशरूपिणः उपकरणचतुर्दशधारिण इत्यर्थः । एवमोघेन सामान्येनोपधिमिच्छन्ति तीर्थकराः श्रघो पधिमित्यर्थः । श्रत ऊईमतिरिक्तो दएर कचिञ्जिकादिस्थविरकपिकानां सर्वोऽप्युपग्रहोपधिर्मन्तव्यः ।
(५) अथ जिनकल्पिकानामुपधेरुत्कृष्टादिविभागं प्रमाणयन्नाह । चत्तारि नकोसा मज्झिम- जहन्नगा वि चत्तारि । कप्पाणं तु पमाणं, संडासो दो कुरंटओ ।। जिनका वायुपकरणानि कानि नयन्ति प्रयः कल्पाः प्रतिग्रदश्चेति मध्यमजघन्यान्यपि प्रत्येकं चत्वारि । तत्र पटकानि रजस्त्राणं रजोहरणं पात्र कबन्धग्धेति मध्यमानि । मुखवस्त्रिका पात्रकेसरिका पात्नस्थापनं गोच्छकश्चेति जघन्यानि । तेषां च ये कल्यास्तेषां सन्देशकः कुटकी दोस्ती द त्वेन प्रमाणं भवति विस्तरतस्तु सर्व्वे हस्तमेकम् । अथवा || अन्नविय आएसो, संडासो सत्यिएण बने य । जं खंमियं दतं छम्मासे दुब्बलं इयरं ॥ अन्यो वा देशः प्रकारादेश इत्यादि संदेशः स्वस्तिका तत्र जिनकल्पिकस्योकुटनिविष्टस्य जातु संसकादारभ्य पुरः पूर्व
दादा स्कन्धोपरि वाचता न प्राप्यते तावद्यक ल्पस्य दैर्ध्यप्रमाणम् । अयं च संदंशक उच्यते । तथा तस्यैव कल्पस्य द्वावपि पूर्वोक्तकर्णी हस्ताभ्यां गृहीत्वा द्वे अपि बाहु
या तथा दक्षिणन स्तेन वा वाशी वा दक्षिणमे द्वयोरपि कादिये यो विन्यासशेषः स स्वस्तिकाकार इति कृत्वा स्वस्तिक उच्यते । एतत्पृथुत्वप्रमाणयुक्तं च यदि च तत्पर हुज्यमानं परमासान् यावद् पिते तदादेशं दृढमिति ज्ञात्वा गृह्णाति इतरन्नाम षण्मासानपि यावन्न निचकर्म मिति न द्धति अथ किमर्थमसी स्वस्तिकं करोतीत्याद संडास बिदेण हिमादिपति, गुत्ता अगुत्ता विय तस्स सेज्जा हत्थेद्दि सामो विहिप वयस् कोणेमुवव जाति ॥ तस्य जिपि हायागुता अगुप्ता वा भवेत्। ततः संदेशकच्छिद्रेण हिमादिकं शीतवातसर्पादिकमे त्यागच्छति । ततस्तस्य रक्षणार्थ स्वस्तिफकृताभ्यां स्वस्तिकाकारनिवेशितायां द्वापि वस्त्रस्य कोणी गृहीत्वा उत्कुटुक एव स स्वपिति वा न्यायति वा । तत्र प्रायेण धर्मजागरिकया जागर्ति परं केचिदाचार्या
वते उत्कुटक एव तृतीययामे क्षणमात्रं स्वपितीति । वृ० ३ ० प्रव० | ध० | निम्बू० | इदानीं स जिनकल्पिकोपधिः स्थविर कल्पिकोपधिश्च सर्व एव नवविधो भवति तस्य च मध्ये कानिनिभाने कानिचित् धन्यानि कानिचित् मध्यमानि । तत्र जिनकल्पिकानां तावत्प्रतिपादनायाह । तिभेव य पच्छागा, परिग्गहो चैव होइ उक्कोसो | गुच्छगपत्तडवणं, मुद्दांतग केसरिजहनो ॥ ८४ ॥ त्रयः प्रच्छादककल्पा इत्यर्थः प्रतिग्रहश्वेति एष जिनकल्पिकावउपप्रधानचतुर्विधो मासूनि प्रधानानि
For Private & Personal Use Only
www.jainelibrary.org