________________
(१०८८) जवहि अभिधानराजेन्डः।
नवहि उपधातीत्युपधिः । वस्त्रपात्राद्यनेकविधे परिग्रहे, द. १ अ० नम्मिश्रः शरीरमेवोच्चासाविपुजनयुक्तं तेषां सचेतनाचेतनत्वन प्रश्न । स्था। कल्पादौ, ध० ३ अ० । स० प्रा० । स्था । मिश्रत्वस्य विवक्षणादिति । एवमेव शेषाणामप्यूह्यमिति । (१) उपधेर्नेदाः।
स्था० ३ ग । नि० चू । तत्वभेदपायाख्येति पर्यायान (२) भेदेन सविस्तरतः प्रतिपादनम् ।
प्रतिपादयन्नाह । “उवही उचग्गहे सं-गहे य तह य वग्गहे (३)हारसंग्रहः।
चेव । जंग वगरणे वि य, करणे चि य हुंति एगहा" सर्वे(४)जिनकल्पिकानां स्थविरकल्पिकानां चोपधिः।
षां व्याख्यात्रैवोपरि [ ओघनिर्युक्तौ ] द्रष्टव्या । (५) जिनकल्पिकानां (स्थविरकल्पिकानां ) गच्छवासिनां
[२] श्दानी नेदतः प्रतिपादयन्नाह । चोपधेरुत्कृष्टविनागप्रमाणम् ।
आहे नवग्गहाम्म य, दुविहो नवही उ होइ नायव्यो । (६) आर्यिकाणामुपधिप्रमाणम् ।
एकेको वि य दुविहो, गणणापमाणओ चेव ।। (७) औपग्रहिकोपधेरुत्कृष्ठादिजेदाः।
उपधिर्द्विविधः ओघोपधिपग्रहोपधिश्चति । एवं द्विविधा वि() श्रीपग्रहिकोपधयः ।
केयः । इदानीं स एवैकैको द्विविधः कथं गणनाप्रमाणेन प्रमाण(ए) उपधिन्यूनाधिक्ये प्रायश्चित्तम् ।
तश्च तत एतदुक्तं नवति श्रोधोपधेः गणनाप्रमाणेन तथा प्रमाण(१०) प्रथमसमवसरणे उपधिग्रहणम्।।
प्रमाणेन चद्वैविध्यम्।अवग्रहोपधेरपि ग्रहणाप्रमाणेन प्रमाणप्रमा(११) प्रथम प्रव्रजत उपधिः।
णेन नवेद द्वैविध्यम् । तत्र ओघोपधिनित्यमेव यो गृह्यते अवन(१२) प्रवज्यां गृहन्त्या निर्ग्रन्थ्या उपधिः।
होपधिस्तु कारणे आपने संयमार्थयोर्गुह्यते सोऽवग्रहोपधिरि(१३) रात्रौ विकाले वोपधिग्रहणम् ।
ति । ओघोपधिगणनाप्रमाणमेकद्वयादिभेदं वक्तव्य प्रमाणप्रमाणं (१४) भिवणाय गतस्य निकोरुपनिमन्त्रणा ।
चवक्तव्यं दीर्घपृथुतया। तथा अवग्रहोपधेरपि एकध्यादिप्रमाणं (१५) निवार्थ गतस्यापकरणपतने विधिः ।
प्रमाणप्रमाणं च दीर्घयुत्वद्वारेण वक्तव्यमिति (श्रो०) (ोहो(१६) स्थनिराणां ग्रहणयोग्या उपधयः ।
वधेत्ति) श्रोहः संकेपः स्तोकः बिङ्गकारकोऽवश्यं ग्राह्यः । “उव. (१७) निर्ग्रन्धीज्य उपकरणदाने निर्ग्रन्थीनामागमनपथे सप-| गहोवही" उत्पत्तिकं कारणमपक्ष्य संयमोपकरण इति गृह्यते करणानि स्थापयितव्यानि ।
एस संखेवतो दुविधो वही । उवग्गहिरो तिविधो जहलो म(१०) पात्रवन्धादिप्रमाणं , उपधिविषयोऽवग्रहः, तीर्थकृता स्किमो नकोसो अवहीगणप्पमाणेण पमाणपमाणण य जुत्ता
सोपधित्वं, पादप्रोजनं याचित्वा प्रत्यर्पणम, जपधीनां | भवति श्मं गणणप्पमाणं । धावनं, परिष्टापनं, प्रत्युपेक्कणं च,प्रलम्बग्रहणे क उप- वारस चोदस पणवीस, उय श्रोधोवधी मुणेयन्यो । घि ह्य इत्यादि स्वस्वस्थाने ।
जिगकप्पो थेराण य, अच्छाणं चव कप्पम्मि || (१५) उपकरणप्रयोजनं बिहारशब्दे ऋतुबके वस्त्रग्रहणं वनयाचनविधिश्च वत्थशब्दे भिक्काचर्यायां क उपधि
वारसविहो चोइसविधो पणवीसविहो ओहोवही एएअंगणमेंतव्य इत्येषणा विहारादिशब्देषु उपधेरवश्यकर
पमाणं यथासंख्यं जिणाण थेराण अज्जाण य । कल्पशब्दोऽपि णीयत्वं वोटियशब्दे मध्यमतीर्थकृतां महामव्यानि
प्रत्येक योज्यः। वास आदीनीत्यचेनशब्दे धर्मोपकरणे परिग्रहदोषो
प्रोपोवधी जिणाणं, थेराणोहे उवगहो चेव ।। नेति परिग्गहशब्दे विलोकनीयम् )
ओहोवधिमज्जाणं, नवग्गहिरो अस्मा तन्यो । (१) त्रिविध उपधिः ।
जिणाणं एगविहो ओहोवधी भवति थेराण अज्जाण य श्रोहियो तिविहा नवही पामत्ता? तंजहा कम्मोवही सरीरोवही
उवग्गहिओ य विधो भवति।नि० चू० २ उ०प्र० जीत० । बाहिरडेपत्तोवही । एवं असुरकुमाराणं भाणियच्वं । एवं
(३) हारसंग्रहःअथ प्रमाणादिस्वरूपनिरूपणाय द्वारगाथामाङ
दव्वप्पमाणअइरे-गहणे परिकम्मविनुसणामुच्चाए । एगिदिय नेरझ्यवजं जाव वेमाणियाणं ॥
उबहिस्स पमाणजिणं, थेरं अहक्कम वोच्छं ।। कर्म एवोपधिः कोपधिः एवं शरीरोपधिः । बाह्यं शरीरबहिर्व
इह व्यं वस्त्रं तस्य प्रमाणं गणनया प्रमाणेन च द्विविधं वक्तनी भागमानि च नाजनानि मृण्मयानि मात्राणि मात्रायुक्तानि व्यम् । अतिरिक्त होने वा वस्त्रे दोषा अभिधातव्याः परिकर्मण कांस्यादिजाजनानि नोजनोपकरणमित्यर्थः। भाएममात्राणि ता
सीवनमित्येकोऽर्थः तन्निरूपयितव्यम् । (विभूसणयत्ति) विभून्येवोपधि एकमात्रोपधिरथवा भाएमं वनाजरणादि तदेव षणार्थ यदि वस्त्रं कायति वा रजति वा घर्षति या संप्रमार्टि मात्रा परिच्छेदः सेयोपधिरिति ततो बाह्यशब्दस्य कर्मधारय वा तदा प्रायश्चित्तं भवतीति कर्तव्यम् । मूळया यदि इति चतुर्विशतिदएकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः। वस्त्रं न परिनले तदाऽपि प्रायश्चित्तं व तव्यम् । तत्र प्रथमद्वारे तानारकै केन्ब्यिबस्तेिषामुपकरणस्यानावात द्वान्छियादीनान्तूप- | वमुपधेः प्रमाणं जिनकल्पिकस्थविरकल्पिकानाङ्गीकृत्य यथाकरणं दृश्यते । एवं केषाञ्चिदिति । अत एवाह । एवमित्यादि । ममहं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयितुं जिनकल्पिकानामुपधि
अहवा तिविहा नवही पामत्ता? तंजहा साच्चत्ते अचित्ते । गणनां प्रमाणतो निरूपयति । वृ० ३ उ०। मीसए । एवं नरइयाणं निरंतरं जाव वेमाणियाणं ।
(४) जिनकल्पिकानामुपधिमाह । ( अहवेत्यादि । सचित्तोपधिर्यथा शैलभाजनमचित्तोपधिर्व- जिणकप्पिया न दुविधा, पाणीपाता पमिग्गहधरा य । बादिः मिश्रः परिणतप्राय हौलनाजनमिवेति ! दएकचिन्ता पाउरणमप. उरगा, एक्केका ते भवे दुविधा ।। सुगमा। नवरं सचित्तोपधि रकाणां शरीरमचेतन उत्पत्तिस्था- जिगकपिया दुविधा नयान्त पाणिपात्रभाजिनः प्रतिग्रहधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org