________________
(१०८७) उवहाणसुय अभिधानराजेन्द्रः।
उवहि अथ निक्कां पर्यटतो जगवतः पथि वायसाः काका (दिगिंच्चि- सयमेव अजिसमागम्म, आययजोगमायसोहीए । त्ति) चुक्ता तया आर्ता ये चान्ये रसैषिणः पानार्थिनः कपोत
अजिनिव्बु अमाइवे, आवकहं जगवं समितासी ॥१६।। पारायतादयः सत्वाः । तथा प्रासैषणार्थमन्वेषणार्थच ये तिष्ठ
स्वयमेवात्मना तत्वमभिसमागत्य विदितसंसारस्वभावः स्वयं न्ति तान् सततमनवरतं निपतितान् नूमौ प्रेक्ष्य पृष्ठा तेषां वृत्तिव्यवच्छेदं वर्जयन् मन्दमाहारार्थी पराक्रमते । किञ्च ॥
बुद्धः सन् तीर्थप्रवर्तनायोद्यतवांस्तथा चोक्तम् । 'आदित्यादिर्वि
बुधगण इमं विस्मरन्त्यांत्रिलाक्या-मास्कन्दन्तं पदमनुपमं यअदु माहणं च समणं वा, गामपिंडोअगं च अतिहिं वा।
च्छित्वामुवाच । तीर्थनाथालधुभवभयच्छेदि तूर्ण विधत्स्वे-स्ये सोवागमसियारिं वा, कुक्करवा चिट्ठियं वा पुरो ॥११॥ तद्वाक्यं त्वदवगतये नाकिमुस्यान्नियोग' इत्यादि कथं तीर्थप्रध. वित्तिच्चेदं वज्जतो, तेसप्पत्तियं. परिहारंनो ।
तनायोद्यत इति दर्शयत्यात्मसुद्ध्या कर्मक्षयोपशमक्षयलक्कणया मंदं परिक्कमे जगवं, अहिंसमाणो घासमे सित्था ॥ १॥
आयतयोगं सुप्रणिहितमनोवाक्कायात्मकं विधाय विषयकषायाअथ ब्राह्मणं लाभार्थमुपस्थितं दृष्ट्वा तथा श्रमणं शाक्याजीव
धुपशमादिभिनिर्वृतःशीतीभूतः तथा मायावी मायारहित उपकपरिवाट्तापसनिर्गन्धानामन्यतमं ग्रामपिएकोलक ति भि
लक्कणार्थत्वादस्याऽक्रोधाद्यपि द्रष्टव्यं यावत्कथमिति यावजीवं कयोदरभरणार्थ ग्राममामृतस्तुन्दपरिमृजो अमक इति तथाऽति
भगवान् पञ्चभिः समितिभिः समितस्तथा तिसृभिर्गुप्तिभिर्गुथि वा आगन्तुकं तथा श्वपाकंचाण्डालं मार्जारं वा कुक्करं वाऽ
सश्चासीदिति । श्रुतस्कन्धाध्ययनोद्देशकार्थमुपसंजिहीर्षुराह । पि श्वानं विविधं स्थितं पुरतोऽग्रतः समुपलभ्य तेषां वृत्तिच्छेदं
एसविहीं आणूकते, माहणणं मईमया । वर्जयन्मनसो प्रणिधानञ्च वर्जयन्मन्दमनास्तेषां त्रासमकर्व- बहुसो अपडिप्मेणं, भगवया एवं रीयंते ति बेमि ।। न जगवान् पराक्रमते । तथाऽपरांश्च कुन्धुकादीन जन्तून् अहिं- आहाणं सुयं मम्मत्तं ॥ सन् प्रासमन्येषितवानिति । किञ्च ।
एषोऽनन्तरोक्तः शत्रपरिक्षादेरारभ्य योऽभिहितः सोऽनुआविसुइयं च सुक्कं वा, सीयपि पुराणकुम्मासं।
क्रान्तोऽनुष्ठित श्रासेवनापरिक्षया सेवितः केन श्रीवईमानस्साअदु बक्कसं पुलागं वा, बच्चेपि अलफए दबिए ॥१३॥ मिना मतिमता शानचतुष्टयान्वितेन बहुशोऽनेकशोऽप्रतिज्ञेना" सूझ्यंति" दध्यादिना भक्तमाकृतमपि तथाभूतं शुष्कं निदानेन भगवतैश्वर्यादिगुणोपेतेनातोऽपरोऽपि मुमुक्षुरनेनैव घा ववचनकादि शीतपिएकं वा पर्युषितभक्तं तथा पुराणं कु- जगवदाचीर्णेन मोकप्रगुणेन यथा आत्महितमाचरन् रीयते पराल्माषं वा बहुदिवससिद्धस्थितकुल्माषं ( वकसंति ) चिरन्त- क्रमते इतिरधिकारपरिसमाप्तौ ब्रवीमीति सुधर्मस्वामी जम्बू नधान्यौदनं यदि वा पुरातनं सत् कुपिण्डं बहुदिवससम्भृत- स्वामिने कथयति साऽहं ब्रवीमि येन मया भगवद्वदनारबिन्दागोरसगोधूममण्डकञ्चेति तथा पुलाकं जवनिष्पादितं तदेव- दर्थजातं निर्यातमवधारितमिति उक्तोऽनुगमः। श्राचा०१०म० भूतं पिण्डमवाप्य रागद्वेषविरहाइविको भगवांस्तथाऽन्य- | नवहाणाझ्यार-उपधानातिचार-पुं० आचाराम्लादितपसा स्मिन्नपि पिण्डे लब्धे अलब्धेवाविक पव भगवानिति । तथा योगविधानरूपस्योपधानस्याऽकरणे, जीत० ॥ हि लब्धे पर्याप्त शोभने वा नोत्कर्ष याति नाप्यलब्धे अपर्याप्ते तसा-नपटार- जप-7-घन-पदोकने. जपायने. कर्मअशोभने वात्मानमाहारं दातारं वा जुगुप्सति । किञ्च ॥
णि-घञ् । उपढौकनीये,नपायनऽन्ये, उपगतः हारम् अत्या०स०। अविज्झाति से महावीर, आसपत्थे अकुक्कुए ज्माण । हारसमीपस्थे तपशानके द्रव्ये, वाच । उप-र--नावे घश् । उ अहे तिरियं च, लोए ज्कायतीसमाहिमपमिले ॥१४॥ विस्तारणे , “पहासमुदओ वहारेहिं सबको नया दीवयंतं" तस्मिंस्तथाभूत अाहारे लब्ध उपभुक्ते अलब्धे वाऽपि ध्या- कल्प०। (मातृप्रामस्य मैथुनप्रतिइयोपहारसंपादनं मेहुणशब्दे) यति स महावीरो दुष्पणिधानादिना नापध्यान विधत्ते किम- उवहारणया-उपधारणता-स्त्री० अविच्युतिस्मृतिवासनाविषवस्थो ध्यायतीति दर्शयत्यासनस्थ उत्कुटुकागोदेोहिकावीरा- यीकरणे, " सुयाणं धम्माणं उबहारणयाए अन्य च्वं भष" सनाद्यवस्थोऽकाकुच ईषन्मुखविकारादिरहितो ध्यानं धर्म
स्था० ६ ठा०॥ शुक्लयोरन्यतरदारोहति किं पुनस्तत्र ध्येयं ध्यायतीति दर्श
उवहारिय-उपधारित-त्रि० अवधारिते, सूत्र०२७०। यितुमाह । ऊर्द्धमधस्तिर्यक लोकस्य ये जीवपरमाएवादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्या
उवहास-उपहास-पुं० उप-हस्-नावे-घम् । निन्दासूचके दासे. यति । तथा समाधिमन्तःकरणशुद्धिश्च प्रेक्षमाणोऽप्रतिझो "अरे मए समं मा कारेसु उवहासं" पा। ध्यायतीति । किञ्च ॥
नवहि-उपधि- पुं० उपधीयते संगृह्यते इत्युपधिः । व्यतो अकसाई विगतगेहिय, सद्दरूवेसु अमुन्छिए जाए। हिरण्यादौ, जावतो मायायाम, प्राचा० १ श्रु०४ ० १ ०। उउमत्थो वि परक्कम-माणो ण पमायं सयं पिकुवित्या ।१५।। सत्रः । उपधीयते ढाक्यते ऽगतिं प्रत्यात्मा येनासावपधिः न कपायी तदुदयापादितभुकुट्यादिकार्याभावात् । तथा वि- मायायाम, अष्टप्रकारे वा कर्मणि, सूत्र०१ श्रु०२०। प्रश्न गता गृद्धिाय यस्यासौ विगतगृद्धिः तथा शब्दरूपादिष्वि- सासे, अमर । उप-धा-भावे-कि-अन्यस्थास्थितस्य वस्तुन्द्रियार्थेप्वमूञ्छितो ध्यायति मनोऽनुकूलेषु न रागमुपयाति नोऽन्यथाप्रकाशरूपे, व्यापारे आधारे-कि रथचक्रे, हेम०। उपनापीतरेषु द्वेषवशगोऽभूदिति। तथा छद्मनि शानदर्शनावरणमो- धीयते येनाऽलावपधिः । वञ्चनीयसमीपगमहती भावे, न. हनीयान्तरायात्मके तिष्ठतीति छमस्थ इत्येवं भूतोऽपि विवि- १२श०५ ला उपधिनमायेत्यनान्तरम् । द०१ अ० उपधीधमनेकप्रकारं सदनुष्टाने पराक्रममाणो न प्रमादं कपायादिकं यते जीवतो पुगतौ स्थाप्यते ऽनेनायनव्यापारितेनेत्युपधिः। आतु सकृदपि कृतवानिति । किञ्च ।
उप सामीप्येन संयमं दधाति पोषयति चेत्युपधिः । ध०३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org