________________
(१०८६) नवहाणसुथ अनिधानराजेन्द्रः ।
उवहाणसुय यथा हि संग्रामशिरसि शूरोऽनोभ्यः परैः कुन्तादिभिर्भिद्यमा- सुब्ब्यत्ययेन सप्तम्यर्थे षष्ठी । ग्रीष्मेवातापयति कथमिति नोऽपि वर्मणा संवृताङ्गो न भङ्गमुपयातीत्येवं स भगवा- तिष्ठत्युत्कुटुकासनोऽनितापं तापाभिमुखमिति । अथानन्तये महावीरस्तत्र लाढादिजनपदे परीषहानीकतुद्यमानोऽपि प्रति धर्माधारं देहं यापयति स्म रुक्केण स्नेहरहितेन केन श्रोदनसेवमानश्च परुषान् दुःखविशेषान् मेरुरिवाचलो निष्प्रकम्पो मन्थुकुलमाषेण ओदनञ्च कोषचौदनादि मन्यु वदरचूर्णादिकं वृत्या संभृताङ्गो भगवान् रीयते स्म शानदर्शनचारित्रात्मको कुल्माषाश्च मासविशेषा एवोत्तरापथे धान्यविशेषभूताः पर्युषिमोक्षाध्वनि पराक्रमते स्मेति । उद्देशकार्थमुपसंजिहीर्घराह ।। तमाषाः वा सिम्माषा वा ओदनमन्युकल्माषमिति समाहारएस विही अणुकतो, माहणेणं मईमया ।
द्वन्द्वः । तेनात्मान यापयतीति सबन्ध इत्येतदेव कालावधिविशेबहुसो अप्पमिलेणं, नगवता एव रीयति त्तिवेमि ॥१४॥
षणतो दर्शचितुमाह ॥ "एसविही" इत्यादि पूर्ववत् उपधानश्रुताध्ययनस्य तृतीयोद्दे
एयाणि तिरिण पमिसेवे, अट्ठमासे अज्जावए जगवं । शकः परिसमाप्त इति उक्तस्तृतीयोद्देशकः । सांप्रतं चतुर्थ अपि इत्थं एगया भगवं,अच्छमासं अहवा मास पि ॥५॥ आरभ्यते । अस्य चायमभिसंबन्धः । इहानन्तरोऽशके भग- एतान्योदनादीन्यनन्तरोक्तानि प्रतिसेवते तानि च समाहारवतः परोषहोपसर्गातिसहनं प्रतिपादितं तदिहापि रोगातङ्क- द्वन्द्वन तिरोहिताचयवसमुदायप्रधानेन निर्देशारकस्यचिन्मन्दबुझे। पीडां चिकित्साव्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां | स्यादारेका यथा त्रीण्यपि समुदितानि प्रतिसेवत इत्यतस्तव्युतपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते तदनेन संबन्धेनायात- दासाय त्रीणीत्यनया संख्यया निर्देश इति श्रीणि समस्तानिस्यास्योद्देशकस्यादिसूत्रम् ।
व्यस्तानिया यथालाभं प्रतिसेवित इति।कियन्तं काहमिति दर्शश्रोमोदरियं वा त-अपुढे वि जगवं रोगेहिं ।
यत्यष्टी मासानृतुबद्धसंज्ञकानात्मानमयापयर्तितवान् नगवानिपुट्ठो विसे अपुट्ठो वा से, णो सेसाइज्जति ते इत्थं ॥१॥
ति । तथा पानमप्यर्कमासं भगवन्नपीतवानपि च ॥ अपिशीतोष्णदंशमशकाक्रोशताडनाद्याःशक्याः परीषहाः सोढं
वि साहिए दुवे मासे, न पि मासे अदुवा विहरित्या । नपुनरवमोदरता भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभ- रानवरायं अपमिले, अमे गिलायंते गया नजे ॥६॥ भावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तुं लोको हि रोगैर- मासद्वयमपि साधिकमथवा पाघि मासान् साधिकान् भगभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते।भगवांस्तु तदभा- वान् पानकमपीत्वाऽपि रात्रोपरात्रमित्यहर्निशं विकृतवान् । किवेऽपि विधत्त इत्यपिशब्दार्थः । अथवा स्पृष्टोऽपि कासश्चा- नूतोऽप्रतिशः पानाच्युपगमरहित इत्यर्थस्तथा (अमेगिमायंति) सादिभिव्यरोगैरपिशब्दात् स्पृष्टोऽप्यसवेंदनीयादिभिर्द्रव्यरा. पर्युषितं तदेकदा भुक्तवानिति । किञ्च ।। गै!नोदरतां करोति । श्रथ कि द्रव्यरोगातका भगवतो न __ अहवा अट्टमेणं दसमेणं, छ?णमेगया मुंजे। प्रादुष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं तदुच्यते भगवतो हि दुवालसमण एगया लुंजे,पेहमाणे समाहिं अपमिले ।।७।। न प्राकृतस्येव देहजाः कासश्वासादयो भवन्स्यागन्तुकास्तु
षष्ठेनकदा लुङ्गे तथा नामैकस्मिन्नहन्येकजक्तं विधाय पुनर्दिनशस्त्रप्रहारजा भवेयुरित्येतदेव दर्शयति । स च भगवान् स्पृष्टो
द्वयमनुक्त्या चतुर्थे ऽहन्येकभक्तमपि विधत्ते ततश्चाद्यन्तयोरेकवा स्वभक्षणादिभिरस्पृष्टो वा कासादिभिर्नासौ चिकित्साम
जक्तदिनयोक्तद्वयं मध्यदिवसयोश्चजक्तचतुष्टयमित्येवं षमानभिलषति न अव्योषधाशुपयोगतः पीडोपशमं प्रार्थयतीत्येतदेव दर्शयितुमाह।
क्तानां परित्यागात् षष्ठं नवत्येवं दिनादिवृष्ट्याऽयमाघायोज्यमिति
अथवा अष्टमेन दशमेनाथवा द्वादशमेनैकदा कदाचिद् नुक्तवान् संमोहणं च वमणं च, गायब्नंगणं च सिणाणं च ।
समाधि शरीरसमाधान प्रेकमाणः पर्यावोचयन् पुनर्निगवतः कसंवाहणं च ण से कप्प, दंतपक्वानणं परिमाय ॥२॥ थश्चिद्दर्मिनस्यमुत्पद्यते । तथा अप्रतिशो ऽनिदान इति। किश्च । गात्रस्य सम्यक् शोधनं विरेचनं निश्रोतादिभिस्तथा वमनं बच्चा से महावीरे, णावि य पावगं सयमकासी। मदनफलादिभिश्वशब्द उत्तरपदसमुच्चया गात्राभ्यङ्गनञ्च अमेहिं वि ण कारित्था,कीरंतं पिणाणुजाणित्या ॥८॥ सहस्रपाकतैलादिभिः स्नानञ्चोद्वर्तनादिभिःसंवाधनश्च हस्त
ज्ञात्वा हेयोपादेयं स महावीरः कर्मप्रेरणसहिष्णु पि च पापादादिभिस्तस्य भगवतो न कल्पते । तथा सर्वमेव शरीरम
पकर्म स्वयमकार्षीन्न चान्यैरकुर्वन्न च क्रियमाणमपररनुज्ञातवाशुद्ध्यात्मकमित्येवं परिक्षाय ज्ञात्वा दन्तकाष्ठादिभिर्दन्तप्रवाल
निति । किञ्च नम्वन कल्पत इति । किञ्च ।
गामं पविस्स णगरं वा. घासमेसे कडं परट्ठाए । रिए य गामधम्महि, रोयमाणे अबधाई
सुविसुमेसिया जगवं, आयतजोगताए सेवित्या ।।। सिमिरांसि एगदा जगवं, गयाए फाति आसोय ॥३॥
ग्राम नगरं वा प्रविश्य भगवान् ग्रासमन्वेषयेत्परार्थ यत् कृतविरतो निवृत्त केल्या ग्रामधर्मेन्यो यथास्वमिन्द्रियाणां शब्दा- | मित्युद्गमदोषरहितं तथा सुविशुरुमुत्पादनादोषरहितं तथषणादिज्यो विषयेच्या रीयते संयमानुष्ठाने पराक्रमते (माहणेत्ति) दोषपरिहारणषित्वाऽन्वेष्य भगवानायतः संयतो योगो मनोवानगवान् किम्तूतोऽसाववहुवादी सकृद् व्याकरण नावात् बहु- कायहक्कण आयतश्चासौ योगश्चायतयोगो ज्ञानचतुष्टयेन सम्यगशब्दोपादानमन्यथा ह्यवादीत्येवं पात्तथैकदा शिशिरसमये योगप्रणिधानमायतयोगस्य भाव आयतयोगता तया सम्यगाहारं स भगवां वायायां धर्मशुक्लध्यानध्याय्यासोश्चेति । किश्च शुकं ग्रासपणा दोषपरिहारेण सेवितवानिति ।
यावड य गिम्हाणं, अत्यत्ति नए अनिताये। । अवाय सा दिगंछित्ता, ज अन रसे सिणो सत्ता । अह जाव इत्य बृहे, ओयणमंथुकुम्मामेणं ॥४॥। घासेसणाए चिट्ठति, सयाणं णिवत्तिते य पहाए ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org