________________
(१०९४) अभिधानराजेन्द्रः
उबाह
रपहरणांझाणं, पमाफल्समालपुवीए । गामंत रितगलणे, पुढवी उदगं च दुविहं तु ॥ (फरससातति) कुम्भकारशाला तस्य वर्षासु स्थितानां द्वितीयायेाभूतं रजाहरणं सेनय प्रमार्जने पृथिवीकायस्य विराधना प्रामान्तरं भिकाचर्यादिकार्येण ( इतति गच्छत शागत अन्तराभावादतरं वर्षमा धे मलिनरजहर परिगलति पृथिष द्विविधं च भूमान्तरिभेदाद्विकारमुदकं विराधयति ।
हवा अंत्री, उदगं पुण उपतावणे अगणिं ।
बंधना, बाणासु केण व पम ।। अद्वितीयरजोहरणाभावे बदाई रजोहरणं शोषयति ततो ऽवग्रहात् स्फिटयति । श्रथ न शोष्यते ततोऽस्लीभवति एवमलीभूते तस्मिन् उदकं विराध्यते । पनका संमूर्च्छति अधिशेष परिहारार्थमग्नि तापयति ततोऽग्निविराधना अ थाईल प्रमार्जयति ततो दशिकान्तेऽच्युडका मुगोलका प्रतिबध्यन्ते तेषु प्रतिबद्धेषु यद्विप्रमार्जनं करोति तत श्रात्मविराधना । अथ न प्रमार्जयति ततः संयमविराधना । स्थाननिषदनादिषु वा केन प्रमा
एमेन सेसम्म, जमदोसा उ भिक्खणिजाए। चोलनिसज्जा उच्च-ग्रजी रगेलनमायाए ||
एमेव वर्षाकल्पादावपि शेषोपकरणे भिक्षानिर्योगे च पटलकपात्रबन्धरूपे द्विगुणं श्रगृहीते संयमदोषाः पकायविराधना लक जोहरचा बीस रजेोहनिषद्यायां पाय द्वियमाणायां षदितानां वाभावे जाते. त्यपरिभोगेन भक्तं न जीर्यते । अजीर्यमाणे भक्ते ग्लानत्वं भयति । ततश्रात्मधिराधना परिताषमहाखादि। किंच अकाण शिम्णवादी, परिता वा अहव णगहणमि । जं च समवसरणम्मि, अगड़ो में च परिभोगे ॥ विद्याविभाडा अध्वनो निर्गता आदिशब्दादशिवादिकारणानीता वा ये परीताः परिमितोपकरणा अथवा (नहन्ति ) नष्टपकरणा हारितोषधय इत्यर्थः ( गढ़णम्मिति ) प्रत्यनीकेन वा उपधे कृते विविक्ता आगच्छेयुः एतेषामागतानामतिरिक्तोपकरणभावाद्युपग्रहणं न करोति तत उपधिनिष्पन्नं प्रायश्चित्तम् अदन्ति ततोऽधिनिप्पन्नम् अथ प्रथमे समवसरणे उपकरणग्रहणे दोषजालं तत्प्राप्नुवन्ति । श्रथ न गृह्णन्ति तत उपकरणं विना यन्तृणादिपरिजोगे दूषणकदम्बकं तदासादयन्ति । अमुमेवार्थे व्याख्याग्रन्थेन स्पष्टयति ।
अा णिग्गयादीण-मदाते होति उपधिणिप्पमं । जं ते सारंग, मेवेदं च ।।
निर्गतादीनामतिरिकामा उपकरणं यदि न प्रयच्छन्ति तत उपधिनिष्पन्नं प्रवति प्रायश्चित्तमिति शेषः । तच्च जघन्ये पयकं मध्यमं मातुः अभ्यनिर्गता अनेषणं घोष करणमणि या पदासेवन्ते निष्पन्न
च
प्रायश्चित्तम् । अथात्मीयमुपकरणं तेषां प्रयच्छन्ति तत आत्मपरिहाणियाणादि सेवनं कुर्वन्ति सन्निष्यन्नम के दुः प्रथमसमवसरणं वरूग्रहणे दोषा इत्याह ॥ अनपरा या ओमर
पार
Jain Education International
वहि
दानं परिभोग वप्पति-चढतरं उयगेलने ॥ अथात्मनो वा परेषां वा अध्वनिर्गतादीनामर्थाय प्रथमसमबसरणे उपधि गृहन्तित आधाकर्माश्यः पञ्चदशोप्रमदोषा भवन्ति आत्मोपधिमन्वनिर्गतादन्या तमेवैकं प्रत्ययसारं नित्यं परिज्ञानस्य पदपदिका संतापामध्ये पतिता
भहितासु जनयति तारे या कोण राशिप्राकृतेन शुरू जीर्यति अति चयानत्यमुपजायत तहान गेरिहयव्वं, वितियपदम्मि जह ए एहेज्ज । अाणे गेलो, अहवा वि जवेज्ज असतीए ।
यत एवं तस्यात् कारणादमन द्विगुणप्रत्यय तारादतिरिक हीतव्यं दितीय यथा न हीयुषाऽभिधीयते अध्यनि यहमानानां ग्लानत्ये वा द्विविधायामससायां वा वर्त्तमानाना मग्रहणं जवेदिदमेव व्याख्याति ॥
काले चिंदिणं, या वरिसा मंतरेण वाघाते । गेलो वा न परे दुविधा पुण होत असतं ओ | ग्रीष्मस्य चरमे मासि केचिदवनि प्रतिपन्नाश्चिन्तितवन्तश्च यावदापाटपूर्णिमा पतिदेवताका क्षेत्र प्रा प्स्यामः । अन्तरा च नद्यादिव्याघातो जवेत् अत वाढपूर्णि माका अतिकान्ते प्राप्ते ततो द्विगुणेोऽतिरिक्तो वा उपधिर्न गृहीतः। श्रथवा श्रात्मनो ज्ञानत्वेन परस्य वा ग्लानस्य व्यापृततया नातिरिक्तो गृहीतः । श्रसत्ता पुनर्हिविधा भवति सदसत्ता असद सत्ता च सदसत्तायामनेषणीयं लभ्यते । अथवा बहवः साधवो वस्वग्रहणस्याकल्पिका एव कल्पिकः । अतः सर्वेषां योग्यो अतिरिक्तः पथि गृहीतुं न पार्यते । असदसत्ता तु मार्गितमपि न सज्यते पते कारण पूर्वमतिरिपथ असृशेऽपि शुकाः । गए अगरिए वा अप्पत्ताणं तुहोति अभिगमणं । उबही संथारगपादरलाई या गरणड़ा ॥
एवं गृहीतेऽगृहीते या वर्षावासप्रायोग्ये उपधौ कालमप्राप्तानामापदपूर्णिमाया अधीक पञ्चनिचिपत्रे भतिगमन प्रवेशो भवति । किमर्थमित्याह उपधिपत्यादिकः । सं स्तारका कामयः कम्बिकामयो वा पादयोरजोरणम् आदिशब्दात तृणादिपरिग्रहः पतेषां ग्रहणार्थमा का प्रवेश्य । इदमेव व्यक्तीकरोति ।
कारण पत्ता पत्तां खेतओ गहणं । वासानो सेनाम्म झमाझी ॥ कालतो नियमादप्राप्तानां क्षेत्रतः प्राप्तानां वा वर्षावासयोग्यपटलक पात्रबन्धादेरुपधेर्ग्रहणं नवति एतेन चरमनङ्गो सूचितौ कालतः प्राप्तैरप्राप्तैर्वा क्षेत्रतां नियमात्प्राप्तैर्म गलादीनि गृहीतध्यानद्वाविति तान्येव गा दर्शन दर्शयति ।
डगलसरवरकुट मतगतिवादलेहरिया | संथारपीठफलगा, बिज्जोगो चैव गुलो न ॥ इकारादिमयानिनः प्रार्थ गृह सर जस्कः कारससंज्ञा खेलादिविसर्जनार्थे कुटमुखं घटकरावकस्तत्र ग्लानयोग्यमौषधं कायिकी मात्रकं वा स्थाप्यते । मात्रकत्रिकं खेaari कायिकी मात्रकं संज्ञामात्रकं चेति । द्वेषः प्रतीतः प्रद्विप्रजाजन संस्थापनार्थम् । पादलेखनिका वर्षासु कई मनिपना
For Private & Personal Use Only
,
www.jainelibrary.org