________________
(१०८३) अनिधानराजेन्द्रः ।
उपहासय
सेवते इति दर्शयति । यत्किञ्चित्पापकं पायोपादानकारणं रागयामम्बिक प्रासुकमन उपवाक
सेवतीय परवत्यं परपाए वि सेण जित्था । परिवज्जियाण व माणं, गच्छति संखार्ड असरणाए १८ || नासेवते व नोपलुङ्क्ते व परवखं प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते । तथा परपात्रेऽप्यसौ नो मुझे तथा परिव ज्या पमानमवगणय्य गच्छत्यसावाद्वाराय संखएड्यन्ते प्राणिनोऽस्यामिति संखरिकस्तामाहारपाकस्थाननृतामशरणाय शरणमनानम्धमानो ऽदीनमनस्ककल्य शर्त कृत्वा परीषद विजयार्थे गच्छतीति । किञ्च
माय असणपाणस्त, वासुकि रसेसु अपि
पोपमज्जिज्जा, णो विकरूंय मुखी गायं । १५ । आहारस्य मात्रां जानातीति मात्रः कस्याश्यत इत्यशनं शाल्योदनादि पीयत इति पानं प्राक्कापानकादि तस्य च । तथा मानुगुको रसेषु विकृतिषु भगवतो हि गृहस्थनावेऽपि रसेषु प्रवजितस्येति । तथा रसेष्वेव प्रहणं सी। किं पुनः प्रत्यप्रति यथा मयाऽद्य सिंह केसरामोदका एव ग्राह्या इत्येवंरूपप्रतिकारहितोऽन्यत्र कुल्माषादी प्रतिज्ञ एव तथा प्रय विरजःकणकाद्यपनयनाय नो प्रमार्जयेनापि च गात्रं मुनिरसौर कालादिना गात्रस्य करमूल्यपनों न पित इति । किञ्च ।
अपं तिरियं पेहाए, त्र्यं पिइन पेहाए । अयं
पराणी, पंचपेड़ी घरेजते माणे ॥ २० ॥ नावेर्तते अत्यंतिक तिरधीनं गच्छन्ते तथाऽपं पृष्ठतः स्थित्वोत्प्रेक्ते तथा मार्गादिः केनचित्पृष्टः सन्नसाधुप्रतिज्ञाषी सन्नपं ब्रूते मौनेन गच्छत्येव केवलमिति दर्शयति पथमे मनः प्राणिविषये यत्नवानिति । किञ्च सिसरंसि प्ररूपयिथे तं बोसिरिज्ज बत्यमणगारे | पनारेतु वार्ड परकमेशी संवियाण संघांसे ।। २१ ॥ भाप शिशिरे स्वति तद्देवदृष्ययखं म्युत्यानगारो भगवन् प्रसार्य वा पराक्रमते नतु पुनः शीतार्दितः सन् संकोचयति नापि स्कन्धो व्यतितिष्ठतीति । सांप्रतमुपसं जिड़ी राह ॥
एस विड़ी अणुते, माहखेण महमया ।
बहुसो अपसिंग, भगवता एवं रीयंति त्ति वैमि !! एष चर्याविधिरनन्तरोकोऽन्यान्तो ऽनुचीः (माहणेति ) श्रीवमानस्वामिना मतिमता विदितवेद्येन बहुशोऽनेक प्रकारमप्रतिननिदानेन भगवता ऐश्वर्यादिगुणोपेतेन पवमनेन यथा भगवदनुचीर्णेनान्ये मुमुयोभोषकाय साधवो रायते गच्छन्तति । इत्यधिकारपरसमाप्ती प्रीमीति पूर्ववदुपधानताध्ययनस्य प्रथमोद्देशक इति उक्तः प्रथमोद्देशकः । सांप्रतं द्वितीय आरभ्यते । अस्य चायमभिसंबन्ध इहानन्तरोद्देशके भगवतश्चयोऽभिहिता । तत्र चावश्यं कदाचिद्यथाऽवसत्या भाव्यमतस्तत्प्रतिपादनायामुद्देशः प्रतयत्यनेन संवगावातस्पास्पो शकस्यादिसूत्रम् ॥
परियाणाई सेनाओ, एगतियाओज्ज ओम्जसाभी । इक्खताई पणासणाई, जाई सेवित्य से महावीरे ॥
Jain Education International
उवहाण सुय चर्यायामवश्यंभावितया यानि शय्यासनान्यनिहितानि सामयातानि शयनासनानि शय्याफलकादीन्याचचक्षेसुधर्मस्वामी जम्बूनानाऽनिहितो यानि सेवितवान्महावीरो वर्कमान स्वामीत्ययsa लोकचिरन्तनटीकाकारेण न व्याख्यातः । तत्र किं मत्वादुताभावात् सूत्र पुस्तकेषु तु दृश्यते तदभिप्रायं च वयं न विद्यइति प्रति प्रतिवचनमाद (आवेसण इत्यादि) भगवतो ह्यादाराभिप्रतिमाध्यतिरेकेण प्रायशो न शब्याज आ सीत् नपरं यय चरमपनयति तवैवानुाप्य स्थितवान् । तदर्शयति ॥
सुग
आवेससभापवा पणियसाला एगया बासो । अदुवा पसियाणे पलालपुंसु एगदा बासो ||२ || आ समन्ताद्विशन्ति यत्र तदावेशनं शून्यगृहं सजा नाम ग्रामनगरादीनासिकाच्छाविकार्थमागन्तुक रायनाचे चा धाकृतिः क्रियते । प्रपा सदकस्थानम् आवेशनं च सभा च प्रपाचेत्यावेशनसभाप्रपास्तासु । तथा पण्यशालासु दट्टेषु एकदा कक्षाचिद्वासो नगवोऽथवा (पानियंति) कर्म्म तस्य स्थानं कर्म्मस्थान नम् । अवस्कारवदेकिआदिकम् । तथा पालपुरव्यवस्थिते न पुनस्तेष्वथः सुषिरत्यादेति । किञ्च ॥ आगंतारे आरा-भागारे गरे वि एगदा वासो । सुमसाणे सुखगारे वा, रुक्मूले बि एगदा बासो ॥ २३ ॥ प्रसङ्गायाता श्रागत्य वा यत्र तिष्ठति तदागन्तारं तत्पुनर्प्रामानगराद्वहिःस्थानं तत्र यथा श्रारामे श्रागारं गृहमारामागारं तत्र वा तथा नगरे वा एकदा वासस्तथा श्मशाने शून्यागारे वा श्रावेशन यागारयोर्भेदः समूले या पदा वासः किञ्च ॥
तेहिं मु सय, समये असि पतेरवासे । राइदियं पि जयमाणे, अप्पमत्ते समाहिए जाति ॥४॥
पूर्वोकेषु शयनेषु वसतिषु स मुनिर्जग
बजे वर्षासु वा श्रमणस्तपस्युद्युक्ता समना वास । निश्चलमना ६त्यर्थः कियन्तं कालं यावदिति दर्शयति ( पतेरसवासंति ) प्रकर्षेण त्रयोदश वर्ष यावत्समस्तं रात्रिन्दिवमपि यतमानः संयमानुष्ठान उद्युक्तवांस्तथा श्रप्रमत्तो निद्रादिप्रमादरहितविश्रोतसिकारहितो धर्मध्यानं ध्यानं या ध्यायति । किञ्च । हिं पि णो पगामाए, सेवइ य भगवं उट्ठाए । जगातिय अप्पा, इसि सातिय अपदि ॥ ५ ॥ नामप्यसादपरप्रमादरहितो न प्रकामतः सेवते तथा च किभगवती द्वादशसु संवत्सरेषु मध्येऽस्थिकप्रामे व्यन्तरोपसगन्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्त यावत् स्वप्नदर्शना यातिः सप्रमाद भासीशतोऽपि त्यापात्मानं जाग रयात कुशानुष्ठाने प्रवर्तयति । यशपीपच्यासीताप्य विशः प्रतिज्ञारद्वतो न तत्रापि थापाज्युपगमपूर्वक शयीत - त्यर्थः । किञ्च ।
संज्झमाणे पुणरवि, आसं जगवं बहाए । क्aिम्म एगया पराओ, बहिं चंकमित्ता मुहुत्तगं ॥ ६ ॥ स मुनिर्निद्राप्रमादाद्युत्थितचित्तः संबुध्यमानः संसारपातायायं प्रमाद इत्येवमवगच्छन् पुरप्रमतो भगवान संयमानेोत्था यदि तावस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् तत
For Private & Personal Use Only
www.jainelibrary.org