________________
(१०८२) अभिधानराजेन्द्रः |
सबहाणसुय
मासुकादारानुवत्सीत् । श्रूयते च किल पञ्चत्वमुपगते मातापितरि समतोऽनुत्। ततः प्रातिभिरभिहितो यथादि भगवन्नमा कृथाः कृतिकारायसेचनमित्येवमभिहितेन भगवताऽवधिना व्यज्ञायि यथा मय्यस्मिन्नवसरे प्रवजति सति बहवो नष्टचित्ता विगतासवश्च स्युरित्यवधार्य तामुवाच कियतं कालं पुनरत्र मया स्थातव्यमिति । त ऊचुः संवत्सरद्वयेनास्माकं शोकापगमो भावीति भट्टारकोऽप्योमित्युवाच । किं कृत्याद्वारादिकं मया स्वेच्या कार्य नेष्वविद्या पस्थातव्यं तैरपि यथाकथंचिदार्य ! तिष्ठत्विति तैः सर्वे तथैव प्रतिपेदे । ततो नगवांस्तद्वचनमनुवर्त्यत्मीयञ्च निष्क्रमणावस रमवगम्य संसारासारतां विज्ञाय तीर्थप्रवर्तनायोद्यत इति दर्श बिनुमाह ।
साहिए दुवे वासे, सीतोदगं अनुनाणिक्खते । एग गए पिपिच्चे से अभिशापरणे संते ॥ १० ॥ पुढच कायं च तेनकायं च वाकार्यं च । प्रणगाई बीहरियाई, तसकार्य सव्यसाच्च ॥ ११ ॥ एवाई संति पहिले चितमत्ता से अभिधाय । परिवज्जियाण विहरित्या, इति संखाय से महावीरे || १२ || अपि साधिके द्वे वर्षे शीतोदकमनुक्त्वा अनभ्यवहृत्यापत्वेत्वर्थ: अपरा अपि पादधावनादिकाः प्रावेव महाषा ततो निष्क्रान्तो यथा च प्राणातिपात परिहतवाने शेतपि पाञ्जितवानिति । तथा एकत्वमिति तत एकत्वनावनाभावितान्तःकरणः पिहिता स्थगिताच क्रोधज्वाला येन स तथा । यदि वा पिदिता गुप्तः स जयश्वद्यस्थकाले ऽनिज्ञातदर्शनः सम्यक्त्व प्रावतया नावितः शान्त इन्द्रियनोइन्द्रियैः स एवंभूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी किं पुनः प्रव्रज्यायामिति दर्शयितुमाह " पुढावेंच इत्यादि एयाई इत्यादि" श्लोकद्वयस्याप्ययमर्थः । एतानि पृथिव्यादीनि चित्तमत्यभिज्ञाय तदारम्भपरि
विहरति क्रियाकारकर्मबन्धस्तत्र पृथ्वीसूक्ष्मवादरभेदे न द्विधा सूक्ष्मा सर्वगा बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव । तत्र लक्णा शुक्लादिपञ्चवर्णा कठिना तु पृथिवी शर्करवालुका पशिदा शस्त्रपरिधानुसारेण एव्या प्रकायोऽपि सूक्ष्मबादरभेदात् द्विधा । तत्र सूक्ष्मः सर्वगो दादरस्तु शुद्धोदकादि भेदेन पञ्चधा । तेजःकायोऽपि पूर्ववन्नवरं बाद रोङ्गारादि पञ्चधा। वायुरपि तथैव नवरं बादर उत्कलिकादिभेदेन पञ्चधा । वनस्पतिरपि सूक्ष्मवादरभेदेन द्विधा । तत्र सूक्ष्मः सर्वगो बादरोऽप्यधमूलकपर्ववीजसंमूर्च्छनभेदात्सामान्यतः षोढा पुनर्द्विधा प्रत्येका साधारणध तत्र प्रत्येको गुष्ाददातू द्वादशधा साधारणस्त्वनेकविध इति । स एवं भेदभिन्नअपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादयित्वाच तद्युदा सेन बाद मेदवेन संगृहीतस्तद्यथा पनकग्रहसेन धीडु रभावरहितस्य पनकादेरुत्पादिविशेषापत्रस्य ग्रहणं वीजग्रहपेनीपादानं हरितशब्देन शेषस्येत्येतानि पृथिव्या दीनि भूतानि सन्ति विद्यन्त इत्येयं प्रत्युय तथा वित मंति) सवितान्यभिज्ञायात्तत्यवाग्वगम्य स भगया महावीरस्तदारम्भं परिवज्यं विहृतवानिति पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्श्य सांप्रतमपरस्परतोऽनुगमनमप्यस्तीत्येतदर्शयितुमाह ॥
Jain Education International
उहाण सुय अथावरा य तसत्ताए, तसजीवा य यावरत्ताए । अवा सव्वजोशिया सत्ता, कम्मरणा कप्पिया पुढोवाला १३ जगव च एवमसिं, सोबहिए दु सुप्पती वाले । कम्मं च स राचा, परिवाइकखपावगं जगवं ॥ १४ ॥ वि समेच मेात्री, किरियमक्रखायमणेनिस पाए । । आपण सोयमतिवाप सोपं जोगं सो गया ||१५|| अथानन्तर्ये वथिव्यप्तेजोवायुवनस्पतयः प्रसतया ईयादितया विपरिणमन्ते कर्मवशान्ति शब्द उत्तरापेक्षया समुच्चयार्थस्तथा सर्जावाश्च कृम्यादयः स्थावरतया पृथिस्यादित्वेन कम्पनिशाः समुत्पद्यन्ते तथा चान्यत्राप्युक्तम् "अयणं ते! जीव पुढविकाश्यत्ताए उव्ववापुब्वे हंता गोयमा ! अस अदुवां अनंतखुत्तो जाव वपुःवेति" अथवा सर्वा योनय उत्पत्तिस्थानानि येषां सत्वानां ते सर्वयोनिकाः खाचाः सर्वगतिनाजस्ते च वाला रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिमुन कल्पित व्यवस्थापिता इति । तथा चोतं" णत्थि किर सो पपसो लोएवालग्गकोमिमेन्तो वि । जम्मणमरणावाहाणेगसो जत्थ गवि पत्ता " अपि । रङ्गभूमिर्न सा का जगति विद्यते विप
टित" मित्यादि । किञ्च ( जगवं च इत्यादि) जगवांश्व वीरपर्कमानस्वाम्येवमवगम्य ज्ञातवान् सह उपधिना वर्त्तत इति सोअधिकाचियुक्का हरवधारणेप्यत एप कर्मणः कले शमनुजवत्येवाको बाल शते । यदि वा हुर्हेतौ यस्मात् सोपधिकः कर्म्मणा सुध्यते वावस्तस्मात्कर्म्म सर्वशो ज्ञात्वा तत्कर्मप्रत्याख्यातयस्तदुपादानं च पापकम्मानुष्ठानं गवान् वर्कमानस्यामीति । किञ्चदस्ति द्विविधं कि तत्क तच्चेर्याप्रत्येयं सांगरायिकञ्च तद् द्विविधमपि समेत्य ज्ञात्वा मेधावी सर्वभावज्ञः क्रियां संयमानुष्ठानरूपां कम्मच्छेत्र | मनीदृशीमनन्यदशमायातवान् किम् नित्यर्थः किं वा परमायातानि दर्शयति आदीयते कम्मी नेनेत्यादानं दुष्याणिहितमिन्द्रियमादानम् प्रदानात्तथा तपा तोप कृणार्थत्वादस्य मृषावादादिकमपि त्या तथा योग
मनोवाक्कायणं पुष्प्रणिहितं सर्वशः सर्वप्रकारैः कर्मबन्धायेति ज्ञात्वा श्रोतः क्रियासंयम लक्षणामाख्यातवानिति संबन्धः किञ्च । अतिवादियं अणावहिं सत्तमसिं अकरणयाए । जस्सिस्थि उपरिणाया, सव्वकम्मा वहा से अवतु । १६ । तामतिष्ठा
कुहिंसा न कुहिनाकुरित्यर्थः । तां पातादतिपालका विदोषा सामायिक रणतया व्यापारतया प्रवृत्त इति । तथा यस्याः स्त्रियाः स्वरूपतस्तद्विपात परिहाता भवन्ति सर्व कर्मातीत सर्वकर्मा हा सर्वपापपादानतः स एवाकाशीस एव यथास्थितं परिहारेण स भगवान् परमार्थददिति मूलगुणानासंसारस्वभावं ज्ञातवान् । एतदुक्तं भवति । स्त्री स्वनावपरिज्ञानेन ख्यायोत्तरगुणप्रचिकट विषयाह ॥
हागणं ण से सेवे, सव्वसो कम्मुला अदवबू । यं किंचि पावगं जग, सेवंवियां ज्जित्था | १७| यथा येन प्रकारेण पृढावा तं यथाकृतमधाकर्मादि माउस सेवते किमिति । यतः स प्रतिदासेयमेन कर्मणाsgप्रकारेण बन्धमप्राङ्गीत् दवानन्यदप्येवं जातीयकं न
For Private & Personal Use Only
www.jainelibrary.org