________________
नवहाणसुय अनिधानराजेन्द्रः।
उवहाणसुय स्तस्मान्निकम्यैकदा शीतकालरात्र्यादौ बहिश्चङ्क्रम्य मुहर्त- अयमुत्तम से धम्मे, तुसिणीए सकसाइए ज्झाति।।१।। मात्र निडाप्रमादापनयनाथै ध्याने स्थितवानिति । किवा
अयमन्तमध्ये कोऽत्र व्यवस्थित एवं सङ्केतागता दुचारिणः सयणे हिं तस्मुवस्सग्गा, भीमा आसी अणेगरूवा । पृच्छन्ति कर्मकरादयो वा तत्र नित्यवासिनो बुष्प्रणिहितमानसाः संसप्पगा य जे पाणा, अदुवा पक्विणो नवचरंति॥७॥ पृच्चम्ति तत्र चैवं पृच्चतामेषां नगवांस्तृष्णींनावमेव भजते । कहाय्यतेस्थीयते नत्कुटुकाशनादिनियेष्विति शयनान्याश्रयस्था
चिद्वहुतरदोषापनयनाय जल्पत्यपि कथमिति दर्शयति । अहं नानि तेषु तैर्वा तस्य भगवत उपसर्गा भीमा भयानका आस
निक्षुरस्मोत्येवमुक्त याद तेऽवधीरयन्ति ततस्तिष्ठत्येवानिप्रेता. ननेकरूपाश्च शीतोष्णादिरूपतया अनुकूलप्रतिकृमरूपतया था।
र्थव्याघातात्कषायिता महान्याः । सांप्रतक्कितया एवं घूयुर्यथा तूतथा संसर्पन्तीति संसर्पकाः शून्यगृहादावहिनकुमादयो ये
मामस्मात स्थानान्निगच्च ततो नगवानपीयत्ताध्वग्रह इति कृत्या प्राणिन उपचरन्युप सामीप्येन मांसादिकमश्नन्यथवा श्मशा
निर्गच्छत्येष नगवान् किन्तु सोऽयमुत्तमप्रधानो धर्म प्राचार नादौ पक्विणो गृकादय उपचरन्तीति वर्तते । किञ्च ।
इति कृत्वा सकषायितेति तस्मिन् गृहस्ये तूष्णीभावव्यवस्थिते अदुवा कुचरा उवचरंति, गामरक्खा य सात्त हत्था य ।
यद्भविष्यतया ध्यायत्येव न ध्यानात प्रच्यवते । किञ्च अदु गामिया उवसग्गा, इत्थी एगतिया पुरिसोवा.॥८॥
जं सिप्पेग पवेवंति, सिसिरे मारुए पवायंते । अथानन्तरं कुत्सितं चरन्तीति कुचराश्चौरपारदारिकादयस्ते
तंसिप्पगे अणागारा, हिमवाए णिवायमेसति ॥ १३ ॥ च कचिच्छून्यगृहादावुपचरन्त्युपसर्गयन्ति । तथा ग्रामरक्षका
यस्मिन् शिशिरादावप्येके त्वत्राणाभावतया प्रवेपन्ते दन्तर्वीदयश्च त्रिकचत्वारादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचर
णादिसमन्विताः कम्पन्ते यदि वा प्रवेदयन्ति शीतजनितं फुःखन्तीति । अथ ग्रामैका ग्रामधर्माश्रिता उपसर्गा एकाकिनः
स्पर्शमनुभवन्ति आर्तध्यानवशगा भवन्तीत्यर्थः । तस्मिश्च शिस्युस्तथाहि काचित्स्त्री रूपदर्शनाध्युपपन्ना उपसर्गयेत्पुरुषो
शिरे हिमकणिनि मारुते च प्रवाति सत्येके न सर्वेऽनगारास्तीवेति । किञ्च ॥
र्थिकप्रव्रजिता हिमवाते सति शीतपीमितास्तदपनोदाय पावकं
प्रज्वालयन्त्यङ्गारशकटिकामन्वेषयन्ति प्रावरिकं याचन्ते । यदिइहबोझ्याई परलोइयाई, भीमाई अणेगरूवाई।
घाऽनगारा इति पार्श्वनाथप्रनजिता गच्छवासिन एव शीतार्दिता अविसुभिदुब्भिगंधाई, सद्दाइं अणेगरूबाई॥६॥ निवातमेषयात घंधशालादिवसतीर्वातायनादिरहिताः प्रार्थअहियासए सयासमिते, फासाई विरूवरूवाई । यन्ति । किञ्च । अरति रति अभिभूय, रीयति माहणे अबहुवाई ॥१०॥ संघामित्रो पविसिस्सामो, पहा य समादहमाणा। इह लोके भवा ऐहिलौकिका मनुष्यकृताः केते स्पर्शा दुःख. | पिहितावासक्खामो, अतिदुक्खहिमगसंफासा ।। १४॥ विशेषा दिव्यास्तैरश्चाश्च पारलौकिकास्तानुपसर्गापादितान् | इह संघाटीशब्देन शीतापनोदक्कम कल्पद्वयं त्रयं वा गृह्यते दुःखविशेषानध्यासयत्यधिसहते । यदि वा इहैव जन्मनि ये ताः सङ्घाटीः शतार्दिता वयं प्रवेक्ष्यामपवंशीतार्दिता अनगारा दुःखयन्ति दएम्प्रहारादयःप्रतिकूलोपसर्गास्त ऐहलौकिकास्त अपि विदधति तीर्थकप्रवजिताः। तथा समिधः काष्ठानीति याद्विपर्ययाश्च पारलौकिका भीमा भयानका अनेकरूपा नानाप्र- वदेताश्च समादहन्तः शीतस्पर्श सोढुं शक्ष्यामस्तथा सङ्घाट्या कारास्तानेव दर्शयति सुरभिगन्धयः स्रक्चन्दनादयो दुर्गन्धाः वाभिहिताः स्थगिताः कम्बलाद्यावृतशरीरा इति । किमर्थमेत. कुथितकलेवरादयस्तथा शब्दाश्चानेकरूपा वीणावेणुमृदङ्गा- कुर्वन्तीति दर्शयति । यतो अतिपुःखमतदतिदुःसहमेतदनूत दिजनितास्तथा| क्रमेलकारटिताद्युत्थापितास्तांश्चाविकृतमना हिमसंस्पर्शाः शीतस्पर्शवेदना फुःखेन सह्यन्त इति यावत् । अध्यासयत्यधिसहते। सदा सर्वकालं सम्यगितः समितः पञ्च- तदेवम्लते शिशिरे यथोक्तानुष्टानवत्सु वा स्वयूथोत्तरप्वनभिर्युक्तस्तथा स्पर्शान् दुःखविशेषानरति संयमे रति चोपभी- गारेषु यद्भगवान् व्यधात्तदर्शयितुमाह ॥ गाभिष्वङ्गे अभिभूय तिरस्कृत्य रीयते संयमानुष्ठाने व्रजति तसि जगवं अप्पमिम्मे, अधो दियो अहियासए । ( माहणत्ति) पूर्ववत् । तथोभयभाषी एकद्विव्याकरणं कचि
दविए णिक्खम्म एग-दारा उ वा एति भगवं समियाए१५॥ निमित्ते कृतवानिति भावः । किञ्च ॥
तस्मिन्नेवंजूते शिशिरे हिमवाते शीतस्पर्श च सर्वकषे भगस जणेहिं तत्य पुञ्छिम, एगचरा वि एगदाराओ।
वानैश्वर्यादिगुणोपेतस्तं शीतस्पर्शमध्यासयत्यधिसहते । किंप्रवाहित कसाइच्छा, पेहमाणे समाहिं अपमिले।।११।। भूतोऽसावप्रतिज्ञो न विद्यते निवातवसतिप्रार्थनादिका प्रतिज्ञा स भगवानर्द्ध त्रयोदशपकाधिकाः समा एकाकी विचरंस्तत्र यस्य स तथा क्वाध्यासयत्यधो विकटे अधः कुड्यादिरहिते बनेशून्यगृहादी व्यवस्थितः सन् जनैलोकैः पृष्टस्तद्यथा को भग- ऽप्युपरि तदनावे चेति पुनरपि विशिनष्टि रागद्वेषविरहाद - वान् किमत्र स्थितः इत्येवं पृष्टोऽपि तृष्णींभावमभजत । तथा । व्यभूतः कर्मग्रन्यिझावणाद्वा ज्वः संयमः स विद्यते यस्यासी उपपत्त्याचा अपि एकचरा एकाकिन एकदा कदाचिद्रात्राव- उविकः स च तथाऽभ्यासयत् यथाऽत्यन्तं शीतेन वाध्यत ततहि वा पप्रच्छुरख्याकृते च भगवता कपायितास्ततोऽझानावृत
स्तस्मात्स्थानानिष्क्रम्य बहिरेकदा रात्री मुहूर्तमात्र स्थित्वा हएयो दण्डमुण्यादिना ताडनतोऽनार्यत्वमाचरन्ति भगवांस्तु पुनः प्रविश्य स जगवान् समितया सम्यग्वा समतया वा व्यवसमाधि प्रेक्षमाणो धर्मध्यानोपगतचित्तः सन् सम्यक तिति- स्थितस्तं शीतस्पर्श रासनदृष्टान्तेन सोढुं शक्त इत्यधिसहत तते । किंभूतो प्रतिझो नास्य वैरनिर्यातनप्रतिज्ञा विद्यत इत्य- प्रति । एतदेवोद्देशकार्थमुपसजिहीर्घराह । प्रतिहः । कथं ते पप्रच्छुरिति दर्शयितुमाह ॥
एस विही अणुकंता, माहणेणं ममया । अयमंतरंसि को एत्यं, अहमंसो ति निकाव आहह ।
अप्पमिम्मेणं, जगवया पर्वरीयते तिमि॥१६॥
बहस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org