________________
(१०३९) उवसंपया निधानराजन्धः ।
उवसंपया केत्रविवर्जे परक्षेत्रं मुक्त्वा सचित्तादिकं लभते (तन् पुरित्ति)। अपरिगृहीते वा केत्रे ततस्तस्मिन् वाताहते प्रवजितुं परिणते श्य तस्याचार्यस्याभिमुखं व्रजति स पुरोवर्ती भएयते अनिधारि- मार्गणा भवति ॥ त इत्यर्थस्तस्य सर्वमपि सचित्तादिकमाजवति। परकेत्रेषु अन्धं खेत्तम्मि खेत्तियस्स, खेतबहिं परिणए पुरेससस । केत्रिकस्यानाव्यम्।
अंतरपरिणयविप्परि-णएण एगा उ पग्गणता ।। जा णेउं पत्तुमणा, नंते मग्गिले वत्तिपुरिमस्स।
साधुपरिगृहीतकेचे प्रव्रज्यापरिणतः क्षेत्रिकस्यानयति । केत्रानियमव्वत्तसहाया-णं तु णियत्तत्ति जं सोयं ॥ द्वहिः परिणतस्तु (पुरिस्स्स त्ति ) तस्यैव साधोरानवति अअथ ते सहाथास्तं तत्र नीत्वा आगन्तुकामा अनात्यन्तिका पान्तराने स प्रव्रज्यायां परिणतो विपरिणतइन्च भवति ततः इत्यर्थस्ततो यत्ते सहाया लभन्ते तत्सर्वमाप ( मग्गित्ति ) | क्षेत्रे च धर्मकथिकस्य रागद्वेषप्रतीत्याऽनेका मार्गणाः । तद्यथा यस्य सकाशात्प्रस्थितास्तस्यात्मीयस्याचार्यस्याभवति ( वत्ति- यदि धर्मकथा ऋजुः जयात्कथयति तदा केत्रे परिणतः केत्रिकपुरिमस्सत्ति ) यत्पुनः स व्यक्तः स्वयमुत्पादयति यत्पुरिमस्य स्यानवात अक्षेत्र परिणतो धर्मकथिकस्य। अथ विपरिणतेन घे. अभिधारितस्याभवति यः पुनरव्यक्तस्तस्य नियमेनैव सहाया गेन कथयति यदा केवान्निर्गतो नविष्यति तदा कथयिष्यामि दीयन्ते ते च सहाया यद्यात्यन्तिकास्तदा यदसौ ते च लभन्ते न मे अधुना भवति एवं केत्रनिर्गतस्य कथिते यदि परिणतस्तदा तदनिधारितस्याभाव्यम् । अथ तं तत्र नीत्या निवर्तते ततो देत्रिकस्याजवतीत्येवं विभाषा कर्तव्या। यदसौ ते च परकेत्रं मुक्त्वा बभन्ते तत्सर्वं पूर्वाचार्यस्यान- वीसज्जियम्मि एवं, अविसज्जिए चउबहुं व आणादी। पति यावदद्याव्यसौ नापितो भवति ।
तेसिं वि इंति बहुगा, प्रविधिविही सा इमा हो । वितियं अपुज्जयंते, न देज्ज वा तस्स सो सहाये तु ।
एवमेव विधिर्गुरुणा विसर्जिते शिष्य मन्तव्यः। श्रथाविसर्जितो वइगादि अपमिवऊ-तगस्स उवही विसुको उ ।।
गन्छति तदा शिष्यस्य प्रतीच्छकस्य च चतुर्वघु । अथ विसर्जितो द्वितीयपदमत्र भवति अपूर्यमाणेषु साधुषु सहायान साधून द्वितीयं वारमनापृच्ज्य गच्छतितदामासाघु आझादयश्च दोषाः। तस्थाचाया न दद्यात् स चात्मना श्रुतेन वयसा च व्यक्तस्तस्य येषामपि समीपेऽसौ गच्छति तेषामप्यविधिनिर्गतं तं प्रतीच्या बजिकादावप्रतिबध्यमानस्योपधिर्विको नवति नोपहन्यते । । चत्वारो लघवः । सचित्तादिकं वा भाव्यं न लभन्ते एषोऽविधिअथ वजिकादिषु प्रतिबध्यते तत उपधेरुपघातो जवात । रुक्तः । विधिः पुनरयं वक्ष्यमाणो भवति । स पुनराचार्य पनि एगे तू वच्चंते, जग्गहवज्जं तु लसति सञ्चित्तं । कारणैर्न विसर्जयति। बच्चंति गिलाणा अं-तरा तु तदि मग्गणा होइ । परिवार पूयहेतुं, अविसज्जते ममत्तदोसा वा । यो व्यक्त एकाकी ब्रजति स यद्यन्यस्याचार्यस्य योऽवग्रहस्त- अपलोमेण गमेजा, दुक्खं ख विमंचियं गुरुणो । द्वजिते अनवग्रहकेत्रे यत्किंचिजते तत् सचित्तमनिधार्यमा
आत्मनः परिवारनिमित्तं न विसर्जयति बहुभिर्वा परिवारितः जस्याजवति ( वञ्चंतश्त्यादि) योऽसौ ज्ञानार्थ ब्रजति स द्वौ
पूजनीयो भविष्यामि मम शिष्योऽन्यस्य पाव गतीति मम. श्रीन वा प्राचार्यान् कदाचिदनिधारयेत् तेषां मध्ये यो मे अनि
त्वदोषाद्वा न विसर्जयति एवमविसर्जयन्तं गुरुमनुलोमा अनुकूरोचिष्यते तस्यान्तिके उपसंपदं गृहीण्यामीति कृत्वाऽसावन्तरा |
बैचानिर्गमयेत् कुत इत्याह । (क्खंबुत्ति) खलुरवधारण खानो जातस्तैश्वाचायः श्रुतं यथाऽस्माननिधार्य साधुरागच्छन्
गुरवो विमोक्तुं परोपकारकारित्वात् न च ते यतस्ततो विपथिम्मानो जात इति तत्रेयमानाच्यानाभाव्यमार्गणा प्रवति ॥
मोक्तुं शक्या इति जावः । ततः प्रथमत एव विधिना गुरूनापृ. पायरिया दोसि गया, एके एकं च णागए गुरुगा।
च्छय गन्तव्यम् । का पुनर्विधिरिति चेडुच्यते । ण य लजती सञ्चित्तं, कालगते विप्परिणए वा ।। नाणम्मि तिहि पक्खा, आयरिय नबज्काय से सगाणं वा। यदि तौ द्वावयाचार्याचागतौ ततो यत्तेन लब्धं तऽभयोरपि एकेकपंचदिवसे, अहवा पक्खेण एक्ककं ।। साधारणम् । अथैकस्तयोरागत एकश्च द्वितीयो नागतस्ततोऽ ज्ञानार्थ गच्चता त्रीन् पकानाच्या कर्त्तव्या तत्र प्रथममाचार्य नागतस्य चतुर्गुरु यश्च सश्चित्तमश्चित्तं वा तदसौ न बनते । यस्तं पञ्चदिवसानापूरजति यदि न विसर्जयति तत उपाध्याये पञ्च गवेषयितुमागतस्तस्य सर्वमानवति एवं व्यादिसंख्याकेवाचा- | दिवसानापृच्छत् यदि सोऽपि न विसर्जयति तदा शेषाः साययानिधारितेषु नावनीयम् । अथासौ ग्लानः कालं गतः तत्रापि | धवः पञ्च दिवसान पटव्या एष एकापको गतस्ततो द्वितीयपक्कयो गवेषयितुमागच्छति तस्यैवाभवति नेतरेषाम् । अथासौ मेवाचार्योपाध्यायशेषसाधून प्रत्येकमेकैकं पञ्चनिर्दिवसैः पृ. विपरिणतस्ततो यस्य विपरिणतःस न लभते यत्पुनः सचित्ता | कति तृतीयमपि पक्कमेव पृच्छति एवं त्रयःपक्का जवन्ति। अथवा दिकमभिधार्यमाणे लब्धं पश्चादिपरिणतस्ततो यदविपरिणते निरन्तरमेवाचार्य एक पकमापूच्चनीयस्तत उपाध्यायोऽध्यक नावे लब्धं तवनसे चिपरिणते जावे लब्धं न सजते ।
पगच्छलाधवोऽप्येक पकम् । एवं च त्रयः पकाः एवमपि पंथसहायसमत्थो, धम्म सोऊण पव्वयामिति । यदि न विसर्जयन्ति ततोऽविसर्जित एव गन्नति । खेत्तं य बाहि परिणए, वाताह मम्गणाश्णमो।। एयविहमागतं तु, पमिच्छअपमिच्छो नवे बहुमा । योऽसौ ज्ञानार्थ प्रस्थितस्तस्य पथि गच्छन् कश्चित् मिथ्याष्टि- अहवा मेहिं आगम, एगादि पमिच्छतो गुरुगा । वाताहतः समर्थः सहायो मिलितःस च तस्य पार्वे धर्म श्रुत्वा पतेन विधिना आगतं प्रतीकं प्रतीच्छेत् । अप्रतीच्चतश्चतुप्रवजामीति परिणाममुपगतवान् स च परिणाममुपगतैः साधु-| बघुका नवयुः । अथामीतिरेकादिनिः कारणैरागतं प्रतीति भिरपरिगृहीते केले जातो जवेत क्षेत्राद्वा बदिरिन्छस्थानादौ वा ततश्चनर्गरकाः तान्येपैकादीनि कारणान्याह ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org