________________
(१०४०) नवसंपया अभिधानराजेन्द्रः ।
नवसंपया एगे अपरिणते य, अयाहारे य थेरए ।
कारणजाते अनाभाव्यस्याप्यात्मीयो दिम्बन्धः कर्तव्यः । श्राह गिलाणे बहुरोगे य, पाहुडे मंदधम्मए ।
किमर्थमनिबद्धोन दाप्यते उच्यते अनिबद्धः स्वयमेव कदाचिएकाकिनमाचार्य मुक्त्या स समागतः। अथवा तस्याचार्यस्य
मच्छन् पूर्वाचार्येण धा नीयेत कालदोषेण वा ममत्वाभापार्श्वये तिष्ठन्ति ते अपरिणता आहारवस्त्रपात्रशम्यास्थमित्राना
वमालम्म्य वाचयिष्यतीति दिग्बन्धोऽनुशातः । इदमेव समकल्पिकास्तैः सहितमाचार्य मुक्त्वा आगतः । अथवा स आ
विशेषमाह ।। चार्याधारस्तमेय पृष्ट्वा सूत्रार्थवाचनां ददाति स्थविरो वा स
ससहाय अवत्तणं, खेत्ते वि उवडियं तु सञ्चित्तं । श्राचार्यः । यद्वा तदीये गो कोऽपिसाधुः स्थविरस्तस्य स पर दलियं गाउं बंधंति, उन्नयममत्तट्ठया तं वा ।। वैयावृत्त्यकर्ता मानो वा बहुरोगी वा स आचार्यः ग्यानोऽधुनो- अव्यक्तेन ससहायेन यःशैको लब्धो यश्च परकेत्रेऽपि उपस्थितः त्पन्नरोगः।बदुरोगिणामचिरकाझं बहुनिर्वा रागैरभिभूतः।अथवा सचित्तः स पूर्वाचार्यस्य केत्रिकाणां वा यद्यप्याभाव्यस्तथापि शिष्यास्तस्य मन्दधर्माणस्तस्यैव गुणेन सामाचारीमनुपालयन्ति | तं दंलिकं परममेधाविनमाचार्यपदयोग्यं ज्ञात्वा यद्यात्मीये पचंविधमाचार्य परित्यज्यागतः(पाहुत्ति ) गुरुणा समं प्रानृतं गच्छे नाचार्यपदयोग्यः ततस्तस्यात्मीयां दिशं बध्नाति स्वकाहं कृत्वा समागतः । अथवा प्रान्तकारिणःपाखण्डिकास्तस्य शिष्यत्वेन स्थापयतीत्यर्थः।कुत इत्याह उभयस्य साधुसाध्वीशिष्यास्तस्यैव गुणेनागतः।
वर्गस्य तत्र शैको ममत्वमस्माकमयमित्येवं ममकारो भूयादिति एयारिसं विनस्सज, विप्पवासो ण कप्पती।
कृत्वा। यद्वा स्वगच्छीयसाधूनां तस्य च शैकस्य परस्परं संमेसीसपमिच्छायरिए, पायच्छित्तं विहिज्जत।।।।
लका वयमित्येवं ममत्वं भविष्यतीति बुद्ध्या तमात्मीयशिष्यएतादृशमाचार्य व्युत्सृज्य विप्रवासो गमनं कर्तुं न कल्पते यदि
त्वेन बनाति (तं वत्ति) यो वा प्रतीच्छक अायातस्तमपि प्रहगच्छति ततः शिष्यस्य प्रतीकस्याचार्यस्य च त्रयाणामपि
णाधारणासमर्थ च विज्ञाय स्वशिष्यं स्थापयति एवं शक्कः प्र. प्रायश्चित्तं विधीयते तत्रैक ग्लानं वा मुक्त्वा शिष्यस्य प्रतीच्च
तीच्छको वा कारणे शिष्यतया निबद्धः सन् यदा निर्मातो कस्य वा समागतस्य चतुर्गुरुकाः यश्चाचार्यः प्रतीच्चति तस्या
भवति । तदा॥ पि चतुर्गुरु । प्राकृते शिष्यप्रतीच्छकयोश्चतुर्गुरुकमेव । आचार्यस्य
आयरिए कालगए, परियट्टइ तं गणो उसो चेव । पञ्च रात्रिंदिवं चेदः । शेषेषु परतादिषु पदेषु शिष्यस्य चतुर्गुरु । चोएति य अपदंते, इमा न तह मग्गणा होइ । प्रतीकस्य चतुर्वघु प्राचार्यस्यापि शिष्यं प्रतीच्छत एतेषु चतु- प्राचार्य कालगते सति गच्छस्य निबद्धाचार्यस्य च व्यवहारो गुरु प्रतीच्चकप्रतीकस्य चतुर्दाघु । प्रतीकं प्रतीच्चतश्चतुर्थ- भण्यते स स्वयमेय तं गणं परिवर्तयति सच गच्छो यदि श्रुतं घु । अथ ज्ञानार्थं त्रीन् पक्वानाप्रच्छनीयमित्यत्रापयादमाह । न पठति ततस्तं अपठन्तं नोदयति यदि नोदिता अपिते गच्छविइयपदमसंविग्गे, संविग्गे चेव कारणागाढे ।
साधवो न पठन्ति तत श्यमाभवद्यवहारमार्गणा भवति ।। नाऊण तस्त जावं, कप्पति गमणं अणापुच्छा॥
साहारणं तु पढमे, वितिए खेत्तम्मि ततियसुहदक्खे । द्वितीयपदं तत्र जवति।आचार्यादिष्वसंधिग्नीभूतेषु न पृच्चेदपि अणिहजते सीसे, सा एकारस विभागा ।। च संविग्नेष्वपि वा किंचिदागाढं चारित्रविनाशकारणं स्त्रीप्रतृत- | कालगतस्याचार्यस्य प्रथमे वर्षे सचित्तादिकंसाधारण यद्यमात्मनः समुत्पन्नं ततोऽनापृच्छयापि च गच्चति तेषां वा गुरूणां सौ प्रतीच्छकाचार्य उत्पादयति तत्तस्यैवाभवति । यदीतरे स्वजावं ज्ञात्वा तेनोदूघृष्टाः सन्तः कथमपि विसर्जयिष्यन्तीति गच्छसाधव उत्पादयन्ति तत्तेषामेवाभवतीति भावः। द्वितीये मत्वा अनापछयापि गमनं कल्पते । अथाविसर्जितेन गन्तव्य मि. वर्षे यत् केत्रोपसंपन्नो लभते तत्तेऽपठन्तो लभन्ते । तृतीये त्यपवदति।।
वर्षे यत् सुखदुःखोपसंपन्नो लभते तत्ते लभन्ते । चतुर्थे वर्षे अज्कयणं वोच्छिनं ति,तस्स यगहणम्मि अस्थि सामत्यं । कालगताचार्यशिष्या अनधीयाना न किंचिल्लभन्ते । शेषा नाम ण वि वियरंति चिरेण वि, एतेण विसज्जितो गच्छे ।
येऽधीयते तेषामधीयानानां वक्ष्यमाणा एकादश विभागाः भकिमान्यध्ययनं व्ययच्चिद्यते तस्य च तहणे सामर्थ्यमस्ति न
वन्ति । शिष्यः पृच्छति क्षेत्रोपसंपन्नः सुखदुःखोपसंपन्नो वा
किं लभते । सूरिराह ।। च गुरवश्चिरेणापि वितरन्ति गन्तुमनुजानन्ते एतेन कारणेनाविसजितोऽपि गच्छेत् । अविधिना पागत आचार्येण न प्रतीच्चनीय
खेत्तोवसंपयाए, वावीसं संथयाय मित्ताय । इत्यस्यापवादमाह।
सुहदुक्खमित्तवज्जा, चउत्यए नालबद्धाई ॥ नाऊण य वोच्छेदं, पुषगते कालियाणुओगे य ।
केत्रोपसंपदा उपसंपन्नो द्वाविंशति अनन्तरपरम्पराबडीवकान् अविहि अणापुच्छागत, सुत्तत्थविजाणोवोए ॥
मातापित्रादीन् जनान् लन्नते संस्तुतानि च पूर्वापश्चात्संस्तवसं
बहानि प्रपौत्रश्वसुरादीनि मित्राणि च सह जातकादीनि बनते पूर्व गते कालिकश्रुते वा व्यवच्छेदं ज्ञात्वा अविधिना प्रश्रजिका
स्वाभाषितानि तु न बनते । सुखदुःखोपसंपन्नेषु एतान्येव मिविप्रतिबन्धेनागतमनापृछ्यागतं वा सूत्रार्थज्ञापको वा येन क
प्रवर्जानि अभते । चतुर्थस्तु एवंविधोपमः प्रक्रमप्रामाण्यात् श्रुश्चिद्दोषः यत्नेन प्रतीच्चकेन शैक्वस्तस्याभिधारितस्यानानाव्य
तोपसंपन्नः स केवनान्येव द्वाविंशतिनालबद्धानि बनते अयं च धानीतः सन् गृहीतव्य इत्यपवदति ।।
प्रसङ्गेनोक्तः केत्रोपसंपन्नसुखदुःखापन्नयोर्यदानाव्यमुक्तं तत्ते शिनाऊण य वोच्छेदं, पुचगये कालियाणुयोगे य ।
ध्या अनधीयाना द्वितीये तृतीये च वर्षे यथाक्रम लजन्त । चत) सुत्तत्थजाणगस्सा, कारणजाते दिसाबंधो॥
वर्षे सर्वमप्याचार्यस्याजवति न तेषाम् । ये तु शिष्या अधीयते पर्वगते कालिकश्रुते दा व्यवच्छेदं ज्ञात्वा सूत्रार्थज्ञापन | तेषां विधिरुच्यते तस्य कागताचार्यस्य चतृवि| गणो नवेत् । Jain Education International For Private & Personal Use Only
www.jainelibrary.org