________________
उपसंपया
ज्ञायाः सकाशादाचार्याणामाज्ञा वलीयस्तराम् । अपि च एवमाचा ते दीयमाने नाशायाः परिभवो भवति । तथा प्रेषय उपसंपद्यमानस्य प्रती प्रयाणामपि गर्यो भवति । तीर्थकृतां श्रुतस्य चाविनयः कृतो भवति ततो गुरुभिः प्रेषितोऽहमिति न वक्तव्यम् । यस्तु भीतादिदोषविमुक्तोऽभिधारिताचार्यस्यान्तिके श्रायातः स शुद्धः ।
यस्तु प्रतिषेधानांपा तिष्ठति स विधिमाह । अन्नं निधारेतुं, अप्पडिसेह परिसिह्नमं वा । पवित कुन्नादिगुरु, सचित्तादी व से होउ || ने दो उपासना, पिरति दंतिम घेरा
( १०३८ )
अभिधानराजेन्द्रः /
विरति य, पुच्छा विष्फालगडी ॥
यः पुनरन्यमाचार्यमभिधातिषेधवा पर्यन्तं या अन्य वा प्रविशति तस्य पार्श्वे उपसंपद्यते इत्यर्थः । तं यदि कुलादिगुरवः कुलस्थदिरा गणस्थविरा संघस्थविरा का जानीयुस्ततो यत्नेनाचित्तं सवित्तं वा तस्याचार्यस्योपनीतं तत्तस्य सकाशातू हृत्वा तौ द्वावप्याचार्यप्रतीच्छकौ स्थविरा उपाल जन्ते कस्सास्वया श्रयमात्मपार्श्वे स्थापितः कस्माद्वा त्वमन्यमनिधार्य स्थितः । एवमुपात्रभ्य तं प्रतीच्छकं घट्टयित्वा तत् सचितादिकं सर्वमनिधारितं तस्याचार्यस्य प्रयच्छन्ति तदति प्रेषयन्तीत्य र्थः । अथ घट्टस्थिति कोऽर्थ इत्याह घट्टनेति वा विचारणेति या पृच्छेति वा विस्फाइनेति वा एकार्थानि पदानि ।
तं घट्टेन सचित्तं, एसा आरोवणा व अहिते । वितियपदमसंविग्गे, जयगाए कयंति तो सुद्धो ॥
प्रतीच्या कमभिधाये भवान् प्रस्थित आसीदि ति पृष्ट्वा सचित्तादिकं तस्य श्रभिधारितस्य पार्श्वे स्थविरा: प्रेषयन्तीति गम्यते ( एसा आरोपणात अचिहीयस) या पूर्वप्रतिषेधकत्वं पर्वन्मीलनं वा कुर्वत आरोपणा भणिता सा अयधनिष्पता मन्तव्या विधिनाऽनुकरणं कुर्वाणस्य न प्रायश्चित्तम् । तथा चाह (वियपयत्यादि ) यमसाववधारयति स श्राचा
संविग्नः ततो दितीयपदे यतनया प्रतिषेधकत्वं कुर्यात् का पुनसमेति यते प्रथमं साधुस्तं भाणयति मात्र मज पश्चादारमनाऽपि भगति पूर्वेकेन या शिष्यादिव्यापारेण प्रयोगेण वारयेत् । एवं यतनया प्रतिषेधकत्वे कृतेऽपि शुद्ध निर्दोषः । मुमेवार्थमाह ।
अनिपाते पास-स्मादिको तं पतितं अस्थि । कुतोविशिदोसो |
यानिधारयसी जति ते या पार्श्वस्यादिदोषदुष्टा यच श्रुतमसाभिलपति तद्यदि यस्य प्रतिषेधकस्यास्ति ततो ये अधिक कुतो दोषाः यिव्यापारणास्तान् कुर्य निर्दोषस्तदा मन्तव्यः ।
可
जं पुण सविनादी, तं तेसि देखि वि स गेए हे | वितिए चित्त ण पैसे, जावश्यं वा असंथरणे ॥
यत्पुनः
सम्यं तत्ते
राति न पुनः स्वयं द्धति पदिकमशिवादिनि फार
प्रे
afi | अथवा यावदुपयुज्यते तावद् गृहीत्वा शेषं तेषां समीपे प्रेपयेत् । श्रसंस्तरणे या सर्वमपि गृह्णीयात्। सचित्त मध्यमुना कारणेन न प्रेपयेत् ।
Jain Education International
उवसंपया
नाऊणय वोच्छेयं, पुन्नगए कालियाओगे य । सयमेव दिसावं, करेगा तो न पसिना ॥
यस्तेन शक आनीतः स परममेधावी तस्य च गच्छे नास्ति पदयोग्यो यस्तस्य पूर्वगतं वा सम तस्यापीता न प्राप्यते तस्व यमेव तस्यामी दिन् कुर्यात् न ते प्रापरतान पार्श्वे प्रेषयेत् ।
अपनोऽपवादमाह ।
असा तो परिसिन-पि कुज्जा न मंदधम्मे य । पप व काकाणे, सचित्तादी तिगिएकेा ॥ असहाय एकाकी स आचार्यस्ततः संविग्नमसंविग्नं वा सहाय वृद्धीया शिष्या वा मन्दधर्माणो गुरुण व्यापारं नयन्ति ततो यं वा तं वा सहायं गृहतः पर्षद्वत्वमपि कुर्यात् । श्राका या मन्दधर्माणो न पानादि प्रयच्छन्ति ततो शिष्यं यं वा तं परिगृह्णीयात् । दुर्भिक्षा दिकं वा कालमध्वानं वा प्राप्य ये उपग्रहकारिणः शिष्यास्तान् संगृह्णीयात् । श्रथ योऽसौ प्रतीच्छको गच्छति तस्यापवादमाहं ।
कालगयं सोऊर्ण, असिवादी तत्व अंतरा वा वि । पडिसिनं पमिसे, सुद्धो अमं व विसमाणो ॥ यमाचार्यमनिधार्य व अति तं कालगतं श्रुत्वा यद्वा यत्र गन्तुका
तत्रान्तरा वा शिवादीनि श्रुत्वा पर्वतः प्रतिषेधकस्य वा अम्यस्य या पार्श्वे प्रविशेतः एतदविशेषितम्व जाग्या नानाव्यविशेषं विमणिपुराह । वच्तो विविहो, दत्तमदत्तस्त मग्गणा होति । वचमिखेण रचते ण पिको जान ॥ यः प्रतप्रति सोऽपि द्विविधो तयोः सहायः किं दातव्यो न वेति मार्गणा कर्तव्या । तत्र व्यक्तस्य यः सवितो विलासः केत्रवर्ज परक्षेत्रं मुक्त्वा भवति स सर्वोऽप्यभि धारिताचार्यस्याभवति यः पुनरन्यः स सात स्याचार्यस्यार्पितो न भवति तावत्पर क्षेत्रं मुक्त्वा यत्तं सहाया प्रभम् तत्पूर्वीचार्यस्यैवाभवतीति संग्रह गाथासमासार्थः । नामेव विवृणोति ।
सुतव्वत्तो गीतो व जो सोलसह आरेां । तव्विवरीश्रो वत्तो, वत्तमवत्ते य चउभंगो ॥ श्रव्यक्तो द्विधा श्रुतेन वयसा च । श्रुतेनाढ्यको गीतार्थो वयसा अभ्यस्तु षोडसाम वर्षाणामयम्यर्तमानस्तद्विपरीतो व्यक्त उच्यते । अत्र च व्यक्ताव्यक्ताभ्यां चतुर्भङ्गी भवति । श्रुतेनाव्यव्यको वयसाऽव्यक्तः |१| श्रुतेनाव्यक्तो वयसा व्यक्तः । २ । श्रुतेन व्यक्तो वयसा श्रव्यक्तः ॥ ३॥ श्रुतेनापि व्यस्तो वयसाऽपि व्यक्तः । ४ । अस्य च सहायाः किं दीयन्ते जत न दीयन्ते इत्याह । वत्तस्स वि दायव्वा, पुज्जमाणे सहा य किमु इयरे । अतिसु नं लग्नति पुरिक्षे ||
आयार्येण पूर्वमाणेषु साधुषु व्यख्यापि सहाया दातव्याः किं पुनरितरस्याव्य कस्य तस्य सुतरां दातव्या इति भावः । तत्र सहाया ह्या आत्यन्तिका अनात्यन्तिकाश्च । आत्यन्तिका नाम ये तेनासिकामाः ये तु तं तत्र का प्रतिभिय अनियनि
For Private & Personal Use Only
www.jainelibrary.org