________________
(१०३५) उवसंपया अनिधानराजन्तः।
जवसंपया यदि यलिन गृहीतं तदागमेषु कुशनो नयति तन्मा केनापि ( सूत्रम् ) जिक्खू य गणाओ अवकम्म अोवहावज्जा से लिङ्गविसम्बक इति ज्ञात्वा प्रतिगृह्येतेति । आचार्य विधिः।
इच्छेजादोच्चं पितमेव गणं वर्मपन्जि विहरितए पन्धि इयरेसिमागमेसुं, मा वायंतेसि निंगीणं ।
[ तस्म तप्पश्यं के छेद वा परिहारे वा एन्नत्थ पगाए अपुथ्वं सागामित्तो, पायरियत्तेतरोमं तु ॥
सेहोवहावणाए॥ अथेतरस्तेषामागमेष्वकुशलस्ततः स इदं करोति । तदेवाह ।
"जिक्खू य गणातो अवकम्म श्रोहावेजा से पच्छेजा" इत्यादि मोणेण जं च गहिय, तु कुकु उभयलिगिअविरुई।
अस्य सूत्रस्य का संवन्ध उच्यते ॥ पञ्चयउपणामे, जिएपमिमानो मणे कुणति ।।
एगयरशिंगविजद, इ सुत्तावप्पिया उजे हेहा । मौनेन वाचंयमनवणेन क्रियां करोति मानवतित्वमवलम्बत
उत्जयजढे अयमन्नो, पारंनो होइ सुत्तस्स ।। इत्यर्थः । यच विशिष्टसंप्रदायाद् गृहीतं कुकुटविद्यादिनाबस्त
यान्यधस्तात्सूत्राणि पार्श्वस्थादिगतानि तानि एकतरलिङ्गप्रयोगवणम् । उन्नयतोऽपि अजयेषामपि साधुचर्यास्तेषां च |
विजढे एकतरनिङ्ग परित्यागे तथा हि पावस्थादिसूत्राणि लिझिनामविरुकं तत्करोति । तथा समुदानासंनये तेषामाश्रयेषु
नावमिङ्गपरित्यागविषयाणि परपाखएमप्रतिमासूत्रं न्यलिङ्गपगतस्य सतस्तेषां प्रत्ययातोः प्रत्ययोत्पादनार्थ बप्रतिमानां
रित्यागविषयमितिशब्दो हेतौ यतोऽधस्तनानि सूत्राएयपरशिङ्गस्तूपानां वा प्रणामकरणीयतयोपस्थिते जिनप्रतिमा मनसि करो
विषयाणि ततोऽयमन्य प्रारम्भः सूत्रस्य जयत्युजयजढे ति उनति । किमुक्तं जवति।जिनप्रतिमा मनसिकृत्य तेषां प्रणामं करोति
यसिंगपरित्यागविषयः प्रस्तावायातत्वात् एवमनेन संबन्धेनायाभावे ति पिस्वावि-तणेण घेत्तुं च वच्चइ अपत्ते ।
तस्यास्य व्याख्या निकुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्याकंदादिपुग्गलाण य, अकारगं एय पमिसेहो । यादवाङ्मुखीनूय पराङ्मुखो नृत्या गृहस्थपर्यायं प्रतिगच्ोत् तथा आत्मानं जनेभ्यः पिएमपातित्वेन नावयति । ततो भिका-1 द्वितीयमपि वारं तमेव गगमुपसंपद्य विहर्तु (नस्थिणमित्यादि) परिचमणेन जीवति । अधावमादये दोषतः परिपूर्णों न भवति णमिति खल्वथें निपातानामनेकार्थत्वात् । नास्ति खलु तस्य तता दानशामायां जिकुकादिभिः सह पङ्खया समुपविशति । कश्चिदपि दः परिहारो चा किं सर्वथा न किमपि नेत्याह । ततः परिपाट्या परिवेषणे जाते सति (अपत्ते इति) अत्र प्राकृ- नाम्यत्र एकस्याः शैक्षिकोपस्थापनायाः किमुक्तं नवत्यका शैक्कितत्वात् यकारसोपः अयःपात्रे तत् गृहीत्वा अन्यत्र विविक्ते कोपस्थापनिका भवति मूखं भवतीत्यर्थः । एष सूत्रसंकेपार्थः। प्रदंशे समुद्दिशति । अथान्यत्र गत्वा समुद्देशकरणे तेषां काचि- | सांप्रतमेतदेव सूत्रं व्याचिख्यासुरपक्रमेदवधावेदिति भेदपर्यातू शङ्का संभाव्यते ततो भिकुकादिभिरव स पङ्कयोपविष्टः सन् | ययाख्यानयति ।। समुद्दिशति । तत्र यदि सचित्तं कन्दादिपुरं वा मांसापरपर्या-1 निग्गमनमवक्कमणं, निस्सरणपलायणं च एगट्ठा । यं परिवेषकः परिवेषयति तदा ममेदमपकारकं वैधेनप्रतिषिरू- लोटण युटणपलोटण, अोधाणं चेव एगहा ।। मिति वदता तेषां कन्दादीनां पुलस्य च प्रतिषेधः कर्त्तव्यः।। निर्गमनपक्रमणं निस्सरणं पलायनमित्येकार्थाः । लोटनं सट्टन अत्रैव पुतविषये अपवादमाह।
प्रलोटनमवधावनमिति चैकार्थाः। तत्र लोटनमिति सुट विलोवितियपयं तु गिलाणे, निक्खेवं चंकमादि कुणमाणो। टने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दरप्यधिकृतशब्दार्थप्रतीतिरुपलोयं वा कुणमाणो, किकम् वा सरीरादि ।
जायते तत्व नेदपर्यायाख्या इति वचनमप्यस्ति । ततस्तदप
न्यास इति । द्वितीयपदमपवादपदं यदि नाममात्रोपकरणानां निकेपमुपक्ष
अथ कैः कारणैरवधावनं कुर्यादित्यवधावनकारणान्याह । क्षणमेतत् । आदानं प्रत्युपेवणादिकं च कुर्वन् तथा चरमणादि आदिशब्दामुत्थानादिपारग्रहः कुर्वन्यदि वा सोचं कुर्वन् अथवा
विनोदएण अहिकरण-नावतो व दुक्खसेज्जाए। कृतकर्म शरीरादेः कुर्वन्यदि सानो नवति तदोपजीव्यं पुल
इइ लिंगस्स विवेगं, करंज पच्चक्खपारोक्ख ॥ मिति । प्रस्तुतमनुसंधानमाह ।
विषयोदयेन अत्र विषयग्रहणेन विषयविषयो मोड़ः परिगृहाते अह पुण रूसेज्जाही. तो घेत्तु विगिंचए जहाविहिणा। विषयण विषयिणो सकणा ततोऽयमर्थः विषयविषयमोहोदयेन एवं तु तहिं जयणं, कुसाही कारणागाढा ॥
यदि वा केनापि सह अधिकरणभावतः अथ वा दुःखशय्यया
चतुधिया स्थाजित इति तोधिङ्गस्य प्रवल्याचिहस्य रजोअथ पुनः प्रागुनप्रकारेण कन्दादिपुशनानां प्रतिषेधे क्रियमाणे रुध्येयुरिति संजाव्येत तर्हि गृह्णीयात् गृहीत्वा च यथावि
हरणस्य विवेक परित्यागं कुर्यात् । कथमित्याह साधूनां प्रत्यकं धिना यथोक्तेन विधिना विगिफ्यात् । तेन दृष्टिबन्धनेनापसार्य
वा कुत्र कुर्यादित्याह। सूत्रोक्तविधिना परिष्ठापयत् । उपसंहारमाह ।
अंतो उवस्तए छ-हुणा बहिगामपासे वा। इति कारणेसु गहिते, परलिंगे तीरिए तहिं कजे ।
विडयं गिलागाए, कितिकम्मसरीरमादीसु ।।
उपाश्रयस्थान्तमध्ये विङ्गस्य उतृणा परित्यागः क्रियते । यदि जयकारी सुज्छाइ थियम-णाए इयरो जमावेजा॥
वा बहिरूपाश्रयातू अथवा ग्राममध्ये यदि वा ग्रामस्य पाव इत्येवमुत्तेन प्रकारेण कारणेष्वशिवादिषु समुपस्थितेषु ती-| आसन्नप्रदेशे अथवा तत्रैवाचार्यस्य समीप श्दमवधावन काले रित चसमाप्ति नीते च कार्य तत्र यो (जयकारीति ) यतनाकारी बिस्याज्झनम् । अपवादतोऽवधावनाभावेऽपि भवति तथा चाह यथोक्तरूपां यतनां कृतवान् स विकटनया आलोचनामात्रेण शु.| हितीयपदमपयादपदं विङ्गस्योभने ग्यानो के ग्नानजने शरीध्यति यतनया सर्वदोषाणामपहतत्वात् । तरो नाम यन यतना | रादिषु आदिशब्दादुच्चारपरिष्ठापनादिपरिग्रहस्तेषु कृतकम्मणि न कृता स यत् यतनया प्रायश्चित्तमापद्यते तत्तस्मै दीयते॥ व्यापारे नयाहि ग्लानस्य शरीरे विश्रामणादिकमुत्रारादिपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org