________________
(१०३६) उवसंपया थाभिधानराजेन्द्रः।
नवसंपया छापनादिकंवा कुर्वन् खरएटनादिनयाल्लिङ्गस्य विविक्ते प्रदेशे मो- णावच्छिइयं वा अनं गणं नवसंपन्जित्ताणं विहरित्तए ते चनं नवतीति।संप्रत्यवधावनेन सिङ्गस्योज्कने विधिविशेषमाह।
य से विहरेज्जा एवं से कप्पइ अचं गणं नवसंपज्जित्ताणं नवसामिए परेण व, सयं च समुहिए उवट्ठवणा ।
विहरित्तए ते य से नो वितरज्जा एवं से नो कप्पा अमं तक्खणचिरकालेण व, दिलुतो अक्खनंगेण ।।
गणं उपसंपज्जित्ताणं विहरित्तए । सपाश्रयान्तः प्रतिषु येषु स्थानेषु रजोहरणं मुक्तं तेषु स्थानेषु
एवमग्रेतनमपि सूत्राष्टकमुच्चारणीयम् । भिक्षुः सामान्यसाधुश्च तेभ्यः परस्मिन्बाऽन्यस्मिन् स्थाने उपशामिते परेणोपशमं नीते
शब्दान्निग्रन्थीच गणादवक्रम्य निर्गत्य इच्छेदनिषेदन्यं गणस्वयं वा तथाविधानुकूलकर्मोदयतः उपशम गते ततः पुनर
मुपसंपच विहर्तु नो (से) तस्य भिक्कोः कल्पते नो प्रापृच्चाकरणतया तरवणं सिलोज्जनानन्तरं तत्कालं चिरेण वा दीर्घका
चार्य वा नपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणधरं वा गणालेन गुरुसमीपे समुपस्थिते नियमादुपस्थापना कर्तव्या नान्यथा
बच्छेदकं वा अन्यं गणं वा उपसंपध विहर्तुं कल्पते ( से) तस्य प्रवेशनीयः । आह यदि तेन न किञ्चिदपि प्रतिसेवितं ततः क
निकोराचार्य या यावत्करणं उपाध्याय वा प्रवर्तिनं वा स्थविरं स्मासुपस्थाप्यते । अत्र सूरिराह । शान्तोत्रावनक्रेन यथा श
षा गणधरं वा गणावच्छेदकं वा आपृच्छयान्यं गणमुपसंपद्य कटस्याके भन्ने नियमादन्योऽक्षः क्रियते एवं साधोरपि भा
विहर्तु ते चाचार्यादय आपृष्टाः सन्तस्तस्यान्यगणगमनं वितरेधाक्षे भन्ने पुनरुपस्थापनारूपो भावाक माधीयते । अक्षोऽभ्या
युरनुजानीयुस्तत एवं तस्य कल्पते अन्य गणमुपसंपद्य विहर्तु पुनरपि परः प्राह।
ते च तस्य न वितरेयुस्ततो नो कल्पते तस्यान्य गणमुपसंपद्य मूलगुणउत्तरगुणे, असेवमाणस्स तस्स अतियार।
विहर्तुमिति सूत्रार्थः। तक्खण नवाट्टियस्स उ, किं कारणा दिजए मूलं ॥ |
अथ नियुक्तिविस्तरः । मूलगुणे मूलगुणविषये उत्तरगुणे उत्सरगुणविषये किंचिद-| तिहाणे अवकमणं, णाणट्ठा दसणे चरित्तहा । प्यतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यत आह ।
आपुच्छिकण गमणं, जीतो य नियत्तते कोधि ।। तत्क्षणं लिङ्गोज्झनानन्तरं तत्काले अपुनःकरणतया समुत्थितस्य न भावाको भग्न इति । किं कारणं तस्मै मूलं दीयते |
स्थानं कारणमित्येकोऽर्थस्ततस्त्रिनिः स्थानः करणैर्गादपक्रम
णं भवति ज्ञानार्थ दर्शनार्थ च । अथ निष्कारणमन्यं गणमुपसंपद्यउपस्थापना क्रियते । सूरिराह ।
ते ततश्चतुर्गुरुकम् आझादयश्च दोषाः । कारणेऽपि यदि गुरुमसेवन मा न वयाणं, अतियारं तहवि देति से मूलं ।।
नापुच्छ्य गच्छति ततश्चतुर्गुरुकं तस्मादापूच्च्य गन्तव्यम् । तना विगडासवा जलम्मि उ, कहन्नु नावा न बोडेज्जा ।।
ज्ञानार्थ तावदभिधीयते यावदाचार्यसकाशे श्रुतमस्ति तावदशेषबतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवांवा मा वा | मपि केनापि शिष्येणाधीतम् अस्ति च तस्यापरस्यापि श्रुतस्य तथापि (से) तस्य प्रवचनोपनिषद्वेदिनो मूलं ददाति भाव- ग्रहणे शक्तिस्ततोऽधिकश्रुतग्रहणार्थमाचार्यमापृच्चति प्राचार्यतोऽसंवृताश्रवद्वारतया चारित्रभङ्गात् तत्रैव प्रतिधस्तूपमया णापि स विसर्जयितव्यः तस्यैवमापृच्छय गच्छत श्मे अभिचारा भावनामाह ( वियडासवेत्यादि) विकटानि अतिप्रकटानि जवन्ति न परिहर्त्तव्याः । तत्र कश्चित् तेषामाचार्याणां कर्कशस्थूराणीत्यर्थः पाश्रवाणि जलप्रवेशस्थानानि यस्याः सा तथा चयों श्रुत्वा भीतस्सन्निवर्तते यथा ॥ रूपा सती नौः कथं नु जले प्रक्षिप्ता न विमज्जेदिति भावः । चितंतो, वइगादी, संखमि, पिमुगादि, अपडिसहे य । श्राववद्वाराणामतिप्रकटानामभावादेवं साधुरपि भावतोऽनि
परिसेबे, सत्तमपयं, गुरुपे सविए य सुच्छो य ।। पारिताश्रयस्सन् शुभकर्माजले निमजतीति भवति तस्योप
किंवजामि मा वेति चिन्तयन् ब्रजति ब्रजिकायां धा प्रतिबन्ध स्थापनार्हता । अत्रैव दृष्टान्तान्तरमाह ।।
करोति आदिशब्दादानधकादिषु दीर्घा गोचरचर्या करोति । अचोरिस्तामि ति मतिं, जो खलु संधाइ फेमए सुषं।
प्राप्तं चावेशकालं प्रतीकते (संखमित्ति) संस्थत्या प्रतिवध्यते अधियम्मि वि सो चोरा, एमेव इर्म पि पासामो।। (पिसुगाति) पिशुकं मन्कुणादितया निवर्तते । अन्यत्र या अहं चोरयिष्यामीति संधाय यः खलु मुद्रा स्फेटयति स | गच्छे गच्छति (अप्पमिसेहोत्त) कश्चिदाचार्यः परममेधाधिनमयद्यपि तदानीमारतकैहोतत्वादिना कारणेन न किञ्चिदपह- न्यत्र गचन्तं श्रुत्वा परिस्फुटवचसा तं न प्रतिषेधयति किंतु तवान् तथापि तत्परिणामोपेतत्वादनपहृतेऽपिस चौरोभवति। शिष्यान् व्यापारयति तस्मिन्नागते व्यञ्जनघोषर्क पठनीयं अयमेव अनेनैव प्रकारेण इममपि पश्यामः । प्रचरितपरि- येनत्रिव एष तिष्ठति एवं प्रतिषेधापनेऽपि प्रतिषेधको सन्यते । पामोपेतस्वेनचरितत्वादुपस्थापमायोग्यं पश्याम इत्यर्थः । व्या तेनैवं विपरिणामितः सन् तदीये गच्चे प्रविशति (परिसिझेत्ति) प्र० १ उ01
पर्षद्वान् स च्यते यः संविग्नायाः असंविग्नायाश्च पर्षदः संप्र(७) गणादपक्रम्येच्छेदन्यं गणमुपसंपद्य विहर्तु- है करोति तस्य पार्श्वे तिष्ठतः ( सत्तमपयं गुरुपेसपिए अत्ति) मिति प्रकारान्तरेण प्रतिपादयति ।
तत्र संप्राप्तो प्रवीति अहमाचार्यैः श्रुताध्ययननिमित्तं युष्मदन्ति (मूत्रम् ) भिक्खू य गणामो अवकम्म इच्छंजा अनं गणं |
के प्रेषितः । एतेषु भीतादिष्वष्टस्वपि पवेषु षत्यमाणभीत्या प्रायउपसंपज्जित्ताणं विहारत्तए न मे कप्पइ अ-पज्जित्ता आय
श्चित्तम्। यस्तु भीतादिदोषविप्रमुक्तः समागतो प्रीति अहमा
चार्यविसर्जितो युष्मदन्तिके समायात ति स शुको न प्रायश्चिरियं वा उबझायं वा पत्तिं वा थेरिं वा गण वा गण
सभाक। हरिं वा गणावच्चेश्यं वा अप गणं उपजित्ताणं
जीतादिपदेषु प्रायश्चित्तमाह। विहारित्तर कप्पड़ से आपुच्चित्ता आयरियं वा जाव ग-1 पणगं च जिन्नमासो, मासो बडगा य संखमी गुरुगा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org