________________
उवसंपया
(१०३४)
अभिधानराजेन्द्रः |
पूर्वोत्तरापादानां यथार्थक्येन योजना वैवं यदि क दर्पतो वस्त्रं गृहस्थ श्व स्कन्धे करोति तदा तस्य प्रायश्चित्तं ast मास (दुवारोस ) गोपुकिं करोति तदाऽपि लघुको मासः । संयत प्रावरण करणे चत्वारो लघुमालाः । गरुडादिपत्रिकरणे चत्वारो गुरुका (असंप्ति) स्कन्धे दिगम्बरच यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः ( पट्टति ) यदि गृहस्थ श्व कटिपट्टकं बध्नाति तदापि चत्वारो गुरुकाः (लिं गवे इति) लिङ्गद्विकं गृहिलिङ्गं परपाखण्डिलिङ्गं च तस्मिन् गृहिलिङ्ग परपाखकिलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् । संप्रति " कालक्खेवो व गमणं वा " इत्येतद्यायानामाद
असवादिकरणेर्टि राय व दो परलिंगं । कालक्खेवनिमित्तं, पावण्डा व गमगडा ||
शिवं देवताकृत उपयः आदिशब्दादयमोदय दिपरिग्रहः तेषु अशिक्षादिकारणेषु गायायां तृतीया सम्यर्थे प्राकृतत्वात्तथा द्वेषणं द्विष्टं राज्ञो द्विष्टं राजद्विष्टं राजद्वेष इत्यर्थः । तस्मिन्वासति पर नयति | किमर्थमिति चेदन आह कालेत्यादि । यावत्सार्यो न सभ्यते ताक्स खलु परसिङ्गग्रहणेन काल केपः क्रियतामित्येवं कालपनिमित्तमथवा न शक्यः खलु सहसा विषयः परित्यक्तुमिति यावद्राज्ञः प्रज्ञापना क्रियते तावद् गृह्यतां परमिति प्रज्ञापनार्थ यदि अशिवादिकारणेषु समुपस्थि तेष्वनादेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्ये गमनं न प
प्रणमृते शक्यते कर्तुमिति गमनार्थ वा परञ्जिङ्गग्रहणम् । अथ कस्य पर िग्राह्यमित्याशङ्क्य निकुगादि इत्येतयाख्यानयति ।
जं जस्स अश्चियं तस्स, पृपतिं तमस्सिया लिंगं । वीरादि गर्मति तं उन्नसामत्था ॥
यत् निक्कादिगतं लिङ्गं यस्य राज्ञोऽर्चितं जावे कप्रत्ययो मान्य स्पर्थः। तत्रार्थितमपि नावश्यं कस्याप्यनतिक्रमणीयं भवि ततोऽनतिक्रमणीयताप्रतिपादनार्थमाद सस्योत्पूजनी यमनतिक्रमणीयं समाधितास्तसिद्धं प्रतिपक्षाः उद्यसामर्थ्या परलिङ्गवाच्छादित स्वस्वरूपाः तं राजानं गमयन्ति कीडशौ उपशमयन्तीत्यत आह । कीरादिशविधयुक्ताः की राधवनधि संपला आदिशब्दाविद्यामन्त्रयोगादिवशीकरणकुशलतायाः परिग्रहः ॥
सब्वा सविधरामु आगाप व संच जो जन्म सन्तो त पविस्से अवाहको तस् स एव पंथो कक्षा द्वासप्ततिसंख्या लोकप्रसिकास्तासु कलासु सर्वास्वपि सविस्तरासु आगादयश्श्रेार्भेषु परिचयेत्सु यो राजा यत्र कादिविशेषे सक्त प्रसक्तो भवतेि । किमुक्तं भवति तस्य राज्ञो यस्मिन् कनादिविशेषे अत्यन्तमभिष्वङ्गो भवति तमनुप्रवेशयेयुस्तं सम्यग् ज्ञात्वा रामः पुरतः प्रवेदयेयुः प्रवेदयन्तश्च राजानमुपशमयन्ति । यत एव तस्य राश उपशमने अव्याहतः स्वपराविरोधी पन्था मार्ग उपाय इत्यर्थः । तत्र यदीत्यमु पशान्ती जवति तदा समीचीनमथ नोपशान्तस्तत एव कलादिविशेषं तावत्प्ररूपयन्ति यावत्सार्थो लभ्यते । सार्थे च लब्धे निर्गच्छन्ति । तथा चाह ।
yari for संगवे होगा |
Jain Education International
उपया
देसंतरमेकम, निक्खुगमादी कुलिंगे ||
अनुपरामयति शशि उपशमं कुर्विति निषेध निर्गमो जयति । कथमित्या लिवियेागेन स्थरियर्थः । अथ तयापि न मुञ्चति गोपाल (आगादेसियाको तोकादिन देशान्तरसंक्रमणं कर्त्तव्यम | शिवादीका कारण समुपदेशान्तरगमनं कर्तव्यम्।
तत्र येन यथा गन्तव्यं स कीदृश इत्याह । आयरिया संक्रमणे परिहरति दिम्मि जा व पविची। असतीए पत्रिसणं, खुजियम्मि गियम्मि जा जयणा ॥
देशन संक्रमन्यमिति वाक्यशेषा श्रार्यक्रमग्रहणतो नङ्गवतुष्टयं सूचितं तद्यथा आर्यदेशे भार्यदेशमध्ये गमनमित्येकी भङ्गः । भार्यदेशे अनार्यदेशमन्येनेति द्वितीयः । श्रनादेशे भार्यदेशमध्येति तृतीयः अनार्यदेश अगादेशमध्येति चतुर्थः तत्र प्रथमभङ्गे विंशतिज्ञ नपदमध्ये, द्वितीयनङ्गे देशे मालवनामकश्लेच्छदेशमध्येन, तृतीयभ
यथा कुरुकविषये श्रनार्यविषये श्रार्यविषयमध्येन, चतुर्थभङ्गे पारसीकदेशे अनार्यदेशमध्येन । श्ह प्रथमभङ्गे ऽशिवादिकार
पनि सम्यम् द्वितीयतृतीयचतुर्थभ निरामिषे अशिवादिकार वा भाद गच्छन् उमादीन् दोषान् तेषां च लिङ्गानामाश्रयस्थानानि परिहरति । तथा गच्छन् यदि केनापि क्वापि ग्रामनगरादी दृष्टो नवे दृष्टे सति तेन या काचनाधिकृतलिङ्गानुशासनप्रतिपसिसामाचारी र कर्त्तव्या । किमुक्तं भवति । तत्सामाचार्या [वर्तितयमिति । अथ ताम्रयस्थानपरिहारे न समुदाय प्रवेश सावस्था नप्रवेशन कर्त्तव्यम्। अब यदि तेषां प्रत्ययोत्पादनार्थ तिमा स्तपानि वा वन्दनीयानि भवन्ति तदा जनप्रतिमां मनस यानि भिकायां स्वयं गन्तव्यम् अथ शिक्षा
न लभ्यते ततो निक्षुकैः सह जोक्तव्यम् । तत्र यदि पुरु कन्दादिकंवा पतति तदा शरीरस्य ममानुपकारकं येथे निवारितमिति प्रतिषेधयेत् । अथ कथमपि अनाजोगतस्तदोषजयतो वा गृहीतं जवेत् तदा तस्मिन् गृहीते या यतना सा कर्तक्या किमुळे जयति । भल्यागारिक कथमव्यपसार्य विधिना परिष्ठापयेत् । एष गाथा संकेपार्थः । मेनामेव गोि आयरिषदेसाय रियलिंगकमे स्प होगा। वितयचर, अभिवादिमतो करे अन्नं ॥ अशिवादिषु कारणेषु समुपस्थितेषु आर्यदेशे श्रार्यदेशमध्येन नि संक्रमो भवति । यन्मध्ये च यत्र न गन्तव्यं तयोरुभयोरपि देवात्। अत्र प्राप्रकारेण तु गा धार्या पुंस्त्वनिर्देशः प्रकृतद्वयमेन
शिवादिगतः सन् अन्यतः गृहस्थति यदि वा यस्य देशस्य मध्येन यत्र या देशे गन्तव्यं तत्र येऽतिप्रसिका भिक्षुकादयस्वयं करोति ।
संप्रति परिहरतीति यमुक्तं तयाख्यानयति । परिहरड़ उगमादी - विहारखाऐ य तेोस लिंगीणं । पुब्वे मागमित्तो, आयरियचेतरोमं तु ॥ परिहरति उमादीन् दोपान् । तथा तेपां लिङ्गानां यानि विहा रस्थानानिनानिपतितस्थानेषु गतः सन्
For Private & Personal Use Only
www.jainelibrary.org