________________
(१०३३ ) अभिधानराजेन्द्र |
जवसंपया
व्यकस्य सहायानां च लाभ इत्यर्थः । स सर्वः पूर्वस्याचार्यस्याभवति स च तावद्यावत्तत्र न निविष्यते ।
निविस्वचनियचाणं खेचे लाजो व होति वातो । वस्य जान नीती, सानो सोची पाती ॥ तमव्यक्तं तत्र निकि त्या ये निवृत्ताः सहायास्तेषां स्व पचगव्यूतप्रमाणस्यान्तर्मध्ये यो साभो भवति स वाचयत्याभवति तत्क्षेत्रे तस्य लाभस्य भावात् तस्यापि च निि तस्य यावन्न निर्गच्छति तावद्यः कञ्चनापि लाभः सोऽपि प्रवाचयति भवति । संप्रति यस्तत्र क्षेत्रस्थितः सन् गणं निकिप्योपसंपन्नस्तस्य यत्सर्वे न भणितं तदिदानीं सिंहावलोकन्यायेनाह । अहवा आपरिओपि, निक्खेचगयागतो व हरये । वादे सार्थ जं चाता न ईसोचि ॥
अथवेति प्रकारान्तरे तच प्रकारान्तरमिदं पूर्व शिष्यस्य व्यतस्याव्यक्तस्य चोक्कमिदानीमाचार्यस्य तत्क्षेत्रगतस्योच्यते श्रासार्योऽपि कचित् गीताचे शिष्ये नियमो भूत्वा तथाग तस्तत्रोपसंपन्नः सन् यत्स्वयं लभते तमात्मोत्थं लाभं वाचयति । तथा अथ तेन गणः स्वशिष्यें निक्षिप्तस्ततः स क्षेत्रस्याप्रचुरे वेति कुतस्तस्यात्मसमुत्थो लाभस्तत श्राह ! यत् यस्मात्स केषिका क्षेत्रस्थ प्रभुरासी सुस्मा शक्यत स्मिन् क्षेत्रे भ्रात्मसमुत्यस्य लाभस्य न ईशः प्रभुरिति तदेव मुको विधिः संयतनम् ।
अधुना संयतीनां विधिमतिदेशत श्राह ॥ भारत सुता सरमागन्ते, जा पिंडचं इमं समन्तं । एमेव वच्चो खलु संजतीणं, वोच्छिन्नमी से त्र्यं विसेसो । सरमाणकान्“आयरिया सरमाये" इत्येवं रूपान् रम्य यावदिदमन्तिमं पिएमसूत्रमेतेषु सूत्रेषु यथा संयतानां विधिरुक्त एवमेव खलु संयतीनामपि गीतार्थपरिगृहीतानां वाच्यः । मायंणो विशेषस्तमेवाह । बोलिवर, गुरुम्मि गीयाथ जन्मो तासि । दोह बच विषय लियम जयनिधारे ॥
व्यवच्छिन्नो नाम तासां गुरुरुपरतः कालं गत इत्यर्थः तस्मिन् गुरापुरते यदि कुलिन्यमानंति) कुन सत्कमन्यमाचार्थमभिचारयन्ति तद्वयोर्बन वा पिडकेन समुदायेन स्थितानां गीतार्थानां संयतीनां पिएककेन व्यवस्थितानामपि नावग्रहः ।
मीसो उजयगणाव-सत्यसमा जो लाभो । सोख गणिणो नियमा, पुव्यडिया जाब सत्य हो । मिथो नाम उजयगणावच्छेदकस्तत्र उजयगणावच्छेद के सति संपतीनां सास बहु नियमात् पूर्वस्तत्र गणिनो यावदन्ये न गच्छन्ति तावत्तस्य गणिनो वेदितव्यः सोऽन्येष्वाचार्येष्वागतेषु तेषामिति तदेवं कस्येति द्वारम् । संप्रति कियन्तं कालमवग्रह इति द्वारव्याख्यानार्थमाह । पति का उग्गहो, विविहो उठबसुवास य | मासच उमासवासे, गेलो सोललुकोसा || कियन्तं कालमवग्रह इति शिष्येण प्रश्ने कृते सूरिराह । विधो भवति श्रवग्रहस्तद्यथा ऋतुबद्ध वर्षाकाले वृरुवासे ख । तब का एक मामा वर्षे वर्षाकाले चतुरो मासान् वानत्वमधिकृत्योत्कर्षतः पोमश मासान् अन्ये
-
Jain Education International
नवसंपया
तु पो वर्षायाः व्य० ४ ४० ( अत्रावासमधिकृत्य यतव्यं तद् बुडावासशब्दे वक्ष्यते ) [ पाइर्वस्थाविहारप्रतिमां प्रतिपद्य पुनरुपसंपद्येतेति पासत्यशब्दे पयामि) पियामि तत्र
(६) पार्श्वस्थादिविहारप्रतिमामुपसंपद्य बिहारे विधिमाह ॥ (सूत्रम् ) मिक्लू अ गणामो अक्षम्म परपासंद संपाचाणं विहरिना से प इच्छेला दोघं पि संभव उवसंपज्जित्ताणं विहरितए नत्थि एणं तस्स तप्पइयं कइ - दे वा परिहारे वानन्नत्य एगाए भालोयणाए । ३१ ।
अथास्य सूत्रस्य कः संबन्ध इत्यत आह । दोसे धरता, समे चैव भावलिंगाच्यो । इति समुदिया उ सुत्ता, इम देवतोचि गतो ॥ द्रव्यनिङ्गमधिकृत्य देशनोपक्रान्ता प्रावहितो भावलिङ्गमधिकृत्य सर्वेण सर्वात्मनाऽपकान्ताः पार्श्वस्यादय इति । एवमर्थाम्यन्तरसूत्राणि समुदितानि सम्यक्प्रतिपादितानि दानमधिकृतमन्यत्सूर्य इव्यलिन विगते वियुक्रे द्रव्यलिङ्गवियुविषय मिति भावः । अनेन संबन्धेनायातस्यास्य व्याख्या । भिक्षुः प्रा गुक्तशब्दोऽनुक्तसमुच्चयार्थः । स चैतत् समुश्चिनोति रागदेषादिना कारणेन गणादपक्रम्य निर्गत्य परपाखण्ड प्रतिमां परपा
LAT
मुपसंपद्य विहरेत् विहाय च कारणे समाप्ते द्वितीयमपि चारं तमेव गरामुपपच विमिच्छेत् तस्य तथोपसंप मानस्य नास्ति कश्चिच्छेदो वा परिहारो वा । उपलक्षणमेतत् अन्यदपि प्रायश्चित्तं न किमप्यस्ति । कारणतः परलिप्रतिपतेः प्रतिपत्तावपि सम्यभ्यतनाकरणात्किं सर्वथा न किमपि नेत्याह नान्यत्र एकाया आलोचनिकायाः अन्यत्र शब्दपरिवर्जनार्थो जीमार्जुनाभ्यामन्यत्र सर्वे योद्धार इत्यादिवत्ततोऽयमर्थ एकामात्रोचनां मुक्त्वा पुनर्भवत्येवेति भावः । एष सूत्रसं पार्थः । अधुना निर्युतिभाष्यविस्तरः ।
कंदये परलिंगे, मूलं गुरुगा व गरुलपक्खम्मि | सुतं तु चिगादी, कालक्खेवावगमणं वा ॥ यदि कन्दर्पे कन्दर्पनूत श्राहारगृख्यादिकरणलक्षणतः परलिङ्गं करोति ततस्तस्मिन्परसिङ्गे कुते तस्य प्रायश्चितं मूलम् । अ] गरुपा गादिरूपं परसिद्ध करोति तदा वा गुरुकाः । इत्यादि सूचनार्थः । अत्र पर आह । ननु सूत्रनिर्युक्त्योरनुपपत्तिः । तथा हि सूत्रेण परलिङ्गकरणमनुज्ञातं प्रायचित्तादानात् । निर्युतिकृता तु वारितं प्रायश्चित्तप्रदानात् । नैष दोषोऽनिचापरिज्ञानात निर्मुक्तिकता द कन्दतः करणे प्रायश्चितमुकं सूत्रं पुनः कथमपि राहि प्रयावासार्थो न अज्यते तावत्काल केपः क्रियतामिति । वा देती वाशब्दो न के वलं विकल्पार्थोऽनुक्तसमुच्चयार्थश्च स चैतत्समुश्चिनोति न शक्यते सहसा विषयपरित्यागं कर्तुमिति यावत्प्रज्ञापना क्रियते ( गमनं वेति) गमने या अशियादिकारणार्थ समभ्येन समुपस्थितं ततः पतैः कारणैर्वस्य राहो से पूज्या मिथुकादया भिक्षुका कोनीया आदिवात्परिमाजक परामरागादि परि ग्रहः । सीयादित्येतो व कश्विदोषः । नामेव गाथां नायक व्याख्यानयति ॥
संधे दुबार संजय गरुडसे व पहलिंगदुवे | लहु बहु लहुरा, निमुपजगुरुदो मूलं तु ॥
For Private & Personal Use Only
www.jainelibrary.org