________________
(२०३२) अभिधानराजेन्द्रः ।
उवसंपया
द्वयोराचार्ययोः ऋतुबद्धे काले साधारणक्षेत्रस्थितयोरेकोपरस्यैकस्य पाइवे उपसंपदं गृहीतवान् वर्षारात्रश्च प्रत्यासन्नीभूतोऽन्यानि च क्षेत्राणि वर्षावासयोग्यानि तादृशानि प्रत्यासन्नानि न सन्ति ततः स उपसंपन्न आचार्यस्तत्रेति तस्मिन्नेव प्रापादमासिके वे वर्षावास स्थित वायनाचार्येाऽन्यत्र वर्षावासयोग्यस्य क्षेत्रस्य प्रतिलेखकाः प्रवर्तन्ते तांध प्रवर्तयमिचादीत्।
जा तुझे पेढेहा, तावेतेसि इमं तु सारेमि ।
तं च समं तेसिया, बासं च पवद्धमाल | यावत यूयं के प्रत्युपेक्ष्य समागच्छथ तावदेतेषामाचार्याणामिदं श्रुतस्कन्धादिकं सारयामि सूततोऽर्थतश्च गमयामि तच तकन्यादि तेषां तथा अधीयानानां समाप्तमेतनम त्युच्यते । अत्रान्तरे च वर्ष प्रबन्धेन पतितुमाबग्नं तेऽपि च क्षेत्र प्रत्युपेक्कास्तत्रैव वर्षेण नि
निम्गंतू न तीर चहमासे तत्थ अतगते ।
आ वोच्चिवं कुम्बति गिक्षाणगस्त वय । यतः प्रबन्धेन वर्षे पतितुमारब्धं न च केवप्रत्युपेककाः समागच्छन ततः समाप्तेऽपि श्रुते स वाचनाचार्यस्ततः क्षेत्रान्निर्गन्तुं न शक्रोति। निर्गतच तस्मिन् चतुरो वर्षारामासा यायदात्मगतमात्मसमु जानवेोऽप्यात्मसमुत्थस्य प्रा अस्य स्वामी । एवं कुर्वति व्यवच्छिन्ने समाप्ते श्रुते अथवा " गिarita वि य इति ” समाप्ते श्रुते वाचनाचार्यो ग्वानोऽभवत् ततो गन्तुमशकस्यापि च ग्लानस्यैवाभवनव्यवाये। उभयोरपि चतुरो वर्षांवासनात्समुत्थानस्त्वर्थः ।
अह पु प्रत्य सुए, ते आया वेंति माय तुब्जं तु । अहो चंदोमा साहारणम्मिएसिं तु ॥
अथ तत् श्रुतस्कन्धादिकमद्यापि न समाप्तं ते च केवप्रत्युपेक्षका प्रयातास्ततो वाचनाचार्या श्रपृच्छन्ति वयं निर्गच्छामः । तत इमे प्रतीच्छका प्राचार्य ब्रुवते मा यूयं निर्गच्छत समाप्तेऽपि श्रुते युष्माकं वयं केनं दास्यामः । एवमुक्ते तत् क्षेत्रमेतेषां द्वयानामपि साधारणं भवति । एष संस्तरणे विधिः । श्रसंस्तरणमधिकृत्याह । असंथरण निंत निंते, चउजंगो होइ तत्थ वि तद्देव । एवं तो सेचें इामना मम्मण विहादी ||
संस्तरणे साधुषु निर्गच्छत्सु निर्गच्छत्सु चतुङ्गयति । सार्या प्रकारेण साधम्रो निगदन्ति न वाचनाचार्याणामिति प्रथमः । वाचनाचार्याणां नेतरेषामिति द्वितीयः । उभयेषामिति तृतीयः । नोभयेषामिति चतुर्थः । तत्राचितुङ्गयामपि तथैवाभवेत् व्ययद्वारा पानामध्यात्मसमुस्यो लान इति भावस्तृतीयभङ्गे यद्येकतर एकतरस्य पार्श्वे साध्यजायत उपसंपद्यते तत उपसंपद्यमानसान इतरस्मिन्संक्रामति । अनुपसंपत्ती च द्वयोरपि साधारणं क्षेत्रम् एवं तावत् क्षेत्रे मार्गणा कृता । श्रथायमन्यो मार्गणविधिरादिशब्दात् दिग्वारणपरिग्रहः । गाथायां च निर्देशः प्राकृतत्वात्तमेव मार्गमाविमा अकारणादिसु नका, अणुवडिया तहा उवडविया । अगविद्वाय गविट्ठा, निप्पमा धारणं दिसासु ॥ अध्वा मार्ग आदिशब्दाद शिवमौदर्यादिनिमित्तनिर्गमनपरि - प्रहस्तेष्वन्वादिषु नष्टाः साधवस्ते च द्विधा उपस्थापिता अनुपस्थापिताश्च एकेके द्विधा आचार्यस्य ते तेन गवेपिता श्रगवेषिता
Jain Education International
जयसंपया
7
* तत्र ये निष्पना उपस्थापितास्ते निष्पन्ना एव न तेषां दिग्वारणं कर्त्तव्यमितरेषां यथा जवनं धारणं दिकु अभ्वादिषु कम्मत के कारने नासावस्यान्यभिधसुरा संजम महंत सत्ये, जिक्खायरिया गया व ते नट्ठा । मिगती परिरण व आजरतेादिये मुंच || संभ्रम वनाग्नि समादिकस्तशात् गच्छत् स्फटि यदि वा महति साथै व्रजतां कोऽपि कुत्रापीति गच्छादपगतो यदि वा निक्काचर्यानिमित्तं सार्थादपसृत्य प्रजिकापल्यादिषु जगतास्ततो नष्टशः अथवा सार्थः शीघ्रगतिस्ते व मन्दगतयस्ततः सार्थात् गच्छात् परिभ्रष्टाः ( परिरणवत्ति ) यदि वा नद्यादिषु तरितत्र्यासु सार्थ ऋजुमार्गेणोसी इतरे साधवः परिरयेण गत्वा तो पानीचे समुत्तरन्ति चिन्तयन्ति च वयं साथै वि मिलिष्यामस्ते च तथा परिरयेण गच्छतः सार्थात् स्फिटिता अथवा श्रातुराः प्रथमद्वितीयपरीषदाभ्यां जितास्ते तथा आतुराः सन्तो ऽन्नादिशब्दात् रचक्रादिपरिग्रहस्तेषु स्तेनादिषु समापतत्सु जयेन पलायमाना गच्छादव स्फिटिता पवमध्वादिषु साधवो नष्टा भवन्ति ।
अत्र मार्गणाविधि दिग्धारणविधिं चाह ।
गंदेस मा व कन्या ने, सम्येव तेसिं तु दिसा पुरिला । गेमा लवडे, अादिया संगढ़िया नेणं ये कृता उपविभात्यर्थस्याना माया तथापि तेषां सैव दिक् पुरातनी व प्रजनाचार्योऽशaभावेन गवेषयति न च लभते तथापि तान् सुचिरेणापि कालेन लब्धान् स एव प्रयाजनाचायाँ बनते ( प्रणादिया संगहिया समिति पुनरनाहता अनादरपरेण गतास्ते न संगृहीतास्तस्यैव ते शिष्य इति सामान्य दिशं धारयति अयमेव वृद्धोऽथोऽन्येनाचार्येण सोफेन वस्तमेव कमाह । वेसि पुण्वदिसा गरिए न पच्छिमा ।
लिए एवं अभिचाइमा |
अनुपस्थापिते नष्टशिष्ये शिष्यवर्गे वा प्रयाजनाचार्येण गवेचिते पूर्वेदिक प्रदिप अगवेषिते पश्चिमा दियेन सं होतास्तस्य दिनयतीत्यर्थः एवमनुपस्थापिते मार्गणा भवति । पः पुनरम्य जगताना बार्यन निधारयन्त्रजति सन्मार्गणा । तामेवाह ।
अधारतो वचति वत्त अवसो व बत एमागी । जं समति च अनिधारिजंति तं सच्चे ॥ यस्य क्षेत्रगतानाचार्य अभिघारयन् ब्रजति को वा गोतार्थोऽगीतार्थो वा इत्यर्थः । तत्र व्यक्त एकाकी वजन यस क्षेत्रमेकाकिनो न भवतीति तत्प्रतिषेधः कृतः । अभिधार्यमाणे बस्य समीपे गन्तव्यं तस्मिन् भवति तदभिधारणस्थितेन तस्य लाभात् ॥
अन्य ससहाए, परखेत बज्जो लामो दोएदं पि । सो सोमग्गिने, जान न निक्षिप्य तत्थ ॥
अथाव्यक्तः ससहायस्तमभिधारयन् प्रजति तर्हि तस्मिन् अपके सहाये ब्रजति पर यस्मिन क्षेत्रे ते अभिसंधार्यमाणा आचार्यले क्षेत्राम भिधार्यमाणानामाभाष्यमिति तत्प्रतिषेधः यो द्वयोरपि लाभो
For Private & Personal Use Only
www.jainelibrary.org