________________
(१०३१) उवसंपया अभिधानराजेन्द्रः।
जवसंपया वत्थव्व नितिन न जे, पाहुप्मा ते न इयरे वा।
श्वमुक्तमागन्तुकाः सर्वेऽपि निर्गच्छन्ति केवलमेव प्रवाधनभयं व नोजयं वा, चननयणा होति एवं तु ॥
कोऽवतिष्ठते तत्र यदि निर्गतेषु शिष्येषु वाचयन् प्रधाचकः यस्य प्रामप्रधानस्य नगरप्रधानस्य वा नियोगेन तिष्ठन्ति सा-|
समाप्ते श्रुते सुखदुःखितः सुखदुःखनिमित्तमुपसंपदं प्राहित
स्तथा तस्य वान्यस्याभवति तत् केत्रम् । इदं द्वितीयभङ्गमाधिधयः स चतुर्का । लयथा आगन्तुकभको नामको न वास्तव्यन
कृत्योक्तम् । प्रथमभङ्गमधिकृत्यात् । तथा वाच्यमानो निर्गतकः । वास्तव्यभरूको नामैको नागन्तुकभकः । २। आगन्तु
शिष्यः समाप्ते श्रुते वक्तव्यः किमुक्तं भवति यदि वाच्यमामो कभको वास्तव्यजकश्च । ३ । नागन्तुकनद्रको नापि वास्त
निर्गतेषु शिन्येषु वाचनाग्रहणाय पश्चात् स्थितः समाप्ते श्रुतव्य नद्रका एतचतुर्भङ्गीवशादधिकृताऽपि चतुर्भजी जातात
स्कन्धे वाचयता सुखदुःखानिमित्तमात्मोपसंपदं प्राहितस्तदा यथा प्रथमभावशात् वास्तव्या निर्गच्छन्ति न प्रार्णिका नियो.
पाचयत श्राभवति क्षेत्रम् ।। तुरागन्तुकभरकत्वात् । द्वितीयनङ्गवशात् प्रार्णिकाः निर्गधन्ति न इतरे द्वितीय भङ्गे नियोक्तुर्वास्तव्यनककत्वाच्चतुर्थ
दोएह वि विणिग्गएK, बाएंतो तत्थ खेत्तितो होइ । भवशात् उन्नयं प्राधर्णिका वास्तव्याश्च निर्गच्गन्ति भयानपि
तम्मि सुए असमत्ते, समत्ते तस्व संकम्मति ।। प्रति नियोक्तुरजकत्वानृतीयभरवशान्नोभयं वास्तव्याः प्राघू- तद् द्वयोरपि शिष्येषु विनिर्गतेषु तावेव ही केवलौ तिष्ठतस्तत्र र्णिकाश्च निर्गच्छन्ति उजयानपि प्रति तस्य जनकत्वात्।पवममु- यावदद्यापि तत् श्रुतं न समाप्यते तावत्तस्मिन् श्रुते असमाप्ते ना प्रकारेण चतुर्भजना चतुर्भङ्गी नवति । तत्र प्रथम भङ्गमधि- तत्र तयोर्द्वयोर्मध्ये वाचयन् केत्रिको भवति समाप्ते पुनः भुतऋत्य विशेषमाह।
स्यैव पूर्वस्थितस्य तत्केत्रं संक्रामति । अथ द्वावपि परस्पर सु. प्रागंतुयजद्दगम्मि, पुन्यडिया गंतु जइ पुणो एज्जा।
खदुःखोपसंपदं प्रतिपनी तदा साधारणं क्षेत्रमिति यो यल्लतम्मि अपुले मासे, संकामति पुर्वसिं खेत्तं ।।
भते तस्य तदाभवतीति । आगन्तुकभद्रके नियोक्तरि ये पूर्वस्थितास्ते वक्ष्यमाणचतु
संथरे दो वि ननिति, बहवे उववाइया न जा सीसा । नागानागगमनया यतनया गच्छन्ति। तथाऽप्यसंस्तरणे सर्वा
सानो नत्यि महत्ति य, अहव समत्ते पधाविज्जा । स्मना गच्कृन्ति तेन गत्वा यद्यपूर्णे एव मासे तस्मिन् केत्रे पुन- संस्तरे संस्तरणाद्वयेऽपि पूर्वस्थिता आगन्तुकाश्चन निर्गच्छन्ति। रागच्छेयुस्तदानीं तेषां प्रत्यागतानां क्षेत्र संक्रामति तेषां तदा- तैश्च पूर्वस्थितैर्यदि बहवः शिष्या उपपादिता उत्पादितास्तदा भाज्यं भवतीति भावः। कारणतो गत्वा पुनरपूर्णे एव मासे प्रत्या- सागन्तुको नास्ति मम मान्न इति विचिन्त्य प्रधावेन गच्चेत गमनात् । अथ साधारणमुभयेषां तत्क्षेत्रमासीत् “मा वञ्चसु अथ ते निक्किप्तगपास्तस्य समीपे वाचयन्ति तेषां शिष्यो घासत अम्ह साहारमिति " व्यवस्थाकरणात्तदा तेषां पुनः प्रत्यागतानां आह । अथवा समाप्ते श्रुते प्रधावत् संप्रति "निध्यिपहाविमोवा साधारण्येन क्षेत्र संकामति ।
रुको पग य वाघातो" इत्येतद व्याख्यानयति ॥ द्वितीयं भङ्गमधिकृत्याह ।
जइ वायगो समत्तो, नितिन पडिच्छिएहि रुंधेजा। वत्यन्वनगम्मि, संघाडगजयण तहविओ अझनो। । असिवादिकारणे वा, तत्तो लानो इमो होइ ।। आगंतुं वेंति तओ, अस्थितियो पवायगो नवरं ॥
यदि समाप्ते श्रुते ततः क्षेत्रात वाचको निर्गच्छन् प्रतीच्चिकैवास्तव्यभड़के नियोक्तरि तेषामागन्तुकानामसंस्तरतामियं
रुच्यते यथा मा निर्गच्छत यूयं वयमद्यापि वाचयिष्याम इति । यतना । वास्तव्या आगन्तुकैः सममेकैकेन संघाटेन भिक्षां हि
यदि वा निर्गतो बहिरशिवादीनि कारणान्युपस्थितानि ततोव्याएडन्ते अथ तथाप्यलाभस्तर्हि निर्गच्छन्ति । तत्रेयं भद्रचतुष्ट
घात इति कृत्वा न निर्गच्छति तदा तस्मिन्प्रतीरिवरोधनात् येन यतना । आगन्तुकानां चतुर्भागो निर्गच्छति न वास्तव्या
पश्चाद् व्याघाताद्वा अनिर्गच्छति तस्यायमायो लाभो भवति ।
तमेवाह। नाम् ।। वास्तव्यानां चतुर्भागो निर्गच्छति नागन्तुकानाम् ।। वास्तव्यानामपि चतुर्भाग आगन्तुकानां च चतुर्भागः।३।उभ
मायसमुत्य लाभ, सीसपमिच्छएहि सो लहर। येषामपि न चतुर्भागो गमने चतुर्थः।४। स चात्र शून्यो गमनमा
एवं च्छिाववाए, अच्छिएणे मीसागते दोगह ॥ न्तरेण संस्तरणात्। एवमप्यसंस्तरणेऽद्धिगमने यतना प्रथः स प्रातीच्छिकैर्गच्चन्नपरुरुः सन् यश्च तस्य शिष्या यच तस्य मभङ्गेऽपि द्रष्टव्या । स चात्रापि पूर्वप्रकारेण शून्यः। अथैवमपि प्रतीच्छिका वा बन्नन्ते तत्सर्वमात्मसमुत्थं शिष्यप्रातीच्छिक न संस्तरन्ति ततः आगन्तुकाः सर्व निर्गच्छन्ति नवरमेकः समुत्पादितं बनते एवमा नवनं चिन्ने समाप्ते उपपाते हेतौ भुतप्रवाचकस्तिष्ठति येन वास्तव्यान्प्रवाचयति । अथ सोऽप्यसं- स्कन्धादौ श्रुते प्रष्टव्यम् । अचिन्ने असमाप्ते श्रुतस्कन्धादौ यदि स्तरेण वशिष्यैः सह गतस्ते च वास्तव्यास्तमुपसंपन्ना यदि तस्य पटत आचार्यस्य शिष्या सामान्तरगताः प्रत्यागताः तस्य "मा पञ्चह साहारमिति” व्यवस्थाकरणत उभयेषां साधारणं च शिष्यो नियमात् गीतार्थों यस्य गण आरोपितस्तदा द्वयोतत्क्षेत्रं ततो यदि गत्वा पुनरपूः एव मासे तत्र के प्रत्याग- रपि झाभः साधारणो गीतार्थ शिष्ये निक्किप्तगणतया परतोऽच्छन्ति तदा कृतायामुपसंपदि तेषामेव प्रत्यागतानां क्षेत्रमा- प्याचार्यस्य पारयिता गच्छन् तेन प्रतिरुद्ध ति पारयितुरप्याभाव्यतया साधारणेन । सांप्रतमनयोरेव भङ्गयोराभवनव्यव- जवनात् ॥ हारशेष उच्यते । अत्र पतितं " नियठिसुहदुक्खयं जति करें- एवं ता उउबढे, वासासु इमो विही हवति तत्थ । ती" ति द्वारमस्य व्याख्यानार्थमाह ।
खेत्तपडिहगा न, पहिया तेण अन्नत्य ।। सुहदुक्खितो समत्त, वाएंतो निग्गएस सीसेस् ।
एवं तावत् ऋतुबद्धे काले आभवनव्यवहारविधेिरुतो वर्षासु वाइजतो विहता, निम्गयमीसो समत्तम्मि ।
वर्षाकाले पुनरयं वक्त्यमाणो विधिर्नवति तमेवाह (सत्येन्यादि)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org