________________
नवसंपया
(१०३०) नवसंपया
भाभिधानराजेन्द्रः। तेषां गच्छनिर्गतानां जिनकल्पिकादीनां यो व्रतग्रहणार्थमुप- खेत्तजया वा कोई, माश्ट्ठाणेण मुण एवं ॥ निष्ठति तं तेम प्रथाजयान्त तथाकल्पत्वात्कि तु ये तत्रासन्नत- | यदि वेत्रवतां शिष्य आगन्तुकमाचार्यमुपसंपन्नो यदिवाचार्या गः संयताः स्थितास्तत्रोपदेशं ददति यथा अमुकानां समी
गणं शिष्ये गीतार्थे निक्किप्य तमुणसंपन्नास्तदा तेषामेव निक्किपे गत्वा प्रबजेति । अथवा आनन्ति श्रुतबलतो ये दूरे स्थिता
प्तगणानां वाशब्दादुपसंपन्नतदेकशिष्याणां तत्त्वेत्रम् । किमुक्त स्तत्र स एष निस्तरियति । तदेतत् शात्वा यत्र स निस्तरति जयति यद्यत्तत्केत्रात्सचित्तादिकमुत्पद्यते तत्तेषामेवाभवति यतत्रोपदेशं प्रयच्छन्ति । परमार्थतः पुनस्ते प्रात्मपरमात्मगच्छ- | भागन्तुको न लभते कोऽपि पुनर्ममागन्तुकस्य पाइवें एषतः परगच्छविभाग नेच्छन्ति स्थविरकल्पाद्रतात्विात् । केत्रं यायादिति केत्रभयादेवं वक्ष्यमाणप्रकारेण मातृस्थानेन अगीयसमएसंजड-गीयत्यपरिग्गहाण खेत्तं तु । शृणोति । तमेव प्रकारमाह । अपरिगहाण गुरुगा, न अनति सीसे त्थ आयरिश्रो॥ कुडेण चिलिमिलीए व, अंतरितो सुणइ कोइ माणेण । अगीतानामगीतार्थानां श्रमणानां संयतीनां च गीतार्थपरिम-1 अहवा चंकमणीयं, करेंतो पुच्छागमो तत्थ ।। हाणां गीतार्थपरिगृहीतानां क्षेत्रमयग्रहो नवति । श्यमन भाव- कुड्यन यदिवा चिनिमित्रिन्या जवानकान्तरितः सन् कोऽपि ना। ये गीतार्था अपि साधयो गीतार्थपरिगृहीता विहरन्ति वा मानेन ममेदं केत्रमानवति तन्मा इह तावदुसरवित्ति क्षेत्रगण अपि संयत्यो गीतार्थपरिगृहीता वर्तन्ते तेषामवग्रहो भवति ते ाणोति । अथवा माननैव यथोक्तरूपेण चंक्रमणिकां कुर्वन् कोच यदि साधयो यदि संयत्यो गीतार्थनिश्रामगुपपन्ना अगीता- ऽपि दृणोति तत्र यद्यपि स शृणोति तथापि तत्र पृच्चागमोजा विहरन्ति तदा तेषामपरिग्रहाणां गीतार्थपरिग्रहरहितानां वति पच्छा कर्तव्या भवति ततः पृच्छातोऽपि तस्य जयविहरतां प्रायश्चित्तं चत्वारो गुस्का इत्येषां च संयतीनां च ति क्षेत्रम । अथ कतिनिः पृच्छाभिः कियन्तं कालंतस्यान्नवति गीतार्थापरिगृहीतानां यः परिव्राजक प्राचार्यः सोऽत्र शिष्यान् | क्षेत्रमित्याह ! स्वदीक्वितान् न लभते परिगृहीततयैव तेषां वीक्वणात् ।। पुच्छाहिं तिहिं दिवस, सत्तहिं पुच्छाहिं मासियं हर । गीयस्थगते गुरुगा, असती पगाणिए वि गीयत्यो। । अहवा दिवससमत्तो, इमो उ ते हिनं अहिज्जते ।। समोसरणे नत्यि उम्गहो, वसहीए न मग्गण अखत्ते ॥ तिसृभिः पृच्चाभिरेक दिवसं यावत्तत्क्षत्रं हरति पृच्चादियसे ये ते स्वयं गीतार्था गीतार्थपरिग्रहरहिता वर्तन्ते यद्यन्यस्मिन् | यत्तस्मिन के सचित्तादिकमुत्पद्यते तत्कथयन्त समते नेतरति गीतार्थे भागते तस्योपसंपदं न प्रतिपद्यन्ते तदा तेषां प्रायश्चित्तं जावः । सप्तभिः पृच्छानिः पुनासिकं पृच्चादिवसादारज्य मासं चत्वारो गुरुकाः । अथान्यो गीतार्थ उपसंपदनाहों मायातः का- यावत्सचित्तादिकमपहरतः तदेवं 'खेत्तभया धा कोइ' इत्यादि रणवशतश्च कथमप्येकाकी जातस्तस्य गीतार्थस्याशस्य परि- गाथा पश्चार्क व्याख्यातमिदानी "निक्खित्तगणाणं चेत्यादि" वाररहितत्वेनैकाकिनोऽपि केत्रमानवति । गतं कस्येति द्वार- पूर्वाई व्याख्यानयति । अथवा यो वक्ष्यमाणोऽन्यविशेषस्तस्मिन्नम् । इदानी कस्मिन्वेति द्वारमधिकृत्याह । यत्र यावन्ति दिनानि धीयानेऽध्यापयितरि । तमेवाह । संघस्य समवसरणं तत्र तावन्ति दिनान्यवग्रहो न जवति जति निक्खिऊण गणं, उवसंपाएह वा विससिं तु । एवं जिनसानादिषु मिलितानां यावन्महिमा ताबदवप्रहाभावः। ता तेसि चिय खेत्तं, वाएंतो लाज खेत बहिं ॥ पतत्सर्व समवसरणे नास्त्यवग्रहः इत्यनेन सूचितमेवमक्केत्रेऽव
यदि गीतार्थे गणं निक्षिप्य तमागन्तुकमुपसंपद्यते अथवा शिष्यं ग्रहानावः । अत्रेऽपि बसता मार्गणाऽषग्रहस्य भवंति सा
प्रेषयति तदा तेषामेव पूर्वस्थितानां तत्क्षेत्रमानवति न तु वाचवमक्षेत्रे वसतिषु समकं स्थिताना साधारणं केत्रं पश्चादागता
यतां वाचयति लाभस्तस्मात् केत्राहिः। नां तु न जवति ।
अह वेती वायतो, लानेण नास्थ हंति वश्चामो। सेसं सकोसजायणं, पुब्बजाहिर्य तु जेण तस्सेव ।
हरेहि य सो रुको, मा वञ्चसु भम्ह साहारं । समगोग्गहसाहारं,पच्छा गतो होइ उ अखेत्ती ।।
अथ ते वाचयत यथा नोऽस्माकमिह नास्ति सान इति बजाम शेर्ष केप्रमयग्रहो नवति । तच प्रमाणतः सकाशयोजन कोश- |
एवमुक्ते इतरैः पूर्वस्थितः स रुद्धो यथा मा प्रजत यूयं युष्माकसहितगन्यूतक्षिकमित्यर्थः तत्रापि येन पूर्वमवगृहीतं तस्यैव
मस्माकं च साधारण केत्रमिति । अथ साधारणेऽपि के स्थितत्केत्रमाभवत्ति न शेषस्याअथ समकमेव तस्यावग्रहः कृतस्त
ता न संस्तरन्ति तत्र विधिमाह । त आह साधारणं तदा तेषां केत्रमा यस्तु पश्चादागतः सनवस्य
निग्गमणे चउभंगो, निडियमुहदुक्खयं जति करोति । केलीन तस्याभवति क्षेत्रमिति भावः ।।
निट्टियपहावितो वा, रुद्धो पच्छा य वाघातो ॥ अप्लो गतो कहतो, वसंपले तहिं च ते सध्ने ।
अथ साधारणक्षेत्रे स्थितास्ते न संस्तरन्ति तर्हि निर्गन्तव्य संकतो नव कहते, साहारणे तस्स जो भागो।।
तत्र निर्गमने चतुर्भङ्गी वक्तव्या। गाथायां पुंस्त्वनिर्देशःप्राकृतत्वाअन्यः कोऽप्याचार्यः कथयन् बहुश्रुतः पश्चादागतः ते च पूर्व-]
त् तथा यस्य श्रुतस्कन्धस्व निमित्तमुपसंपन्नास्तन्निष्ठितं तस्थिताः सर्वेऽपि तस्मिन्नन्यागते कथयत्युपसंपन्नास्तदा तस्मिन् ] स्मिन्निष्ठिते समाप्त नृयः क्वेत्रं साधारणं जातं तत्र यदि भूयः कथयति सोऽवग्रहःसंक्रान्तस्तस्थानाव्यं तत्केलं जातमिति भावः।। सुखदुःखतां कुर्वन्ति सुखपुःखनिमित्तमुपसंपदं प्रतिपद्यन्ते श्रथ ममकप्राप्ततया साधारण केत्रे स्थितानां मध्ये एकः कश्चना- तथा निष्ठिते श्रुतस्कन्धे यः प्रधावितः पुनरपि प्रतीच्छिकैः पश्चापितं पश्चादागतमन्यमाचार्य बहुश्रुतमुपसंपन्नस्तदा यस्तस्य त रुको व्याघातोषाऽदिवादिनिः कारणैरुपजातस्तत्र यदाभाग्य भागम् तत्र कथयति संक्रान्तः।
तद्वक्तव्यमिति द्वारगाथासमासार्थः । सांप्रतमेनामेव गार्था वि. निस्वित्तगागाणं वा, नर्मि रिय होड तंतु खत्तं तु। । वरीषुः प्रथमनो निर्गमनचतुर्मीमाह ।
पाचमाहा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org