________________
(१०२०) नवसंपया अनिधानराजेन्द्रः।
उपसंपया रणं स्थिता इति पश्चात्याप्तास्तदा नास्ति तेषामवग्रहः किं तु | इयोरपि साधारणो लाभस्तथापि यथा संघाटकेन भिका हिपूर्वप्राप्तानामेष । अथ कारणेन केनापि खानप्रतिजागरणादिना | एडमानयो रत्नाधिकस्य लाभो भण्यते एवमिहापि रत्नाधिस्थितास्ततः पश्चात् प्राप्तास्तहिं भवति स्यानामपि साधारणोऽ- कस्यावग्रहः । अथैको गीतार्थः परोऽगीतार्थस्तत्र यदि रत्नाषग्रहः । पतदेव स्पष्टतरमुपदर्शयति ।
धिकोऽगीतार्थोऽवमरत्नाधिको गीतार्थस्ततोऽवमरत्नाधिकसमयं पचाणं सा-हारणं तु दोण्डं पि होति तं खेत्तं । स्थावग्रहः । अथ द्वावपि समानार्थी तत आह । समे गीतार्थे विसमं पत्ताणं पुण, इमा उ तहिं मग्गणा होई॥ परस्मिन्समकं च प्राप्ते द्वयोरपि साधारणोऽयग्रहः । तदेवं द्विसमकमेककालं प्राप्तानां द्वयानामपि तत् क्षेत्रं भवति साधारणं
संख्याकगणावच्छेदकसूत्रमिति भाषितमेयं द्विसंख्याकाचायाँविषम विषमकालं प्राप्तानां पुनरियं तन क्षेत्रे मार्गणा भवति।।
पाध्यायमपि भावनीयम् ।। तामेव कुर्वन्नाह।
श्दानी बहुत्वपूत्राणि पिण्डसूत्रं चातिदेशत आह । पमियरए व गिलाणं, सयं गिलाणो उरे व मंदगती। एमेव बहूणं पि, पिंडे नवरोग्गहस्स न विभागो । अप्पत्तस्स वि एएहि, उग्गहो दप्पतो नस्थि ।।
किं कतिविहो कस्स व कम्मि व, केवइयं वा भवे कालं ॥ प्रतिचरति वा प्रतिजागर्ति म्यानं यदि वा स्वयं ग्वान थातुरो
एवमेव बहूनामपि भिकुप्रभृतीनां सूत्राणि भावनीयानि द्विकवा यदि वा स्वजावान्मन्दगतिरतैः कारणैरप्राप्तस्यापि समकालं सूत्रापकया बहुत्वसूत्राणामर्थतो नानात्वाभावात् पिण्डे पिण्डपश्चात्प्राप्तस्यावग्रहो भवति दर्पतो निष्कारणं स्थितानां पुनरव
कसूत्रस्यापि म पवार्थो नवरमत्रावग्रहस्य विभागो वक्तव्यप्रहो नास्ति ।
स्तमेवाह किं कतिविधः कस्य वा कस्मिन्चा कियन्तं कालं एमेव गणावच्छेए, पलिच्छएणाणं च सेसगाणं तु।।
भवत्यषग्रहः । तत्र किमित्याद्यद्वारव्याख्यानार्थमाह ॥ पलिच्चने ववहारो, सुविहो वायंतिम्रो नाम ।
किं जग्गहोति जणिओ, उग्गहो तिविहो न होति चित्ताद।। यथा भिकोरेकस्य बहूनां परिचन्नानां शेषकाणां चोक्तमेवमेव
एकेको पंचविहो, देविंदादी मुणेयव्यो । अनेनैव प्रकारेण एकस्मिन् गणावच्छेदे बहूनां परिच्छन्नानां जघ
किमवग्रह इति भणिते पृष्टे सूरिराह । त्रिविधो भवत्यवग्रहन्यतोऽप्यात्मतृतीयानां शेषकाणां वशत आत्मद्वितीयानांतुशब्दा
श्चित्तादिः सचित्तोऽचित्तो मिश्रश्च । पुनरेकैकः कतिविध इति देकत एकोऽपरत भात्माद्वितीय श्त्यादि संयोगगतानां च निर
प्रश्नमुपजीव्याह स पकैकः पञ्चविधः पञ्चप्रकारो ज्ञातव्यः । वशेष वक्तव्यम् । तत्र परिच्चन्ने जातावेकवचनं परिच्छन्नानामु
कोऽसावित्याह देवेन्द्रादिः देवेन्द्रावग्रहो राजावग्रहो माएडमिपत्रकणमेतत् परमुपसंपन्नानां चाभवनव्यवहारो द्विधा नवति ।
कावग्रहः शय्यातरावग्रहः साधमिकावग्रहश्च । गतं कतिविसूत्रोको वागन्तिकवावाचा अन्तःपरिच्छेदोघागन्तस्तेन निवृत्तो
धद्वारम् । इदानीं कस्य न भवतीति प्रतिपादयति ॥ वागन्तिकस्तत्र वागन्तिको नाम वक्ष्यमाणस्तमेवाह ।
कस्स पुण उग्गहोत्ति, परपासंटीण उग्गहो नत्थि । पहि गामे चित्तमचित्तं, पुरिसंवा वाझवुसत्यादी। निएहे सेत्ते संजति, अगीते गीत एके वा ॥ इच्छाए वा देती, जो जं लाने भवे वितितो॥
कस्य पुनरवग्रहो भवतीति शिष्यप्रश्नमाशङ्कय प्रोच्यते परपायत् पथि मार्गे लत्यं तदस्माकं यत् प्रामे तत् युष्माकम् ।
खण्डिनामवहो नास्ति ये च निहवा ये च सन्ना याश्च संयत्यो यदि वा यत्सचित्तं तत् युष्माकमचित्तमस्माकम् । अथवा
गीतार्थैरपरिगृहीता ये चार्गीतार्था गीतार्थनिश्रामनुपपन्ना यश्च स्त्री युष्माकं पुरुषोऽस्माकम् । अथवा वृद्धो युष्माकं चालोऽस्मा
निष्कारणमेकाकी गीतार्थ एतेषां सर्वेषामप्यवग्रहो नास्ति । कम् । यदि वा (सत्थादी इति) साथै लज्यं तत् युष्माकम
एतदेव सुव्यक्तमाह। सार्थेऽस्माकम् । अथवा इच्छया ददाति कथमित्याह-यो यल्ल
असम्माण बहूणं पि, गीतमगीताण उम्गहो नत्थि। भते तत्तस्य भवति एष सूत्रोक्त आभवनव्यवहारः। द्वितीयो सच्छंदियगीयाणं, असमत्त अणीस गीए वि॥ वागन्तिक आभषनव्यवहारः । क्षेत्रप्राप्तानामक्षेत्रे वा वसति
अवसमानां बहूनामपि गीतार्थानामगीतार्थानां चावग्रहो प्राप्तानां यः सूत्रोक्त भवनव्यवहारः स भिकूणामिव प्रतिप- नास्ति ( सच्छदियगीयाणत्ति) ये गीतार्था अपि स्वच्छान्दतव्यः स चाविशेषणार्थों यदि वा द्वावप्यगीतार्थपरिगृहीत काः स्वच्छन्दतयैव एकाकिनो विहरन्ति तेषामपिनास्त्यवग्रहः । गीतार्थनिश्रां प्रतिपनौसमकमेककालं प्राप्तौ ततस्तयोःसाधारणं तथा ये असमाप्ता असमाप्तकल्पाः यस्य च समुदायस्यन विद्यते क्षेत्रमाभवति । सति विद्यमाने कार्ये ग्लाने प्रतिजागरणादिल
गीतोगीतार्थ ईशस्तेषामपि नास्त्यवग्रहः । क्षणे ये स्थिता अगीतार्था असमाताश्च ततः समाप्तानां साधारणं
एवं ता सावखे, निरवक्खाणं पि नग्गही नस्थि । क्षेत्रम् । ये पुनरगीतार्था अपि च पूर्व प्राप्ता गीतार्थाः समासाश्च निष्कारणं प्राकस्थित्वा प्राप्तास्तदा असमाप्तानामप्यगीता
मुत्तुण अहा दे, तत्थ वि जे गच्छपडिबका ॥ नाम् । भपि च तत्क्षेत्र पूर्व प्राप्तत्वान गीतार्थः समाप्ताव
एवं तावत्सापेक्षे जाताघेकवचनं सापेक्षिणामुक्तसापेक्षाणापि च तस्य क्षेत्रस्थ प्रभुनिष्कारणं स्थित्वा पश्चात्प्राप्तवान् ।
मस्थविरकल्पिका निरपेक्षा जिनकल्पिकादयस्तेषामप्यवाही समपच्छकारणेणं, खेत्ते वसहीए दोएह वी लाभो।।
नास्ति। किमविशेषेण सर्वेषां नेत्याह । मुक्त्वा यथालन्दान् तथा
प्रापि गच्छप्रतिबकान तेषामवग्रहो नवति गच्छप्रतिबद्धत्वाएयणिए होति उग्गहो, गीयत्यसमम्मि दोएहं पि ।
दन्येषां तु सर्वेषामपि नास्ति ॥ समं समकमेककावं कारणेन पश्चाबा क्षेत्रे अक्षेत्रे वा वसतौ प्राप्तयाईयोरपि लाभः साधारणः। अत्र पुनर्यदि विशेषविवक्षा
आसन्नतरा जाणंति, संजया सो व जत्थ नित्थगइ । क्रियते तदा यो रत्नाधिकस्तस्मिन्नवग्रहो भवति । यद्यपि नाम ताहियं देंतुवदेस, आयपरं ते न इच्छति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.