________________
(१०२८) उपसंपया पाभिधानराजेन्धः ।
उपसंपया धिके सति रत्नाधिके एष पूर्व शैकतरेण विहारविकटना अप- एकस्मिन्नुपसंपन्ने पश्चादितरावप्युपसंपद्येते यदि पुनरकं ताराधविकटना च दातव्या तत्पश्चात् रक्षाधिका शके शवतरक- वितरौ पश्चान्नोपगच्छेतां तदा तयोर्मासिकं प्रायश्चित्तं सधुकं । स्य विहारविकटनां ददाति । अथ शवतरको गीतार्थों रत्नाधि- यत्रापि भङ्गे पकत एकोऽपरत्र प्रयस्तत्र यदि परस्परमुक्तप्रकाकस्त्वगीतार्थस्तत्राह।
रेण नोपगमस्तदा प्रायश्चित्तं लघुकाः । किमुक्तं भवति । यद्येसेहतरगे वि पुवं, गीयत्थे दिज्जए पगासण्या।
कस्त्रीम्रोपगच्छति तदा तस्य प्रायश्चित्तं चत्वारो अधुकास्तपच्छा गीयत्यो वि हु, ददाति आलोयणमगीते ।।
चेदुपगच्छन्तं पश्चादितरे त्रयो नोपगच्छन्ति तर्हि तेषां प्राय
विसं लघुको मासः॥ यदि गीतार्थः शैक्षतरकस्तहि तस्मिन् गीतार्थे शैक्वतरकेऽपि
एमेव अप्पवीतो, अप्पतश्यं तु जइ न उवगच्छे । पूर्व रत्नाधिकेन प्रकाशना विहारविकटना अपराधविकटना चे
इयरोस मासलइयं, एवमगीए य गीए य॥ त्यर्थः दीयते। पश्चात् गीतार्थोऽपि सन् स शैक्तरको दुनिश्वितमगीते रत्नाधिके पालोचनां विहारालोचनां ददाति न त्वपरा
एवमेव अनेनैवानन्तरोदितेन प्रकारेणात्मद्वितीय श्रात्मतृतीयं धासोचना कस्मादित्याह।
यदि नोपगच्छति तदा तस्य प्रायश्चित्तं चतुर्लघु । इतरश्चेत्यनुप
गन्तं नोपगच्छेत्तदा तस्य मासिकं लघुश्तरेषामेक श्रात्मतृअवराहविहारप्पगासणान, दोमि वि भवंति गीयत्थे ।
तीयोऽपर यात्मचतुर्थ श्त्येवमादीनां परस्परमनुपगमे प्रायश्चित्तं अवराहपये मुत्तं, पगासणं होतु ऽगीयत्थे ॥
मासलघु। एवमुक्तप्रकारेणागीते अगीतार्थानां गीत गीतार्थानां अपराधप्रकाशना बिहारप्रकाशना च पते द्वे अपि प्रकाशने चव्यम्। जवतोगीतार्थे। अगीतार्थपुनरपराधपदं मुक्त्वा शेषस्य विहार
मिश्रानधिकृत्याह । स्य प्रकाशनं नवति विहारासोचना भवति नापराधासोचनेति मीसाण एगो गीतो, होति अगीया उदोरि तिमि विवा। नाम। अगीतार्यतया तस्यापराधाोचनानईत्वात् ।
एवं उवसंपन्जे, ते न अगीया इहरमासे ॥ संप्रत्युपसंहारमाह।
मिश्राणां मध्ये एक एकाकी गीतो गीतार्थोऽपरे तु द्वौ त्रयो भिक्खुस्सेगस्स गर्य, पलिग्नाणं इयाणि वोच्छामि।
वा भवन्त्यगीता अगीतार्थाः तत्र तेऽर्माता एकमुपसंपरन् । दव्वपलिच्छाएणं, जहालेणं अप्पतइयाणं ॥
इतरथा चेन्नोपसंपद्यन्ते तर्हि तेषां प्रायश्चित्तं लघुको मासः। "भिक्खुम्स मासिय खस्वि"त्यनेन पदेन यदेकस्य भिक्तोर्वक्तुमु- सोवि य जइन विश्यरे, तस्स वि मासो उ एव सम्वत्य। पक्रान्तं तद्वत परिसमाप्तमिदानी प्रव्यपरिजेदेन परिवन्नानां जघ- नवसंपया उ तेसिं, भणिया श्रमालनिस्साए ॥ न्येनात्मतृतीयानां यद्वक्तव्यं तद्वक्ष्यामि । तदेवाह ।।
सोऽपि चैको यहि तान् इतरानुपसंपद्यमानान् नोपसंपद्यते तेसिं गीयत्थाणं, अगीतमिस्साण एस चेव विही ।।
तदा तस्यापि प्रायश्चित्तं मासो लघु । एवमेक अात्मद्वितीयो एत्तो सेसाणं पि य, वोच्गमि विहिं जहाकमसो ।। गीतार्थोऽपर आत्मतृतीयश्रआत्मचतुर्थ इत्यादी सर्वत्र भावनीयमेतेषां परिच्छेदेन परिच्नानां जघन्यत आत्मतृतीयानां बहनां घमन्योन्यनिश्रयाप्राक द्वारगाथायां तेषामुपसंपद्भणिता उपदिष्टा सर्वेषां गीतार्थानामथवा अगीतार्थानां यदिया मिश्राणां केषांचि- _एणोएणनिस्सियाणं, अगीयाणं वि जग्गहो तसिं । गीतार्थानां केषांचिदगीतार्थानामित्यर्थः । एष एवानन्तरो दिक्षु गीयपरिग्गहियाणं, इच्छाए सिमो होइ ।। गत प्राचार्याणामालोचनाविषयो विधिरवसातव्यो व्यतिरेके
अन्योन्यनिश्रितानां तेषामगीतानामपि गीतपरिगृहीतानामवच प्रायश्चित्तमपि तथैव । अत कर्फ शेषाणामपि विधि यथाक्र
महो भवति। अवग्रहो नाम आभवनव्यवहारः सचद्विधा इच्छमशो यथाक्रमेण वक्ष्यामि । तत्र शेषशब्दवाच्यानुपदर्शयति।
या सूत्रोक्तश्च । तत्रेच्च्या तेषामयं वक्ष्यमाणोभवति तमेवाह ॥ सेसा ते जमती, अप्पवितिया न जे तर्हि केई ।
इच्चियपमिच्छियाए, ण खेत्त वसही य दोएह वीमानो। गीयत्थमगीमत्थे, मासे य विही उसो चेव ॥
इच्छंतो न होइ उगहो, निकारणकारणे दोएडं ॥ शेषा नाम ते भएयन्ते यत्र तेषां बहूनां निकृणां मध्ये केचिदात्म
इच्छाया अवग्रहो नाम इच्छितप्रतीच्छितेन इच्छा संजाताऽस्येद्वितीयास्तस्मिन् शेषे गीतार्थे प्रगीतार्थे मिश्रेचस पर पूर्वोक्तो
ति इच्चितं प्रतीच्छा संजाता अस्येति प्रतीच्छितम् इच्छितं च विधिरालोचनाविषयस्तयतिरेके प्रायश्चित्तविधिश्वावसातव्यः ।
तत् प्रतीच्छितं च इच्चितप्रतीच्छितम् । घाचा आनवनव्यवसंप्रति चशब्दव्याख्यानमाह !
हारस्थापना । यथा यत्पथि लज्यते तदस्माकं यत् प्रामे तत् यु. संजोगा उ चसद्देण, अहिगया जह एगो दो चेव ।
प्माकं यदि वा यत्सचित्तं तदस्माकं यदचित्तं तत् युष्माकम् । एगो जइ न वि दोषिह, उवगच्चे चउलहु तो से ॥ अथवा या स्त्री व्रतग्रहणार्थमुपतिष्ठति साश्रस्माकं पुरुषो युष्मापरिच्छन्नानां चेत्यत्र चशब्देन संयोगा अधिकृताः सूचिता इ.
कम् यद्वा वाओ युष्माकं वृक्षोऽस्माकम् अथवा यः सार्थन सह
बजता बानः सोऽस्माकमसाथै युष्माकम् । यदि वा यो यन्बनते त्यर्थस्तानेघोपदर्शयति । तथा चेति ननोपदर्शने एकत पको
तत्तस्यैव एवं जूतेन इच्छितप्रतीच्छितेन य ानवनव्यवहारः स भिक्षुरपरतो द्वौ जिकू तत्रैकेनात्मद्वितीय अपसंपत्तव्यो यदि पु
इच्छाया अवग्रहः । एष च प्रायः पथि गच्चतां नवति स्थानप्रानरे को न द्वायुपगच्चति उपसंपद्यते तदा (से) तस्य प्रायश्चित्तं
सानां सूत्रोक्त आभवनव्यवहारस्ततस्तमुपदर्शयति । समकालं चत्वारो लघुकाः।
केत्र प्राप्तानामकेत्रे या वसति प्राप्तानां द्वयानामपि लाभःसाधापच्छा इतरे एगं, ज न उवगच्छे मासियं लहुयं ।।
रणः । अथ न केत्रमकेत्रं वा वसति समकालं प्राप्ताः किं तु जत्थ वि एगो तिमि, न उवगमे तत्य वीबहुगा॥ विषमकासं तत माह इच्छतो न होति इत्यादि ) यदि निष्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org