________________
जवसंपया
राच्छेदः परिहारो वा इति सूत्रार्थः । अत्र प्राप्यप्रपञ्चः । एमेद व वासा, भिक्खे बसहीए संकनाशनं । एगाचत्यादी असती हास्य तस्येव ।। एवमेवऋतुविषयस्तत्र तेनैव प्रकारेण वर्षासु सूत्रं नाचनीयं नवरं निकाय वसतौ शङ्कायाञ्च नानात्वं तत्रान्यत्र गन्तव्यमेकादेन चतुर्थेनादिशब्दात् षष्ठेनाष्टमेन वा असत्यम्यत्र गमने तत्रेय वर्षाः कर्त्तव्यः । वष द्वारगाथासंक्षेपार्थ सांप्रतमेनामेव विवरीषुः प्रथमतः एवं शब्दं व्याख्यानयति ।
परिमाणे पिब्जावे, एगत्ते अवधारणे । एवं सद्दो उ एएसिं, एगत्ते न इहं जवे ॥
(१०२४) अभिधानराजेन्द्रः ।
एवं शब्दपरिमाणे चग्नये एकस्ये साधारणे परिमाणे यथा मन्येत्यादी पृथावे यथा पार
शास्तिकायात् धर्मास्तिकायोऽपीति । एकत्वे यथाऽयमेतद्गुण मेोऽपि शब्दस्तयोरेकरूपतामनिद्योतयति । अथधारसे यथा केनापि पृष्ठमिदमयं भवति मित्थमेवेति भावः । एवमेवंशब्द एतेष्वर्थेषु वर्त्तते शह पुनरेकवे भवति वर्तते । एकत्ववृत्तिमेष जावयति ॥
एगचं उ सबके महेव गमणं तु जंगमउरो य । तह चैव य वासासु,नवरि इमं तत्थ नारणतं ॥ चिकत्वमेवं शब्दकामित्यवेऽयन्त गमन यथा च तत्र जङ्गाश्चत्वारः शुद्धस्य शुद्ध गमनमित्येवमादयस्तथा चैत्र तेनैव प्रकारेण गमनं भङ्गचतुष्टयं च ज्ञातव्यम् । नवरं केव लमिदं तत्र वर्षासु निकायां वसतौ शङ्कायां च नानात्वम् । तत्र भिकामधिकृत्याह । परागम इहरा परे ताज एसला पातो ।
तरस य संकमणे, गुरुगा लहूगा य आभरणा ॥ यो गच्छ ः प्रचुरान्नपाने स्थितस्तत्र गन्तव्यम् । इतरथा यदि पुनरागच्छे प्रविशति ततस्ते अस्तरन्त कृधा प रिलायन् परितापन हमारेपणाघातः कियते अनेषणीयमपि गृह्णीयुरित्यर्थः यथासंस्तरन्तः क्षेत्रसंक्रमणं कुर्वन्ति तदा
कृषि क्षेत्रस्य संक्रमणे आरोपणाप्रायश्वितं पयारो गुरुकाः । वर्षाराभाद्रपदाभ्याचारो लघुका गर्त जिहाद्वारम् अधुना पखलिद्वारमाह बारगजग्गणदोसा सागारादी हवंति मासु ।
खादिफलाए, भाविणमित्थं पवासंति ।।
यस्मिन् गच्छेति नोपपयं यदि पनरुपसंपद्यते तत इमे दोषाः संकटयां हि बखती वसन्तस्ते वारके क्रमेण जागरणं कुर्यान् स्वपतिसरं ले जा प्रत्यन्ये स्वपन्ति एवं क्रमेण जागरणेऽजीवादयो दोषाः ।
न्यायसति केचित्स्थपनाथ प्रजन्ति प्रागभिहि ताः शय्यायां सागारिकादयो दोषास्ते ऽपि भवन्ति गतं वसतिद्वारम् । इदानीं शङ्काद्वारमाह । भिकाया अनावतो वसतिसंक त्यदोषतो या संक्रमणं गच्छतो रा लोकस्य स्तेनादिशोपजायते यथा न कल्पते साधूनां वर्षासु गमनं तनूनमेते देरिकाः स्तेना या साधुपेणातिमन्ते अथवा भा परिपथातिमिवारूपं यदि यान निष्पत्स्य
शस्यमित्येवंकणं ततोऽनागता नश्यन्ति तस्माद्वयमपि यत्नं - पदे पाने
मे
Jain Education International
त्र
जवसंपया
दोषाः । तस्माद्ये प्रचुम्नपानग्रामे स्थिता ये च सावकाशायां वसतौ तत्र संपत्तव्यं तत्र चानया यतनया गन्तव्यम् । तामेवाह । जाविणादपरोपरं मिलतेगु ।
जा
जाय, माणात बहू पासे ॥
ये श्रासने अनन्तरे क्षेत्रे स्थिता गच्छास्तत्र गन्तव्यमसत्यनक्षेत्रे परे क्षेत्रे स्थिता धर्मिकादिनिमित्तमाग धि परस्परं मिलद्भिर्गाथा सप्तमी तृतीयार्थे ऽपान्तराले पथि भाविता ग्रामास्तत्र गन्तव्यं तेषामप्यभावे दूरेऽपि गम्यते । as पुनर्भिकामहिण्डमानो गच्छति । किं कारणमत श्राह । ( माइत बहूपासे) मा रामिति वाक्यालङ्कारे भिकामदन्तं
लोकोsभावितः पश्यनिति कृत्वा ततोऽभक्कार्थेन यावत्प्राप्यते षष्ठेन वा श्रष्टमेन वा तत्र गन्तव्यम् । श्राह यद्यपि चतुर्थादिना गच्छति तथापि लोकः पश्यति । तत्र आह ॥ पाय न रीयह जहां वास पडिवत्तिकोविदो जो य । असतो व पकेरे, अच्छर जाय जायति ॥ प्रायः कर्पजनः क्षेत्राणां जलकमाकुलतया शेषजनो मार्गस्थ जलदिन दुर्गमतया वर्षे वर्षाकाले नरपते ना ति । यचात्र प्रतिपतिकोविदः परप्रतिपादनकुशलस्तेन एममादिषु विषयेऽनेकान्युत्तराणि जल्पितव्यानि एतावता "एगाहत्थादी" इत्यादिव्याख्यातमिदानीमसती श्रपत्थतत्येवेति व्याख्यानार्थमाह । " असतोयवल्यादि" पूर्वोक्को विधिः सान्तरे वऽभिहितो यदि पुनरसत् पर्य या सततं वर्ष पतति यदि वा अतिदूरं गन्तव्यं नाष्टमेन प्राप्यते ततोऽसकृत् अवबद्धे वा वर्षे पतति दूरे गन्तव्यम् । तत्रैव वर्षारात्रं कृत्वा प्रभाते मेघकृतान्धकारापमगतः प्रभातकल्पे संवत्सर याति ॥ (३)भर्गणादपक्रम्येच्छेदन्यं गणमुपसंपद्य विहर्तुम ॥ (सूत्रम् ) निक्वू गणाओ अवक्रम्य प्रागणं उपसंपज्जित्ताणं विहरिज्जा तं च केइ साहम्मिया पासे ता वा अतो उनसंपािणं विहरति जे तत् सव्वराइणिए तावज्जा ग्रहं ने कप्पाड़ जे य तत्य बहुस्सुए तं भिमा जहा से जगवं वक्खति तस्स प्राणाश्ववाय वयदेिशे चिह्निस्सामि ||
rahuratक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसंपद्य विहरेत्। तथोद्धामके भिचुरे प्रकार्यमन्तं रहा कसाधम्मिको वदेत् कार्यमुपसंपद्य त्वं विहरसि वर्ष पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ श्राचार्यस्तं वदेत् । तस्मि
परिकल्पयति यमेष व्यपदिशति सोऽगीतार्थो नचायमगीतार्थनिश्रया विहरति ततो भूयः पृच्छति अथ भदन्त ! कस्य कल्पेन सूत्रे स्त्रीत्वं प्राकृतत्वात्कस्य निश्रयात्वं विहरसि पत्रमुक्ते यस्तत्र सर्वबहुश्रुतस्तं वदेत् तथा तस्य सर्वरत्नाधिकस्याचार्यस्थागीतार्थस्य यः शिष्यो गीतार्थः सूत्रार्थनिष्णातः समस्तस्यापि गच्त्रस्य तृप्तिकारी तनिश्रयाऽहं विहरामीति वदेत् । यं वा स भगवानाख्याति यथैतस्याज्ञा त्वया कर्त्तव्या तस्माकायामुपपाते समीपे वचननिर्देशे देशप्रतीच्यां स्थास्यामीति के पार्थः अधुना भाग्यव्ययकामा
प्रथमतः सूत्रविषयमुपदर्शयति ॥
पत्रावित
For Private & Personal Use Only
दिगंतूण उजयनिम्पातो |
www.jainelibrary.org