________________
(१०२३)
नवसंपया अभिधानराजेन्डः।
नवसंपया अथाकायचारिणयः कथं स्युरित्यत आह । रात्रि कल्पते किमुत किं पुनरन्येष्वसांभोगिकेष्ववसने उपलआयाणे कंदप्पे, बियाल करालियं वसंतीणं ।
क्षणमेतत् पार्श्वस्थादिषु वा । तत्र सुतरामेकराज्यधिकं न निययाद। बदमहा, संजोए मोत्तहा बंदे॥
कल्पते कारणवशतः पुनरुत्कर्षतस्त्रीणि दिनानि वसेत् गतं निभक्तपानादीनामादाने उपलकणमेतत् दाने च तथा कन्दर्पनि
सृष्टद्वारम् । इदानीं " दोहबद्धं परिच्छतीत्ये" तयाख्यानार्थ
माह (असढो इत्यादि ) असठः पुनर्न केवलमुत्कर्षतस्त्रीणि मित्तं कन्दप्पग्रहणमुपलक्कणं स्वाध्यायनिमित्तंच यिकाले पौराशि
दिनानि किं तु चिरमपि प्रभूतकालमप्येभिर्वक्ष्यमाणैः कारणकमतिशयेन स्फारेप्रभूतवेवायामिति यावत् संयतीनामकामचारिणी त्वं अष्टव्यम् । एवं नैत्यिकादीनां यः षम् दशधा षोमशन
यतनया तिष्ठेत् । तान्येव कारणान्याह कारः संयोगस्तत्र वस्तव्यं किं सर्वत्र नेत्याह मुक्त्वा यथाच्चन्दा.
वासं खंधारनदी, तेणासावयवसण सत्थस्स । किमुक्तं भवति तेषु सत्सु यथाच्चदेषु न वस्तव्यं तदभाव तत्रा. एएहिं कारणेहिं, अजयणजयणा य नायव्या ।। पि बसेत् । संप्रत्येतेषु नैत्यिकादिषु संवासमधिकृत्य यतनामाह। वर्षे पतति स्कन्धावारः कटकं तद्वा चलति नदी गिरिनदी गहियनिसियतुय? वा, गहियागहिए य जग्गसुवणं वा ।। पूर्णा वर्तते स्तेना अपान्तराले द्विविधा शरीरापहारिण उपकरपासत्थाद। ऐवं, नियए मोत्तुं अपरिजूते ।।।
णापहारिणश्च श्वापदाः सिंहादयः सार्थस्य वा वशेन गच्छति
सार्थश्च चिरमपि तिष्ठन् वर्तते एतैः कारणैश्चिरमप्यपान्तराले पार्श्वस्थादीनामुपाश्रयेषु (गहियत्ति) गृहीतोपकरणः स्थित कर्कस्थितो वसेत् । यद्येवं स्थातुं न शक्नोति ततो गृहीतोपकरण
तिष्ठति तत्रायतना यतना वा ज्ञातव्या । तत्र यदि यतना कृता एव निषद्योपगतो जाग्रत्तिष्ठेत् तथाप्यशक्नुवन् गृहीतोपकरण
तदान प्रायश्चित्तविषयः । अथायतनामाचरितवान् तदा प्राय
श्चित्तं लगति । उक्तः शुद्धस्याशुद्धगमनमिति द्वितीयो भङ्गः। स्त्वगृतो जाग्रदवतिष्ठेत् । अथ त्रिष्वप्येतेषु यदि कथमपि प्रच
संप्रति तृतीयचतुर्थभङ्गावाह ॥ लाया आशङ्का तदा मा पात्रादिभङ्गः स्थादित्युपकरणं पार्थे निक्किप्यागृहीतोपकरणो यथासमाधिस्थितो निषमस्त्वगृतो
दोसा उ ततियनंग, गाणगणिया य गजेदो य । वा जाप्रत्तिष्ठेत् अथ जागरणं कर्तुं न शक्नोति तत प्राह स्वपन् सुयहाणी कायवहो, दोसि वि दोसा जवे चरिमे ।। वा गृहीतोपकरणोऽगृह तोपकरणो वा यथा समाधिं कुर्यात् । एवं दोषौ द्वौ तृतीयभने अशुद्धस्य शुद्धगमनमित्येवलकणे तयतना पार्श्वस्थादीनामुपाश्रयेषु अष्टव्या। नैत्यिके नित्यवास्युपा- द्यथा गाणगणिकता गणे गणे प्रविशतीत्येवं प्रवादलक्षणा श्रये नित्यवासिपरिनुक्तान् प्रदेशान् मुक्त्वा अपरिनुक्ते प्रदेशे तद्यथा गच्छभेदतश्च । तथाहि तस्मिन्निर्गच्छत्यन्येऽप्येवमेव उपकरणं निक्तिप्य यथासमाधि जाग्रत्स्वपन्या वसेत् । निर्गच्छन्ति ततो जायते गणविनाशः।चरमेऽप्यशुद्धस्यागुरुगएमेव अहाच्छंदे, पमिहणणजाणअज्यणकामा । मनमित्येवंरूपे भने द्वौ दोषौ अपिशब्दो भिन्नक्रमः स च यथागणवितो विनिसामे, सुण आहरणं च गहिएणं ॥
स्थानं योजितः । श्रुतहानिः कायवधश्च निष्कारणं दोषबहुलएवमेव पार्श्वस्थादिगतेनैव प्रकारेण यथाच्छन्देऽपि यतना क
तया यातो निर्गमने ह्यत्रापि नावकाश इति श्रुतहानिर्मार्गे च तव्या । नवरं यदि शक्तिस्तर्हि तस्य प्रतिहननं कर्तव्यं यया स
गतो ग्लानत्वादिभावतो वा कायवधः । तदेवं भाषितम्स्वाग्रह मुञ्चति । अथ न विद्यते तादृशी शक्तिस्तार्हे ध्यान तथा
तुबद्धविषयम् ॥
संप्रति वर्षावासविषयं सूत्रमाह । भ्या यति यथा तद्वचो न शृणोति यदि वा [अज्झयणत्ति] यथाचन्दप्रज्ञापनाप्रतिश्रवणमध्ययनं परावर्तयति यथा स ते मामां
(सूत्रम् ) वासावासे पज्जासबिए जिक्खू य जं पुरो कटु नाशयेति [कम्पत्ति ] तस्य यथास्वच्छन्दं देशनां कुर्वतः कर्णी विहरेज्जा सेय पाहच विसं जेज्जा अस्थि वा इत्य के नवसं निजी स्यगयति येन देशनां न शृणोति दूरतरंवा तिष्ठति । अथ पज्जणारिहे उवसंपज्जियवसिया णत्यि वा इत्थ केश अमे दूरतरस्थानस्थितोऽपि तद्देशनां निशमयतिन च नितां समाग
नवसम्मारिहे तस्स य अप्पणो य से कप्पड़ जाव दे वा पचात ततः स यथाच्चन्दो वक्तव्यो यथा शृणु किमयाहरणं ततो यत्तस्यापूर्व तदाहरणं कथनीयम् [गहिपणंति ] गृहीते
रिहारे वा॥ नात्मीयोपकरणेन । पतदेव युक्त्या रढयति ॥
(बासावासेपज्जो इत्यादि ) वर्षावासे पर्युषिते नितुर्य पुरतः ज: कारणे निगमणं, दिटुं एमेव सेसगा चनरो। कृत्वा विहरति आस्ते स कदाचित् विष्वग्नवेत् शरीरात्पृथओमे असंथरंते, आयारे बइयमादीहिं॥
म्नवेत् म्रियेत इत्यर्थः । अस्ति वान्यः कश्चिमुपसंपदनाईःस उपयथा कारणे कारणवशता निगमनं निर्गतं दृष्टमेवमेव तथा
संपत्तव्यः । नास्ति वा तत्रान्यः कश्चिदुपसंपदनाहस्तर्हि स आकारणवशतः शेषाएयपि चत्वारि द्वाराण्यसंविग्ने निवेदना
स्मनः कल्पे मा समाप्त इति ( से )तस्य कल्पते एकरात्रिक्या प्रयतना इत्येवमादीनि पानि यथा चाचारे श्राचारप्रकल्पे अवमे
तिमया यत्र बसति तत्रैकरात्रानिग्रहणे ( जम्मं जन्ममित्यादि) दुर्भिक्षे जिकादिभिरपि आदिशब्दात्स्वशात्यमनोशासंविग्नप
यस्यां यस्यां दिशि अन्य साधमिका विहरन्ति तां तां दिशमुरिग्रहो बजेदित्युक्तमतः सोपपत्तिकेयं यतनेति सम्यक् श्रद्धे या ।
पक्षातुं न पुनः (से) तस्य कल्पते । तत्रापान्तराने विहारप्रत्यय गतं यतनाद्वारम् ।।
वस्तुं कल्पते ( से ) तस्य । तत्र कारणप्रत्ययं संघाटादिकारणअधुना निसृष्टद्वारमाह
निमित्तं वस्तुं तस्मिश्च कारणानिष्ठिते यदि परो वदेत् यस आर्य!
एकरात्रं द्विरत्रं वा वाशब्दात्त्रिरानं वा एवं (से) तस्य कस मणुमेसु वि वासो, एगनिसि किमत अप्समो माये ।
स्पते एकरात्र द्विरात्रं वा वाशब्दात्विरानं वा वस्तुं नो (से) असदो पुण जयणाए, अच्छेज चिरं विउ इमेहिं ।। तस्य कस्पते एकरात्रात् द्विरात्राद्वा परं वस्तुम् । यत्तत्र एकस मनोशेष्वपि अपान्तराले वास उत्सर्गत एकां निशामेका रात्राद द्विरात्राद्वा परं वसति ततः (से) तस्य स्वकृतादन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org