________________
(१०२५) नवसंपया अनिधानराजेन्द्रः।
उवसंपया आगम्मसेससाहण-ततो य साहू गोमत्थ ॥
पुट्टो सुत्तत्यं ते, सरति निस्साय के विहरे ॥ कश्चिदीतैरगीतार्थैराचार्यैः प्रवाजितः सोऽन्यत्र गणे गत्वा | स तत्र गतो गत्वा वाऽध्येति एतपियमधिकृतं सूत्रमधुना सृषउजयतः सूत्रतेऽर्थतश्च निर्मितोऽभवत् ततः स स्वगणे आगम्य व्याख्यामाइ । सोऽधीयानोऽन्यदा उचामे उज़ामकनिकाशेषाणां गीतार्थानां साधूनांसाधनं करोति सर्वानपि गीतार्थान निमित्तं गतस्तब केनियाधार्मिकाः केचिदन्यगच्चवर्तिनः सासूत्रार्थ निमित्तमितस्ततो विप्रसृतानाचार्यसमीपमानयति समा- धवः सहान्यायिनो मिश्रितासः ( सन्नतिपहिति )सहाव्यायिनीय च तेषां सूत्रान् पूरयति छान्यदा ततो गच्चात्कोऽपि भिः पृटास्त तव सुत्रार्थ सरन्ति निर्वहन्ति तथा कं निश्राय मा साधुरन्यत्र गणान्तरे केनापि कार्येण गतः ।
श्रित्य भवान् विहरति । तत्य वि य असमाई, अत्ति अहेज्ज मा ण साहणं । अमुगं ति सो अगोतो, विहर करण गीयसिस्सस्स । विती मा पढ एवं, किंति य अत्यो महो एवं ॥ अहमद य तस्स कप्पा, जं वा भय उवदिसंति ।। तत्रापि च गणान्तरे अन्यं साधुमाचाराने "अट्टे तोप परिजिम्मे" एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ याचार्यस्तं कथइति सूत्रे अट्टे इति अधीयानं परन्तं श्रुत्वा ने मा पर । एवं यति यथा अमुकं निश्रायाहं विहरामि एतावता "जे नत्थ सस प्राह किमिति इतरो ब्रूते अर्थो न नवति विसंवदत्येवं यथा | ब्वराशण य ते वपज्जा" इति व्याख्यातम् । एवमुक्ते ते चिन्तत्वं पसि अस्मात अट्टे इति द्विटकारको निर्देशोऽध्येतव्यः।। यन्ति यमेष प्राह सोऽगीता गीतार्थस्तता नूयः पुनन्ति कस्य अत्यो वि अस्थि एवं, आम नमोक्कारमादिसम्बस्स । कल्पेन कस्य गीतार्थस्य निश्रया भवान् विहरति पतेन " अहं करिस पुण अत्थो ति, वेती मुण सुत्तमट्टत्ति ॥
भंते फस्स कराए" इति व्याख्यातम् । स प्राह सूत्रबहुश्रुततया अधोयानः पृच्चति अर्थोऽपि न तु सूत्रस्यास्ति । इतरः प्राह ।
गीतार्थस्तस्य शिष्यस्तस्य कल्पेन समस्तो गणो विहरति । श्रश्राममेवं न केवलमस्य सूत्रस्यार्थोऽस्ति किं तु सर्वस्यापि
हमपि च तस्य कस्पात विहरामि यं वा नगवन्त अपदिशान्ति
यथाऽस्याका कर्तव्या तस्याझोपयातवचननिर्देशेषु स्थास्यामि । नमस्कारादिकस्य सूत्रस्यास्ति एवमुक्तोऽध्येता पृच्चति कोशः
एतेन "जं वा सो जयवं अक्वाति" इत्यादि व्यातम् । इदमेय पुनरस्य सूत्रस्यार्थ इति । इतरो ब्रूते शृणुप्रथमतो यथावस्थित सूत्र ततः परति ( अट्टे शति) “अहे लोर परिजिएणे" इति एवं |
स्रष्टं नावयति।
रायणियस्स न गणो, गीयत्थोमस्त विहरइ निस्साए। पठित्वा अस्य व्याख्यानमाह। अहे चउबिहे खलु, दव्वेन वि मादि जत्थ तणकट्ठा ।।
जो जेण होति महिती, तस्साणादी न हामि ॥
रात्निकस्य रत्नाधिकस्य गणोऽवमस्य गीतार्थस्य निश्रया विहमावर्तते पमिया, जह व मुवमादि पावट्टे ।
रति अहमपि तन्निश्रया विहरामि । अपि च तस्मिन् गणे यो येन अट्टः आर्तः खलु चतुर्विधस्तद्यथा नामातः स्थापनातॊ द्रव्यात?
गुणेन तपःप्रवृतिना महितस्तस्याझादि प्राज्ञ समीपनवनं घचप्राधातः । तत्र नामस्थापने सुप्रतीते अन्यातॊऽपि नोआगमतो
ननिर्देशं च न हापयामि सम्यकरोमीति भावः। व्य०वि०४ उण इशरीरभव्यशरीरव्यतीरित्तो यत्र नद्यादेः प्रदेशे तृणकाष्ठानि
(चरिकाप्रविष्टस्योपसंपद्विधिः चरियापविक शब्द वक्ष्यते) पतितानि आवर्तन्ते यत्र वा सुवर्णाद्यावर्ततेस द्रष्टव्यः। आसर्वतः ४शैकेण सपरिच्छन्न रत्नाधिकस्योपसंपदातम्या। परिचमणेन रुतानि गतानि यत्र यो वा स आर्त इति व्युत्पत्तेः
(सूत्रम् ) दो साहम्पिया एगतो विडरति तं जहा सेहे अहवा अत्तोभूतो, सञ्चित्तादहि होइ दवम्मि।
रायणिए य तत्य सेहतराए पग्निच्छिन्ने रायणिए अपभाव कोहादीहिं, अभिभूतो होति अट्टो न॥
लिच्छन्ने तत्थ सेहतरएणं रातिणिए नवसंपज्जितव्वा अथवा सचित्तादिभिर्डव्यैरसंप्राप्तः प्राप्तवियुक्तर्वा य आर्तः स व्यातः अव्यरातों द्रव्यात इति व्युत्पत्तेः । क्रोधादिनिरभिभूतो |
निकख ववहारवाला तिकप्पयं । १३ । नो भागमतो नाबार्तः । तदेवमार्तशब्दार्थ नक्तः ।
द्वौ साधर्मिमको समानगुरुकुलावेकतः सह ती विहरतस्तसंप्रति परिजीर्णशब्दार्थमाह ।।
यया शैको रास्निकश्च तत्र यः शकः स परिच्चन परिवारोपरिजिम्मो उ दरिद्दो, दब्वे धणरयणसारपरिहीणो।
पेतः रातिको रत्नाधिकोऽपरिच्चनः परिवाररहित इत्यर्थः भावे नाणादीहिं, परिजमो सव्वक्षोगा न॥
तशतरकण रत्नाधिक वसंपत्तव्यस्तया शतरको रत्ना
धिकस्य निकामुपपातं विनयादिकं च कम्प्यं कल्पनीयं ददाति परिजीर्णोऽपि चतुर्विधस्तद्यथा नामपरिजीर्णः स्थापनापरिजी
एप सूत्रसंक्षेपार्थः। गों व्यपरिजीर्णोनावपरिजीर्णश्च । तत्र भामस्थापने प्रतीते।
अधुना नाप्यविस्तरः।। न्ये व्यतः परिजीर्णो नो आगमतो इशरीरजव्यशरीरव्यनि- साहम्मि पनिच्छिने, उपसंपय दोएह वी पनिच्छातो । रित्तो धनरत्नसारपरिहीनो हरिद्रो भाव जावतः परिजीणों कानादिनिः परिहीन एष समस्तोप साकः।
वाचत्ये मासबहुओ, कारणअसई सभावो वा ॥ एवं पठे सो वेति, कत्य ने अहीयं ति ।
तो हावपि जना सहाध्यायिनौ म ब्रह्मचारिणी तत्र यः शक्क
तरकः स परिजनो ध्यपरिच्छेदोपतः परिवारसहित इत्यर्थः । अमुगस्स तिसगासे, अहंगं पी तत्थ बच्चामि ।।
भावपरिच्छेदेन पुनर्वयोरपि परिच्छेदोऽस्ति तत्र शक्के द्रव्यतः पषमाचाराङ्गसूत्रस्याथै स्पष्टे कथिते स ब्रूते कुत्र भवता धया। परिच्चन्ने सति तेन रत्नाधिकस्योपसंपदातव्या ततो जघन्यतः ऽधीतमिति । स प्राह अमुकस्य सकाशे समीपे । सतः सोऽध्येता |
संघाटो रत्नाधिकस्य दय मुत्कर्पतो बहयोऽपि दातव्याः । तथा चिन्तयति अहमपि तत्र व्रजामि एवं चिन्तयित्वा । ।
शैक्षण रत्नाधिकस्य पुरत यासोचनीयं रत्नाधिकेन शक्वकरय सो तत्थ गतो धिजात, मिलिनो सम्भंति एदि उभामो।। परनाऽन्यथा (योग्नम्ये) विपर्यासे नजयारापि प्रायश्चित्तं मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org