________________
(१०१३) उवसंपया अनिधानराजेन्डः।
उवसंपया सम्पद् । श्यन्तं कालं नवदन्तिके प्रासितव्यमित्येवंरूपे (ग० व्यमेवं काने नव वेदा दर्शनप्रभावनायशास्त्रविषया पत एव भेदा २ अधि०) मानार्थगुर्वन्तराश्रयणे, ध०३ अधिः । पंचा। कल्याः । अत्र च संदिष्टः संदिष्टस्यैवोपसंपद्यते इत्यादि चतुश्रा०म० वि० । त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यसत्तान्युपगमे, भङ्गिका। तत्र प्रथमो भङ्गः शुरुः शेषास्त्वाकाः। द्विविधा चारिअनु०॥ सामीप्ये, प्रशंसायाम, अस्तित्वे, निष्पत्ती, प्रतिपत्ती च। प्राथायति यदुक्तं तदुपदर्शनायाह ( यावच्चे स्यादि) चारिपं० ० "अथणे नवसंपया" अर्थने ज्ञानाद्यर्थ परस्य आचार्य- घोपसंपत् वैयावृत्त्यविषया कपणविषया चाश्यं कायतो यावत् स्य पार्षे अवस्थाय कानादिगुणार्जनमुपसंपदुच्यते । तस्याचा- कधिका च भवति चशब्दादित्वरा च । एतदुक्तं प्रवति चारिय॑स्य समीपे अंवस्थानाय स्वामिन् श्यन्तं कालं अवतां समीपे आर्थमाचार्याय कश्चियावृत्यकरत्वं प्रतिपद्यते स च काल मया स्थातव्यं गच्चान्तरे प्राचार्यान्तरे ज्ञानाद्यर्थमिति विक-| इत्वरो यावत् कधिकच कपकोऽपि उपसंपद्यते द्विविधा त्वरी प्तिपूर्वकं ज्ञानाचज्यसनरूपा उपसंपत्सामाचारीति भावः ॥ यावत्कथिकश्चेति गाथासंकेपार्थः। सांप्रतमयमेवार्थो विशेषतः उत्त०१६ भ०।
प्रतिपाद्यते। तत्रापि संदिऐन संदिष्टस्योपसंपहातव्येति मानोऽयं (१) अपसंपदो दास्तत्र चारित्रगृहस्थोपसंपत्प्रतिपादनं च।। गुणः । एतत्प्रभवत्वादुपसंपद इत्यतोऽभुमेवार्थमनिधित्सुराह । (२) आचार्यादा मृते अन्यत्रोपसंपत् । तत्र हानिवृरुधादिप
संदिह्रो संदिहस्स, चेव संपज्जएसु एमाई । रीक्षणेन कर्तव्याकर्तव्यनिरूपणम् ।
चउभंगो एत्थं पुण, पढमो नंगो हवइ मुद्धो । (३) निक्कोगणादपक्रम्य अन्य गणमुपसंपद्य विहारः। (४) शैकेण सपरिच्छन्नेन रत्नाधिकस्योपसंपहातव्या।
संदिष्टो गुरुणा ऽनिहितः संदिष्टस्यैवाचार्यस्य यथा अमुकस्य (५)सांनोगिकासांनोगिकयोः सहमिझितयोराचार्यायोःसा
संपद्यस्व उपसंपदं प्रयच्छेत्यर्थः । एवमादिश्चतुर्नङ्गी तद्यथा
संविएस्य एष नङ्ग उक्तः । एवं संदिशोऽसंदिष्टस्यान्यस्याचार्यमाचारी तत्रावग्रहश्च।
स्येति द्वितीयः । असंदिष्टः संविष्टस्य न तावदिदानी गन्तव्यं (६) पावस्थादिविहारप्रतिमामुपसंपय बिहारे कर्तव्यताविधिः।
त्वयाऽमुकस्येति तृतीयः । असंदिष्टोऽसंदिष्टस्य न तावदिदानी (७) निक्षोर्गणादपक्रम्य अन्यं गणमुपसंपरा विहरणे प्रका
न वाऽमुकस्येति चतुर्थः । अत्र पुनः प्रथमो भङ्गो भवति गुरुः रान्तरप्रतिपादनम् ।
पुनःशब्दस्य विशेषणार्यत्वात् । द्वितीयपदेनाव्यवछिमत्ति निमि
तमन्येऽपिष्टव्याः। (6) गमावच्छेदकस्यान्यं गणमुपसंपरा विहारः ।
संप्रति वर्तनादिस्वरूपप्रतिपादनार्थमाह। (ए) कुगुरौ सत्यन्यत्रोपसंपत् । (१) अपसंपदे॒दा यथा
अथिरस्स पुब्वगहियस्स, वत्तणा जं हं थिरीकरणं । उपसम्पत् विधा साधुविषया गृहस्यविषया च ज्ञानादिहेतो. तस्सेव पएसंतरं, नदृस्सणुसंधणा घमणा ।। यंदपरं गणं गत्वोपसम्पद्यते सा साधुधिषया । यत्पुनरवस्था- गहणं तप्पढमतया, सुने अत्ये य तदुभए चव । मनिमित्तं गृहिणामनुज्ञापनं सा गृहस्थविषया वृ०१ उ० । तत्रा-1
अत्थगहणम्मि पार्य, एस विही होइ नायव्यो । स्तां गृहस्थोपसंपत साधूपसंपत् प्रोच्यते।
पूर्वगृहीतस्य सूत्रादेरस्थिरस्य यदिह स्थिरीकरणं सा वर्तना तिविहा जवसंपया पसत्ता तंजहा भायरियत्ताए उव- तस्यैव सूत्रादेः प्रदेशान्तरनष्टस्य या घटना मीलनं साऽनुसंज्झायत्ताए गणिताए ।
धना तत्प्रथमतया च सूत्रे षष्ठीसप्तम्योरथ प्रत्यनेदात् । सूत्रस्य उपसंपत् ज्ञानाद्यर्थ नवदीयोऽहमित्यभ्युपगमः। तथा हि क-1 पवमर्थस्य सूत्रार्थोमयस्य यदादानमिति शेषः । तद्ग्रहणमिश्चित् स्वाचार्यादिसंदिष्टः सम्यक भुतप्रन्थानां दर्शनमजावक- त्यादि । अथग्रहणे प्रायो बाहुल्येन एष यक्ष्यमाणशकणो विशास्त्राणां ना सूत्रार्थयोर्ग्रहणं स्थिरीकरणं विस्मृतसंधानार्थं तथा
धिर्भवति ज्ञातव्यः।प्रायोप्रहण सूत्रग्रहणेऽपि कश्चिद्भवत्येवधर्माचरित्रविशेषजूताय वैयावृत्त्याय कमणाय वा संदिष्टमाचार्या
जनादिरितिज्ञापनार्थम् । (आ.म.)स चैवं योज्यते कर्ततरं यमुपसंपद्यते । स्था०३ गधा ज्ञानाद्युपसंपत्रिविधा
व्यमेव नवति कृतिकर्म चन्दनमिति एवं तावत् ज्ञानोपसंपतिकानादिन्नेदात्तथा चाह।
धिरुतो दर्शनोपसंपद्विधिरप्यनेनैवोक्तो छपव्यस्तुस्ययोगक्केउवसंपया य तिविहा, नाणे तह दसणे चरिने य । मत्वात् । तया हि दर्शनप्रभावकशास्त्रपरिकानार्थमेव दर्शनोदसणनाणेतिविहा. दुविहा य चरित्तअट्टाए ।
पसंपदिति । संप्रति चारित्रोपसंपविधिमनिधित्सुराह ॥ उपसंपत् त्रिविधा तद्यथा ज्ञाने ज्ञानविषया एवं दर्शनविषया
दुविहान चरित्तम्मि, वेयावच्चे तहेव खमणे य । चारित्रविषया च । तत्र दर्शनशानयोः संबन्धिनी विविधा द्विधि- नियगच्छा आणम्मि उ, सीयणदासाणा होइ ।। धा च चारित्रायेति । तत्र यदुक्तं दर्शनझानयोस्विविधैति द्विविधा चारित्रविषया उपसंपत् तद्यथा वैयावृत्यविषया केतत्प्रतिपादनार्थमाह ।
पणविषया च । किमत्रोपसंपदा कार्य स्वगच्छ एव तत् कस्मान्न बत्तणा संघरणा चेव, गहणे सुत्तत्य तदुभए।
क्रियते निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना जवति वेयावच्चे खमणे, काले श्रावकहाई य॥
आदिशब्दादन्य नावादिपरिग्रहः।। वर्तना संधना चैव ग्रहणमित्येतत्त्रितयं (सुत्तत्थतन्नयत्ति)
इत्तरिया य विभासा, वेयावच्चे तहेव खमणे य ।। सुत्रार्थोभयविषयमवगन्तव्यमित्येतदर्थमुपसंपद्यते । तत्र घर्तना अविगविगढीम्म य, गणिणा गच्छस्स पुच्छाए । प्राग्गृहीतस्यैव सूत्रा देर स्थिरस्य गुणनमिति । सन्धना तस्यैव इह चारित्रार्थमाचार्यस्य कश्चिद वैयावृत्त्यकरत्वं प्रतिपद्यते स प्रदेशान्तर विस्मृतस्यामझना योजना घटनेत्येकोऽर्थः। ग्रहणं पुन- च कान त्वरा यावत् कयिकश्च भवति । प्राचार्यस्यापि वैयाम्तस्यैव तत्प्रथमतया आदानम् पतत्रितयं सूत्राधानयविषयं अष्ट- स्यकरोऽस्त धा न वा। तत्रायं विधिर्यदिनास्ति ततोऽसाविध्यत
पह॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org