________________
(१०१५) उवसंपया अभिधानराजेन्दः ।
उबसंपया एव । अथास्ति स द्विविध इत्वरो वा स्यात् यावत् कथिको वा श्त्यरमपि खल्यमपि कामिति गम्यते न कल्पते अविदनं आगन्तुकोऽप्येवं द्विनेद एव । तत्र यदिद्वावपि यावत्कथिको ततो खलु परावग्रहादिषु आदिशब्दः परावग्रहोऽनेकनेदप्रख्यापकः कि यो बधिमान् स कार्यते इतरस्तूपाध्यायादिज्यो दीयते। अथ | न कल्पते इत्याह स्थातुं कायोत्सर्ग कर्तु निसत्तमुपवेष्टु किमिद्वावपि लब्धियुक्ती ततो वास्तव्य एव कार्यते इतरस्तुपाध्याया-1 त्यत आह (तश्व्वयरक्खणठाए)अदत्तादानविरत्याख्यतृतीयदियो दीयते । अथ नेच्चति ततो वास्तव्य एवं प्रीतिपुरस्सरं वतरकणार्थ तस्मात् भिकाटनादावपि व्याघातसंभवे चित् तेत्यो दीयते आगन्तुकस्तु कार्यते इति । अय प्राक्तनोऽप्युपाध्या- स्थातुं शक्यमनुज्ञाप्य स्वामिनं विधिना स्थातव्यम् । अटव्यादिष्वपि यादियो नेति तत आगन्तुको विसर्यते एव । श्रथ वास्त- विधमितुकामेन पूर्वस्थितमनुज्ञाप्य स्थातव्यं तदभावे देवतां व्यो यावत्कथिक इत्वरस्त्वितर श्त्यत्राप्येवमेव भेदाः कर्तव्या यस्याः सोऽवग्रह इति । आ० म. द्वि० । मा० चू० ॥ पंचा० याचदागन्तुको विसृज्यते ततो वास्तव्य उपाध्यायादिभ्यो निच्छ- (अत्रालोचना आलोयणा शब्द) न्नपि प्रीत्या विनाएयते यदि सर्वथा नेति ततो विसृज्यते (२) श्राचार्यादौ मृते ऽन्यत्रोपसंपत् । श्रागन्मुकः । अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथि- गामाणुगाम मुइज्जमाणे जिक्व जं पुरो कट्ट बिहे रेकस्ततो वास्तव्योऽवधिकासं यावपाध्यायादिभ्यो दीयते शेषं
ज्जा मे आहच्च विसंजेज्जा अत्थिया इत्थ के नवसंपज्जणापूर्वषत् । अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिन्यो दीयते अन्यस्तु कार्यते शेषं पूर्ववत् । अन्यतमोऽवधिकासं यायप्रियते
रिहे कप्पा से उवसंपन्जियवेसिया णस्थि इत्थ केइ श्स्येवं यथाविधि विज्ञाषा कार्या । उपाध्यायादिज्य इत्यत्रादि
अमे उपसंपज्जणारिहे अप्पए असमत्ते कप्पई से एगरायाए शदान स्थविरम्लानशैक्वकादिपरिग्रहः । उक्ता वैयावृस्योपसं. पमिमाए जसं जन्म दिसिं असाहम्मियां विहरंति तय पत् । संप्रति कपणोपसंपत् प्रतिपाद्यते (अबिगिठेत्यादि) कश्चि- तमं दिसं उपबित्तए णो से कप्पइ तत्य विहारपत्तियं वत्थए त्वपणार्थमुपसंपद्यते स च कपको द्विधा श्वरी यावत्कथिकश्च यावत्कथिक उत्वरकाले अनशनकर्ता इतरस्तु विधा वि.
कप्पा से कारणपत्तियं वए तेसिं च णं करण सि निविकृष्टकपकः खल्वाचार्येण पृच्छपते हा आयुष्मन् ! पारणके त्वं
यंसि य रोवइज्जा वसाहि अज्जो एगरायं मा दुरायं वा कोरशो जयसि यद्यसाबाह ग्लानोपमस्ततोऽसानिधातव्योऽलं एवं से कप्पा एगरायं वा पुरायं वा वत्थए णो कप्पइ एगतव कपणेन स्वाध्यायवैयावृत्यकरणेन यत्नं कुरु इतरोऽपि पृष्टः राओ वा पुरानो वा परवत्थए जं तत्य एगरानो वा सन् एवमेव प्रज्ञाप्यते । अन्ये तु व्याचकते विकृष्टक्वपकः पारण
दुराओ वा परं वसति सेसंतरा ए वा परिहारे वा ॥ ककाले ग्लानकल्पनामनुभवन्नपि इष्यते एव । यस्तु मासादिकपको यावत्कथिको वा स इष्यते एव तत्राप्याचार्येण गच्च:
प्रामानुग्रामं ग्रामेण (दुज्जमाणे) गच्छन् एतावता ऋतुबद्धः
काओ दर्शितो यं पुरतः कृत्वा प्रतुं कृत्वा श्यर्थः । स नियमादाप्रहठयो यश्चायं कपक'उवसंपत्ति'शति अनापृच्चसंगच्चते
चार्य उपाध्यायो वा अपव्यो विहरति स आहश्च कदाचित् सामाचारीविराधनां यतस्ते संदिष्टा अपि उपाधिप्रत्युपेक्वणादि तस्य न कुर्वन्ति । अथ पृष्टा वते यथाऽस्माकमेकः कपकोऽस्त्येव
मुंजेज्जा शरीराहिष्वर नवेत् कालगतो नवेत् ( अत्थियाइ
स्थ इत्यादि ) अस्ति वात्र समुदायेऽन्यः कश्चित् आचार्यादुपातस्य वपणपरिसमाप्तावस्य करिष्यामस्ततो ऽसौ ध्रियते अथ नेच्छान्ति ततस्त्याज्यते अथ गच्चस्तमप्यनुवर्तते ततोऽसावियत
ध्यायाद्वा व्यतिरिक्त गणी प्रवर्तकस्थविरो वृषनो वा उपसंपएव तस्य च विधिना प्रतीच्छितस्य नर्तनादि कार्यम् । यदा पुनः
दनाईस्तत उपसंपत्तव्यः । अथान्योनास्ति कश्चिदशेषसंपदनाप्रमाद तोऽनानोगतो वा न कुर्वन्ति शिष्याः तदा आचार्येण बन्द
ईस्तर्हि स आत्मनः कल्पनासमाप्त इति (से) तस्य कल्पते ।
एकरात्रिक्या प्रतिमया यत्र वसति तत्रैकरात्राभिग्रहेण (जम्मूनीया इत्यवं प्रसङ्गेन। संप्रति चारित्रोपसंपद्विधिविशेषप्रतिपादनार्थमाह।
जम्पमित्यादि) यस्यां यस्यां दिशि अन्ये साधम्मिका विहरन्ति
तां तां दिशमुपगन्तुं न पुनः (से) तस्य कल्पते तत्रापान्तराउवसंपन्नो जं. का-रणं तु तं कारणं अपरंतो ।
ने बिहारप्रत्ययं वस्तुं कल्पते (से) तस्य कारणप्रत्ययं संघाअहवा समाणियम्मि, सारण्या वा विसग्गो वा ॥ तादिकारणनिमित्तं वस्तुम् । तस्मिंश्च कारणे निष्ठिते यदि परो यत्कारणं यनिमित्तमुपसंपन्नस्तुशब्दादन्यत्वसामाचार्यन्तर्गतं वदेत वस आर्य ! एकरात्रं द्विरात्रं वा एवं (से) तस्य कल्पते किमपि गृहीतं तत्कारणं वैयावृत्यादि अपरयन् अकुर्वन् यदा एकरात्रं वा द्विरात्रं वा वाशब्दात्रिरात्रं वा वस्तुंन (से) तस्य वर्तते इत्यध्याहारस्तदा किमित्याह (सारणया वा विसम्गो वा कल्पते एकरात्राद् द्विरात्राद्वा परं वस्तुम् यस्तत्र एकरात्रात् द्विइति ) तदाऽस्य सारणा चोदनं क्रियते अयिनीतस्य पुनर्विस. रात्राद्वा परं वसति तत्र (से) तस्य स्वकृतादन्तराच्छेदः परिहा. मगी या परित्यागः क्रियते । तथा नापूरयन्नेव यदा वर्तते तदा रो बेति । अधुना नियुक्तिविस्तरः । अत्रोपसंपदनाह श्त्युक्तं सा सारणा वा विसो वा किंतु ( अहवा समाणियम्मित्ति) अ- चोपसंपद् द्विधा लौकिकी बोकोत्तरिकीच ते आइ ।। थवा समानीते परिसमाप्ति नीते अभ्युपगतप्रयोजने सारणा च लोग य उत्तरम्मि य, नवसंपयोगिगी न रायाई । क्रियते यथा परिसमाप्तम् । ततो यदि ऊमापिच्छति ततो न.
राया वि होइ दुविहो, साक्खो चव निरवेक्खा ।। वति अथ नेति सोऽवस्थातुं ततो विसर्गोवेति नुत्ता चारित्रो
उपसंपद् द्विधा लोके लोकोत्तरे च। तत्र लौकिकी राजादौ पसंपत् । संप्रति गृहस्थोपसंपदुच्यते तत्रेयं साधूनां सामाचारी
आदिशब्दात् युवराजादिपरिग्रहः । तथा च यदा राजा मृतो सर्वत्रैव साध्वादिषु वृक्ताद्यधोऽप्यनुज्ञाप्य स्थातव्यं यत आह ।
भवति तदा युवराजमुपसंपद्यन्ते तं राजानं स्थापयन्तीत्यर्थः। इत्तरियं पिन कप्पड़, अविदिन्नं खलु परोग्गहाईसु ।
युवराजोऽन्यः स्थाप्यते स च राजा भवति । द्विविधः सापेको चिद्वितु निसीयइ क, तइयव्ययरक्रवणहाए । निरपेक्वश्च । सहापेक्कया सापेक्वस्तद्विपरीतो निरक्केपः । तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org