________________
(१०१३) नवसंतकसाय. अभिधानराजेन्द्रः ।
नवसंपय स वीतरागः स चासौ ग्वश्च वीतरागच्छनास्थःसचक्कीणक- पसंतमोहो मुहत्तमेतद्धं । उदितकसायो नियमा, नियत्तए सेपायोऽपि नवति तस्यापि यथोक्तरागापगमात् अतस्तव्यव- ढिपडिलोमं" श्रा०म०प्र०॥ बेदार्थमुपशान्तकषायग्रहणं कषशिषेत्यादिवएमकधातुर्हि सार्थः उवसंतकसायवीयरागदसणारिय-उपशान्तकषायवीतरागदर्शकषन्ति कष्यन्ति च परस्परमस्मिन् प्राणिन इति कषः संसारः |
नार्य-पुं० वीतरागदर्शनार्थभेदे, प्रज्ञा० १ पद । कषमयन्तेगचन्त्योभिर्जम्तव शत कषायाः क्रोधादयः उपशान्ता
उवसंतखीणमोह- उपशान्तकीणमोह- पुं० उपशान्तः सर्पउपशमिता विद्यमाना एव संकमणोद्वर्तनाऽपवर्तनादिकरणो
थानुदयावस्था कीणश्च निजीणों मोहो मोहनीयं कर्म येषां ते दयायोग्यत्वेन व्यवस्थापिताः कषाया येनस उपशान्तकषायः। सचासौ वीतरागस्थः
तथा । उपशमक्षयावस्थमोहनीयकर्मके, पंचा०१६ विषः। । प्रव० १२४ द्वा०। एकादशगुणस्वानोपगते, पं० सं०१द्वा० । दर्श० ॥
उवसंतजीवि (ए) नपशान्तजीविन-पुं० उपशान्तोऽन्तवृत्त्या
जीवतीत्येवं शील उपशान्तजीवी । अन्तर्वृत्त्यैव जीवामीत्यनिउवसंतकसायवीयरागच्छउपत्थगुणवाण-उपशान्तकपाय
प्रहविशेषधारके, भ०६ श० ३३ १०॥ वीतरागध्यस्थगुणस्थान-न० एकादशे गुणस्थाने, तत्राधिरत- उवसंतमोह-उपशान्तमोह-पुं० उपशान्तः सर्वथाऽनुवयायस्थोमोसम्यग्र प्रभृत्यनन्तानुवान्धिनः कपाया उपशाम्तासंभवन्ति - | हो मोहनीय कर्म यस्यस उपशान्तमोहः। उपशमवीतरागे, अयं पशमण्यारम्ने खनन्तानुबन्धिकषायान विरतो देशविरतःप्रम च एकादशगुणस्थानमारूढः उपशमश्रेणिसमाप्तावन्तर्मुहूर्त तोप्रमत्तो वास तूपशमय्य दर्शनमोहत्रितयमुपशमयतितदुपश- भवति ततः प्रच्यवते स०॥ "उपसंतो मोहो नाम जस्स अछमानन्तरं प्रमत्ताप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्षक- चा स तिविहंपि मोहणिज्जकम्ममुवसंतं अणु मेत्तमविक्षवेदेति। रणगुणस्थानोत्तरकालमनिवृत्तिवादरसंपरायगुणस्थानोत्तरका- सो य देसपमिवातेन वा नियमा पभिवतित्ति" ॥ आचू०४०। समनिवृत्तिबादरसंपरायगुणस्थाने चारित्रमोहनीयस्य प्रथम अनुत्कटवेदमोहनीये, “अणुत्तरोववाश्या नवसंतमोहा (उपनपुंसकवेदमुपशमयति । ततः स्त्रीवेदक्रमो हास्यरत्यरतिशोक- संतमोहत्ति) अनुत्कटवेदमोहनीयायाः परिचारणायाः कथञ्चिदभयजुगगुप्सारूपं युगपत्षट्कं ततः पुरुषवेदं ततोयुगपदप्रत्या- प्यभावात् न तु सर्वथोपशान्तमोहाः उपशमश्रेणेस्तेषामन्नावात् ख्यानावरणप्रत्याख्यानावरणौ क्रोधी ततः संज्यलनक्रोधं ततो ॥भ०५०४ उ० । उपशान्त उपशमनीयो विद्यमान एव संयुगपद द्वितीयतृतीयौ मानौ ततः संज्वलनमानं ततोयुगपदद्धि- क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापितो मोहो मोहनीयतीयतृतीयमाये ततःसंज्वलनमायां ततो युगपद द्वितीयतृतीयौ कर्म येन स उपशान्तमोहः प्रव०५३ द्वा०॥ उपशामकनिन्थे, लोभौ ततः सूक्ष्मसंपरायगुणस्थाने संज्वलनलोभमुपशमयती
॥ प्राव०४ अ०। स्युपशमणिः । स्थापना चेयम् । विस्तरतस्तु उपशमश्रेणिः | उपसंतरय-उपशान्तरजस-न० प्रशान्तरजसि, "उपसंतरयंकखोपकशतकटीकायांब्याख्याता ततः परिभावनीया। तदेषमन्ये- | रेह" रा०जी० ॥ उपशान्तमपगतं रजः काबुष्यापादकं यस्य वपि गुणस्थानकेषु कापि कियतामपि कषायाणामुपशान्स- स तथा । रजोरहिते, "समंसिनोमे नघसंतरए सक्खमाणे से स्वसंभवात् उपशान्तकषायव्यपदेशः संभवत्यतस्तद्व्यवच्छेदार्थ । बिति" | आचा० १ ० ५ अ५ उ० । वीतगगग्रहणम् । उपशान्तकषायवीतराग इत्येतायतापाष्ट- उवसंताहिगरणउद्बाससंजणणी-उपशान्ताधिकरणोझाससञ्ज सिद्धौग्नस्थग्रहणं स्वरूपकथनार्थ व्यवच्छेद्याभावात् म बज- ननी-स्त्री० बपशान्तस्योपशमं नीतस्याधिकरणस्य कलहस्य य प्रस्थ उपशान्तकषायधीतरागः संभवति यस्य छमस्थग्रहणेन
ग्लासः प्रवर्तनं तस्य सजननी समुत्पादयित्रीत्यर्थः । षष्ठ्यामव्यवच्छेदः स्यादिति । अस्मिंश्च गुणस्थानेऽष्टाविंशतिरपि मो
प्रशस्तायां जाषायाम, प्रघ०२३३ वा। हनीयमकृतय उपशान्ता ज्ञातव्याः उपशान्तकषायश्च जघन्येनैकं समयं भवति उत्कर्षेण त्वन्तर्मुहूर्त कालं यावत् तत ऊर्श्व
उवसंति-उपशान्ति-स्त्री० पशमे,प्राचा०१०ानिवृत्ती,वाच॥ नियमादसौ प्रतिपतति । प्रतिपातश्च देधा भषक्कयेण अशा
नवसंधारिय-मुपसंधारित-त्रि० संकल्पिते," पत्तबुझीप तेण क्येण च । तत्र भवक्षयो म्रियमाणस्य अद्धाक्षय उपशान्ता- भणियं जति यतबुझीए तो तेण स्वसंधारियं सम्जावं च से द्वायां समाप्तायां अहाक्षयेण च प्रतिपतितं यथैवारूढस्तथैव कहियं " नि० सू०१०। प्रतिपतति यत्र रवन्धोदयोदीरणा व्यवच्छिनास्तर प्रतिपतता उपसंपज्जंत-उपसंपद्यमान-त्रि० उपसंपदं गृहति, व्य०१३ सता ते प्रारभ्यन्त इति यावत् । प्रतिपतँश्च तावत्प्रतिपतति उपसंपज्जसेणियापरिकम्म(ण)-अपसंपच्छेणिकापरिकर्मन्यावत्प्रमत्तगुणस्थानं कमि ततोऽप्यधस्तनगुणस्थानकद्विकं नाश्विादान्तर्गतपरिकर्मभेदे. स०॥ याति कोऽपि सासादनभावमपि । यः पुनर्भषक्षयेण प्रतिपतति
उवसंपजिउकाम-उवसंपत्तुकाम-त्रिनपसंपदं जिघृका,वृ०१३०॥ प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रषर्तयतीति विशेषः । कर्म० । इह यदि बकायुरुपशमश्रेणि प्रतिपन्नः
उपसंपज्जित्ता-उपसंपद्य-अव्य० उप-सम-पद-ल्यप् । सामश्रेणिमध्यगतगुणस्थानपर्ती उपशाम्तमोहो या भन्या कालं स्स्येनाङ्गीकृत्येत्यर्थ, ध०३ अधिक प्राबित्येत्यर्थ, स्था०८ग० करोतीति तदा नियमेनानुत्सरसुरेष्त्पद्यते श्रेणिप्रतिपतितस्य तु
सूत्र । उपा०। पाor" नवसंपत्तिाणं घिहरामि " उपकालकरणे नियमः नानामतित्वेन नानास्थानगमनात् । अथा
संपनो नूत्वा विहारामि वः न०३ श०१०। बदायुस्ता प्रतिपक्षः तन्तिमुहर्तमुपशान्तमोहो भूत्वा नियमतः | उपसंपल्स-नपसंपन्न-त्रि० उप-सम-पद्-क्त-प्राले, मृते च। हेमा पुनरप्युदितकषायः कास्नेन न भेणिप्रतिलोममापतेव । उक्तं सामीप्येन प्रतिपत्रे, श्राव.६ अ०।" उपसंपन्नो जं कारणं तु च"बसाऊ पडियनो, सेढ़िगतो वा पसंतमोहो वा । जब तं कारणं प्रपूरितो"ध० ३ अधिक। कुणा कोई कासं , वश्च तो पुनरमुरसु। अनिबद्धाऊ होउ | उपसंपया-उपसम्पद-स्त्री० प सामीप्येन संपादन गमनमुप
www.jainelibrary.org.
Jain Education International
For Private & Personal Use Only