________________
नवविणिग्गय अभिधानराजेन्डः।
नवसंतकसाय. उवविणिग्गय-उपविनिर्गत-नि निरन्तरविनिर्गते, जी०३मा सफ्हणकाम, मि०००० एतचकन्यता रायपिंड शब्द) उपव्ह (हा)-उप (हा) हण- न० दर्शनादिगुणवतां उववृहणियापट्टय-उपतॄहणीयापट्टक-पुं० जमतो राज्ञः उपयोप्रशंसायाम, उत्त० २८०समानधार्मिकाणां कमणा वैया- ज्ये पट्टके, जमंतस्स रमो उबवूहणियापट्ट आत्ति बुतं नवति । स्थादिसगुणप्रशंसनेन तत्सदगुणधुखिकरणे, प्रव० ६द्वा०॥ | नि०००। अत्रोदाहरणम् ॥
उववृहिय-उपटहित-न० समूचिते, अनुमते, आव० ३ ० । "उववूदणाए सबाहरणं जहा । रायगिद्दे णयरे सेणिो राया | उववेय-उपपेत-त्रि० उप-अप-इत् । इत्येतस्य च स्थाने निरुक्तिइयो यसको देवएया संमत्तं पसंसति । इभो य एगो देवो अ
| पशापपेतं भवतीति।युक्ते, भ०२०१०। शकन्वादिदर्शनासरहंतो नयरवाहि सेणियम्स निम्यस्य चेल्लयरूवं काऊण अ
दकारसोपः। १० । पृषोदरादय इत्यकारलोपः । रा। जमिसे गिएहति । ताहे तं निघारेति पुणरवि अमात्य संजती गुविणी पुरतोनिता ताहे अपवर विऊण जहाण को वि जाण
उपेत-त्रि० उप श्त प्राकृतत्वाद वागमः
स्थानिक तहा सूदगिहंकारवेति किंचि सूतिकामंतसयमेव करे ततो
झा। युक्ते, सा"पुष्फफलोववेएण वणसंडेणं" नि००१० सो देवो संजश्रूवं परिचपळण दिव्वं देवरूवं दरिसेति जणति
'परमहरिसोषवेए' रा। श्रा०म०प्र० औ निघू उत्त। य सेणियमुलकं ते जम्मजीवियस्य फलं जेण ते पवयणतुषरिए
“सरिसमावस्मरुवगुणोषवेयाणं" रा। रिसीमती भवतित्ति उपवूहेकण गो एवं उवहेसव्या सो.
उपवेद-पुं० उपमितः वेदेन, वेदसरशे आयुर्वेदादा, वाच। हम्मिया द०३० व्य०॥ मिथ्योपबृंहणायां कपणं प्रशस्तोप
नववेसण-उपवेशन- न० उप-विश् भावे ल्युट । आसने, निवेवृहायकरणे आचामाम्बम् । जीता।
शने, स्थापने च । वाच । अधिकरणे युट् । चर्मभेदे, यत्रार्शीजवबूहण-उपव्रहण-न० अजमोदने , “रितिसाहणमुषहणह रोगादिनिः कारणैरुपविश्यते । वृ०३ उ० । रिसालोयणं चेव" इह प्राकृतत्वेन निरनुस्वारः पाठः । तत
| जवनय-नपत्रत-न० नियमे, हा । नियमास्तु। अक्रोधो गुरुसुश्रोपवृहणं तस्यानुमोदनं कार्य यथा धन्यस्त्वं धर्माधिकारी | भ्रूषा,शीचमाहारमाधवम् । अप्रमादश्चेति । द्वा० ८द्वा। त्यादि । पंचा०२ विष.1 प्रशंसायाम, "यवहणारी वा पसं-[वसंकमंत-उवसंक्रामत-त्रि० सामीप्येन गच्छति, द०५०। संति वा सहाजणणत्ति वा समाधणत्ति वा एगा" नि०० भिकाय वासाय वा गच्छति, आचा० १ श्रु०७१०३ उ०। १ उ० ( एतद्धारवक्तव्यता नवहणविणय शब्दे)
नवसंकमित्ता-उपसंक्रम्य-अन्य० । उप सम् व्यः । उपगत्येनववूहण (णा)विणय-उपवरणविनय-पुं० उपडणं नाम
त्यथे, "समणं भगवं महावीरं उवसकर्मति उघसंकमित्ता बंदंति" समानसाधार्मिकाणां कपणावैयावृत्यादिसद्गुणप्रशंसनेन तह- स्था०३ गाउघसंकमित्ता चारं चरति । सू० प्र०१ पाहु०॥ किकरणं स एव विनयः । दर्शनाचारविनये, व्य० १०० ।- वसंकमित्त-उपसंक्रम्य-अन्य उप सम्क्रम ल्यप् । आसन्नीभूयेदाणी उपवरणति दारं उवडणनि था पसंसति पा सद्धा
त्यर्थे, प्राचा० २ श्रु० । आसन्नतामेत्येत्यथै, “ वसंकमिजणत्ति वा सलाघणंति वा एगट्ठा ॥
सुगाहावतीवूया श्रावसंतो समणा" प्राचा०१श्रु०७ अ०३० खमणे वेयावच्चे, विणए सज्झायमादिसंजुत्तं ।
नवसंखा-नपसजया-स्त्री० उप सामीप्येन साया उपसंख्या जो तं पसंसए य, स होति नवव्रहणाविणो ॥२७॥ सम्यग्यथावस्थितार्थपरिकाने, “प्रणेवसंखा इति ते सदान(सयणिति) चउरथं ग्लु अट्टम दसम दुवामसम अद्धमासख
हे सभासद अम्ह एवं"। सूत्र०२ श्रु०१६ अ०। मणं मास मास तिमास चसमास पंचमास उम्मासा सब्यपि
उवसंत-उपशान्त-पुं० उप शम् क्त० । उपशमप्रधाने , सूत्र इत्तरं श्रावकहियं था [वेयावच्चेत्ति] आयरियवयाच्चे उब- १२.३ प्रक्रिोधादिजयादुपशान्ते, शीतीजूते, सूत्र. १ मायवेयाषच्चे तवस्सिवेयावच्चे गिलाणवेयावच्चे कुल- शु०६अ। क्रोधादिप्रमादरहित, प्रव०२द्वा०। क्रोधविपाकागणयेयावच्चे संघवालाइ असुहुसेहे वेयावच्चे दसम पर्स वगमेन (पं०व०) मनोवाकायविकाररहिते, ध० ३ अधिः । पुरिसाण श्मेण वेयावच्छ करेति । असणादिणा बत्थाणा पी- औ० कषायानुदयादिन्छियनोइन्द्रियोपशमाहा ( आचा० १ ढफलगसेज्जा संथारगओ सह भेसजेण य [विणवत्त] नाण- शु०५०४०) उपशमयुक्ते, ज०१श०६० । विष्कविणओ दसणविणओ चरित्तविणो मणविणओ वयणविणी म्भितोदयमुपनीतमिथ्यास्वभावे चशेषमिथ्यात्वमिश्रपुआयाकायविणभो नवचारियविणो य । एसषिणोस वित्थरोमा- श्रित्य विकग्नितोदयं शुरूपुञ्जमाश्रित्य पुनरपनीतमिथ्यास्वजियव्यो । जहा दसवेयासिए [सज्जापत्ति वायणा पुष्टणा प. जावे, विशे० श्रा०सर्वथाऽभावमापने, प्रका०१५ पद । रियणा प्रापपेहा धम्मकहा य पंचविहो सजाओ। आदिस- । उपशान्तमोगुणस्थानके, पं० सं०। पञ्चदशे ऐरवतजेतीबाओ जे अमे तवभेयाभो मोरिया ते धिप्पंति तहा खमादो करे, प्रव०७ द्वा० । निचू । नारकदीनां विशिष्टोदयाभाय गुणा झुत्तति पतेहिं जहानिहिपहि गणेहिं उववेयाजलोज- बात कोधनेदे, स्था०४ ठा। यति जो ति अणिहिसरूषो साह घेप्पर तं सहेण खमणादि-नवसंतकसायवीयरागछउमत्थ-नपशान्तकपायवंतरागच्चगुणोषषेयस्स गहणं पसंसते श्याघयतीत्यर्थः [पसंससिप-यस्थ-पं० गद्यते केवलकानं केवलदर्शनं चात्माननेति ग्भ संसाए णिहेसो हो जयति कि उयवृहणाषिणो थिइसवयण- कानावरणदर्शनावरणमोहनीयान्तरायकर्मोदयः । सति तस्मिन् चिलो कम्मावणयणहारमित्यर्थः । उबवूहणति दारं गयं ॥ केवलस्यानुत्पादात् तदपगमानन्तरं चोत्पादात्मानं तिष्ठतीनि० चू०१ उ०॥
ति ग्मस्थः स च सरागोऽपि भवतीत्यतस्तव्यवच्छेदार्थ बीउववृहणिया-उपचंदणीया- स्त्री० उपधृहयतीति उपबृंहणीया तरागग्रहण वीतो विगतो रागो मायासोभकषायोदयरूपो यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org