________________
(१०१०) उववाय अनिधानराजन्धः।
अवविद्ध प्रतिपादितम् "विराहियसंजमाणं जहोणं जवणवईसु - षस्य सतो गुणेराहारपरिहारादिरूपैर्वा यास अपवासः।"उपाकोसेणं सोहम्मे कप्पे" इह कश्चिदाह-विराधितसंयमानामु- वृत्तस्य दोषेच्यः, सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो, करण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते द्रौपद्यास्तुकुमा- न शरीरविशोषणमिति" ध०२ अधिक आहारशरीरसत्कारालिकाभवे चिराधितसंयमाया ईशानोत्पादश्रवणादित्यत्राच्यते, दित्यागे, स० ० । अभक्तार्थकरणे, स्था०३० (पासतस्याःसंयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी नमू. होवघासशब्दे विधिर्वक्ष्यते ) तपनोदयमारज्य यामाएकमन्नो. सगुणविराधनति, सौधोत्पादश्च विशिष्टतरसंयमविराधनायां जनम् । उपवासः स विज्ञेयः प्रायश्चिसे विधीयते । १। उपायस्थात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यास त्तस्य पापन्यो, यश्च वासो गुणैः सह । उपवासः स विडया दाबकुशादीमामुत्तरगुणादिप्रतिसेवावतांकथमच्युतामिपूत्पत्तिः सर्वनोगविवर्जितः।१।" वाचक तथा श्राकानामुपवासे तन्दुस्यात् कथंचिहिराधकत्वात्तेषामिति [असणं जहम्मेणं ज- मधावनं रकानीरं च कल्पते न घेति प्रश्ने तेषामुपवासे प्रामुकवणवासीसु उक्कोसणं वाणमंतरसुत्ति ] इह यद्यपि चमरवलि- मुष्णोदकं चेति पानीयद्वयं कल्पते सम्पुरधावनं रक्काजलं प्रासुकं सारमहियमित्यादिवचनादसुरादयो महर्दिकाः पलिओषममु-। भवति परं श्राकानांन कल्पत हति(११६प्र)तथैकोनत्रिंशदधिककोसं वंतरियाणं ति" बचनाश्च व्यन्तरा अल्पर्शिकास्तथाप्यता हिशतषष्ठोश्चारकृतोऽस्ति पर शक्त्यभावे एकान्तरोपवासैः कर्तुएव वचनादवसीयते सन्ति व्यन्तरेज्यासकाशावल्पयो जयनप- शुद्धयति न यति प्रश्न एकोनत्रिंशदधिकद्विशतं षष्ठा उच्चारतातयः केचनेति असंझी देवेऽत्पद्यत इत्युक्तम्भ-१श०२०।। स्तदा षष्ठापव कर्तुशुध्यन्ति (१२० प्र०) तथाश्विनचत्रास्वाध्याउपसंपादने, “उववाती उवसंपजणं " नि०यू०५ उ01 यमध्ये उपवासः क्रियते सविंशतिस्थानकमध्ये प्रक्तप्तं शुध्यति उपवायकप-उपपातकल्प-पुं०पार्श्वस्थादिनिःसहासित्वा सं. न वेति प्रश्ने प्राश्विनचैत्रास्वाध्यायमध्ये सप्तम्यादौ दिनत्रयकविग्नविहारोपपतने, । पं० ना।
तोपचासो विंशतिस्थानकमध्ये प्रकप्तुं न शुरुधति ( १२० प्र०) उववादकपमहणा, वोच्छामि जहक्कमेणं तु ।
श्रीविजयसेनसूरिसत्कपं. कनकविजयमणिकृतप्रश्नास्तदुत्तरा
णि च यथा षष्यादी प्रत्याख्याने भक्तद्वयकथनाधिक्यस्थ किप्रयोपंनाहिं ठाणेहि विवष्मि-ऊण संविग्गमया जुत्तो ।
जनमिति प्रश्ने सामान्यतः सतां द्विवारं नोजनं लोकप्रथितप्रभुजतं विहारं, उवेइ उववायकप्पो सो।
मित्युपवासघ्येन नोजनचतुष्टयं नोजनद्वयं च पारणोत्तरपारणउबवयणं उववाओ, पासत्यादी य पंचठाणा तु॥ योरेकाशनपूर्वकं कार्यत शति (३७७४०) तथा रोहिगयुपवासप तेसु विविहं तु वट्टित्थो, बियाो होति णायव्यो ।
श्वम्याधुपवासश्च कारण सति मिलन्स्यां तिथौ क्रियते न वेति
प्रश्ने कारणे सति मिसनस्यां तिथौ क्रियते कार्यते चेति प्रवृसिद्देश्यसंवेगसमावामो, पच्छा उ उति उज्जयविहारं ।।
ते कारणं विना तूदयप्राप्तायामेवेति बोध्यम् सं०प्र०३ उमा०४७७ एस उववायकप्पो ।। पं० भा०।
प्रातथा जालोर संघकृतप्रश्नोत्तराणि यथा त्रिविधोपवासप्रत्यापंचाहि त्रादि मा पुण पामाथाहिं अस्थिकण वियविकण रुपानमन्यग्रयाण्यानंचकयारीत्या पार्यते इति प्रश्ने उपवासकीधविविधमनेकप्रकारं वा वर्तितुमित्यर्थः । सिद्धासंवेगजुत्तो संवे- त्रिविहारनमुक्कारसी पोरसीपुरिमच्छादिक कीनं पाणहारपच्चगसगास पर संवेगविहारं उपपतति उपसंपद्यते तत उपपात
खाण फासिरपालिउंसोहिउं३ तीरिउकिहि ॥ आराकल्पो जवति । एस उपवायकप्पो । पं० सू०॥
हिलं ६ जंच नाराहिअंतस्समिच्छामि दुष्कर्म इत्युपवासप्रत्याउपवायकारि (ए ) उपपातकाग्नि-पुं० आचार्यनिर्देशकारि- ख्यानपारणरीतिरूपरंपरया ज्ञातव्या । अधुना केयन श्राका उपणि, " उववायकारी य हरीमणे य" सूत्र०१ श्रु०१३ अ०।
बासकीचूंत्रिविहार नमुक्कार सिपुरिमादिक कीधो चनधिहारउपवायगइ-नपपातगति-स्त्री उपपातरूपा उपपाताय वा गतिः।
पञ्चक्खाणफासिउं १ पालि २ सोहि ३ तीरिज किट्टि उत्पादाय गमने, नपपातरूपायां गतौ च । उपपादगतिस्तु त्रिवि
बाराहिलं ६ जंच नाराहिअंतस्स मिच्छामि पुक्कच्छमपि पारधा केत्रभवनोभवनेदात् तत्र नारकतिर्यनरदेवसिद्धानां यत्स्व
यन्तो रश्यन्ते तथा नमुक्कारसिपोरसि पुरममादिक कीधु चउठिवकंत्रे उपपातायोत्पादाय गमनं साकेत्रोपपातगतिःया च नारका.
हार एकासविआसणुकित्रिविहार चन्विहा पच्चक्खाण फा दानामेव स्वनवे उपपातरूपा गतिः सा जवोपपातगतिः यश्च
सिउंपालि एसोहिउँ ३तीरिउ ४ किट्टि ५ आराहि अं६ सिहपुस्तयोर्गमनमा सा नोनापपातगतिः विहायोगतिस्तु
जंच नाराहिअंतस्स मिच्छामि दुकश्त्यन्यप्रत्याख्यानपारपरीस्पृशत्यादिकानेकविधेति । भ०८ श०७०।
तिरपि परंपरयेव केयेति १ से०प्र०४ अल्ला० १४४ प्र० । नववायय-उपपातज-पुं० उपपाताजात उपपातजः । देवनार.
उववामतव-नपत्रासतपस-नक आहारपरित्यागरूपेतपोदे, तथा
प्रथमदिन एक उपवासः कृतोधितीयदिने दितीय इथं कृतं षष्ठकेषु, प्राचा० १७० १०॥
तप ओसाचनामध्ये समायाति नवा तथा प्रहरानन्तरं प्रत्याख्यात जपपातक-न० पातकसदृशे ततो न्यूनफसके पापनेदे, पाच.
उपवास आलोचनामध्ये आयातिन वेति प्रक्षे यद्यपि संलग्नतया जनवायसना-नुपपातसना-स्त्री० देवसनानेदे, यस्यां समुत्प- प्रत्याख्यातं षष्ठादितपस्तथा कासवेलाप्रत्याख्यातमुपवासतपश्च यते देवः । स्था०॥ गा० । वर्णकोऽन्यत्र रा० । अत्र हीरवि- बहुफादायि भवति तथापि विशकत्रितजयोच्चारितं षष्ठादिजयसूरि प्रति पाकितगुणविजयकृतप्रश्नो यथा सौधर्मादिषु देवा- तपःकालातिक्रमणोच्चारितमुपधासतपश्च सर्वथा बोचनामध्ये नां प्रत्येकमुपपातशय्या विद्यते एकस्यामनेकेषामुपपातो वेति ? नायातीत्येकान्तोहातो नास्तीति से०प्र०३ उल्वा० १३० प्र० । अत्र महर्धिकसुराणामुपपातशय्याभिन्ना अन्येषां तु अभिन्नापीति उवविट-उपविष्ट-त्रि० उप-विश-क्त।सामीप्येन स्थिते, जी० संभाव्यते तथाविधव्यक्तकराणां दर्शनस्यास्मरणादिति । ही०।३ प्रति० । सभिषम्मे, झा०३ अ० । “तेता नववि समाणं उपवास-पवाय-मुं० उप राय घ । उपेति सह उपावृत्तदो-! सागरचंदो नारयं परा" ग्रा०म०प्र०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org