________________
(२००९) अभिधानराजे षः ।
उबवाय
किं सव्वपाणा इत्यादि श्रस्य चैवं प्रयोगः । अस्यां रत्नप्रभाषा शिक्षक लक्षेषु सर्वे प्रासादय उत्पन्न अस रम् (असत) असदका बेलाइयादावपि स्था दो बाहुल्यप्रतिपादनायाह (अपार) अथवा अ तखुत्तोति) अनन्तकृत्योऽनन्तवाराम् ( भ०२ श० ३३० ) "तपणं से महवले अणगारे धम्म घोसस्स श्रण्गारस्स अंतिए सामाइपमाइया बाई हिज्जा" इत्यादि के महाबलस्योपपात महम्बल शब्दे इह च किल चतुर्दश पूर्वधरस्य जपन्यतोऽपि सन्तके उपपात उच्यते "जाति तगाश्रो चोइसपुण्वो जहा उववाश्रांति " वचनः देतस्य च चतुर्दशपूर्वरस्यापि यद् प्रलोके उपपात उगा मनाग्विस्मरणादिना प्रकारेण चतुईशपूर्वाणामुपरि पूर्णत्वा दिति सम्भावयन्तीति भ० ११ श० ११ उ० । ( गुणस्थानकेधूपपातो गुणद्वारा शब्दे मार्गास्थानकं जीवासादिशब्देषु) (२०) अपराधितमयी देवलोके पपपद्यते ॥
भंते! असंजयन वियदव्वदेवाणं विराहियसंजमाणं विराहियसंजमा अविराहियसंजमा संजमाणं विराहियसेजमा संजमारणं असमीरणं तावसाणं कंदपियाणं चरगपरव्यायगाणं कव्विसिया तिरिच्छियाणं आजीवियाणं अभियोगिवार्ण सलिंगाणं दंसणवावमा एएसि देवलोएम भवनमा कस्स कहि उपचार पाचे गोयमा ! असंजयभविपदव्वदेवाणं जहोणं भवणवासी उकोसे उवरिम वेज्जएस विराहिय संजमाणं जहोणं सोहम्मे कप्पे ठकाणं सम्बद्धसिक विमा राष्ट्रियमाणं
वणवासी उक्कोसेणं सोहम्मे कप्पे विराहियसंजमासंजमा सोहम्मे कप्पे उसे प्रचुर कप्प विराट्रियसंजमासजमाणं जहणं भवणवासीसु उकोसेणं जोइसियासु
सणं जहां भवनवासीसु उक्कोसेणं वाणमंतरेसु - मेसा मोजणं भवणवासी उकोमेणं वीच्छामि तावसानं जोइसिएस कंदप्पियाणं सोहम्मे कप्पे चरगपरिवायगाणं साप कप्पे किन्निमिया कप्पे तिरिचियाणं सहस्सारे कप्पे आजीवियाणं अच्चुए कप्पे - भोगिया अच्चुए कप्पे सलिंगाणं दंसणवात्र लगाएं उवरिमगेविज्जए ||
Jain Education International
अहंतेत्यादि नवरथेति परमार्थ (असंजयन विपदव्यदेवाति मापनाचाचात्रिपरिणामशून्या भय्या देवत्वयोग्या च रचः। समासश्चैवम् । असंयताश्च ते जव्यन्यदेवाश्चेति असंयतनव्यपदेपास्त्र असंयतसम्यग्दृष्टयः कित्येके यसः किलोकम् । "मायोकामनिझराए । देवायं विधर, समय जो जीवयुक्तं यतोsara उपरिममैवेयकेनुपपात उक्तः सम्यग्दष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादुर्ध्वमगमनात् । नाप्येते निवास्तेषामिदैव भेदेनानिधानात् तस्मान्मथ्यादष्ट्य एवाऽभव्यभव्या मा असंयतव्यदेवाः
रोकेपयिप्रभाव पोपरिमय त्पद्यन्त इति असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यस्वात् । ननु कथं तेऽजव्याः भव्या वा श्रमणगुणधारिणो भवन्तीत्यत्रोच्यते तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रनृत्यनेकभूपतिप्रवरपूजा सत्कार सन्मानदानात् साधून् स.
यस प्रयायिकानानं प्रति । ज्ञायते ततश्च यथेोक्तक्रियाकारिण इति । तथा ( श्रविरादियसंजमांति ) प्रव्रज्याकालादारज्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषभयेऽप्यनाचरितरोपयातानामत्यर्थः । तथा [विराहिय संजमाणंति ] उक्तविपरीतानाम् [ अविराहिसंजमामाति ] प्रतिपत्तिकालादारभ्यारिमतदशविरतिपरिणामानां श्रावकाणाम् ( विराहियसंजमा संजमारांति ] उपलव्यतिरेकिणाम [असीति मनोलन्धिरहितानामकामनिर्जरावतां तथा ( ताव साणंति ) पतितपत्राद्युपभोगवतां बाल
तथा व्यति ] कन्दर्पः परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्षिकाः कान्दर्शिका वा व्यवहारतश्चरणवन्त एव कन्दर्पकोत्कुच्यादिकारकाः । तथा हि गाथा'कहकडकहस्स दसणं, कंदप्पो अणिया य उल्लावा कंद व्यकहाकहणं, दस संसाया १ ॥ मनपरायण करपायकमादितं तं करे जह जह हसर परो अत्तणा ग्रहसं || २ || वाया कुक्कुओ पुल, तं जंप जेण इस्सए अो । नाणाविहजीवरुप, कुत्र्वर मुहत्रय चैवेत्यादि ॥ ३ ॥ जो संजो वि एया, सुश्रप्पसत्था सुभवणं कुण । सो जसजसे परति ॥ ४॥ अन
"
कन्दर्पणाम [ चरणपरिव्ययाति ] सरकपरियाज का घाटियोपजीविनस्त्रिदणिमनः । अथवा चरकाः कच्छकादयः परिव्राजकास्तु कपिलमुनिसूनयोऽतस्तेषाम् [ किव्विसिथाणंति ] किल्वियं पापं तदस्ति येषां ते किल्विषिकास्तं च व्यवहारतश्चरणयन्तोऽपि नयना. गस्स केवलीणं, धम्मायश्यिस्स संघसादृणं । माई अववाई कवियिं भावणं कुणइति " ॥ १ ॥ अतस्तेषां तथा [ तिरिच्छियाणंति ] तिरश्चां गवाश्वादीनां देशविरतिज्ञाजाम् [ आजीवति पाखणिकविशेषाणां नारियां गोशाला शिष्याणामित्यस्य भाजी या ये अधिक स्यात्यादिनिस्तपश्चरणानि ते आजीविक अतस्तेषां तथा [ आभिओ गियाणंति ] अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणादि अभियोगः स च द्विधा । यदाहअभियोग दव्वे भाव व दोष नायव्य इव्यम्मि होइ जोगा, विज्ञामंताय भावम्मि " ति ॥ १ ।। सोऽस्ति येषां तेन वा खरन्ति ये ते ऽभियोगिका श्रभियोगिका वा ते च व्यवहारिणश्चरणवन्त एव मन्त्रादिप्रयोक्तारो यदाह-" को उय भकम्मे, परिणा पणि निमित्तमाजी
66
गुरु
भ्रमणगुणधारिणो निखिलसामानाधि
उबवाय
66
हिगंजावणं कुणइ " न्ति ॥ १ ॥ कौतुकं सौभाग्याद्यर्थ स्नपन भूतिकर्म यरिनादितिवन प्रश्नानं च स्वप्ना यादि [ सलिंगाणंति ] रजोहरणादिसाधुत्रियां किं विधा नामित्याह [ दंसणवावन्नगाणंति ] दर्शनं सम्यक्त्वं व्यापनं एं येषां ते तथा तेषां मवानामित्यर्थः एव []
For Private & Personal Use Only
www.jainelibrary.org