________________
(९९९) उक्वाय अनिधानराजेन्द्रः।
उक्वाय रयणप्पजाए तहेव णिरवसेसं जहा सक्करप्पनाए वत्तव्वया | तए मे णं नंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा ? जणिया एवं जाव अहे मत्तमाए नाणियव्वा ।।
गोयमा ! दुसमइएण वा तिसमइएण वा विग्गहेणं नववकविहेत्यादि । इदं च बोकनामी प्रस्तार्य भावनीयम् । [एग- जेज्जा । से केण्डेणं नंते ! एवं खलु गोयमा ! सए सत्त समश्एणवत्ति ] एकः समयो यत्रास्त्यसावेकसामायिकस्तेन ।
सेहीओ परमत्ताओ तं जहा नज्जुआयता जाव अच[विग्गहेणंति ] विग्रहो वक्रं गतौ च तस्य सम्नवासतिरेव विग्रहः। विशिष्टो वा ग्रहो विशिष्टस्थानप्राप्तिहेतुलता गतिर्विग्रहस्तेन
कवाला एगतो वंकाए सेढीए नववज्जमाणे दुसमइएणं तत्र [ नज्जुआयएत्ति] यदा मरणस्थानापेकयोत्पत्तिस्थानं स- विग्गहेणं नववजेज्जा, उहओ वंकाए सेढीए उववज्जमाणे मश्रेण्यां भवति तदा ऋज्वायता श्रेणिनवति तथा च गच्छतः तिसमझएणं विग्गणं नववज्जेज्जा से तेणणं एवं पज्जत्तएकसामयिकी गतिः स्यादित्यत उच्यते " एगसमश्पणमि
एस वायरतेनकाइएस वि उववातेयव्वो। वानकायवणस्सत्यादि"यदा पुनर्मरणस्थानामुत्पत्तिस्थानमेकप्रतरेविश्रेण्यां वर्तते तदैकतो वक्रा श्रेणिः स्यात्समयद्वयन चोत्पत्तिस्थानप्राप्तिः
इकाइयत्ताए चउकएणं नेदेणं जहााउकाइयत्ताए तहेव नस्यादित्यत उच्यत “एगओ वंकाए सेढीए उववजमाणे पुसमय
ववातेयव्यो २० । एवं जहा अपज्जत्ता सुहमपुढविकाश्यस्स एणं विग्गणमित्यादि" यदा तु मरणस्थादुत्पत्तिस्थानमधस्त
गमोनपिओ एवं पज्जत्ता सहमपढवीकाझ्यस्स वि जाणिने चा प्रतरे विश्रेण्यां स्यात्तदा विक्रा श्रेणिः स्यात्समयत्रयण यवो तहेव वीसाए गणेसु उववाएयव्यो । ४० । अहेचोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते "दुहओ वंकाए"
सोयखेत्तणावीए बाहिरिझे खेत्ते समोहयो एवं वायरपुढ. इत्यादि एवं " आउकाइएसु वि चत्तारि आलावगा" इत्येतस्य विवरणं " सुहहीत्यादि " बादरतेजस्कायिकसूत्रे रसप्रभाप्र
वीकाझ्यस्सवि अपज्जत्तगस्त पज्जत्तगस्स य जाणियव्वं । क्रमेऽपि यमुक्तं ( जे भविष मणुस्सखेत्तेत्ति] तद्वादरतेजसामन्य- एवं आजकाइयस्स चनविहस्मवि भाणियव्वं । मुहमतेन-- प्रोत्पातासम्नवादिति [वीससु गणेसुत्ति] पृथिव्यादयः पञ्च काश्यस्स दुविहस्सवि एवं चेव अपज्जत्ता बादरतेउकाइएणं सूक्ष्मबादरनेदाद द्विधेति दश तेच प्रत्येकं पर्याप्तकापर्याप्तकमे- समयखेत्ते समोहए समोह. जे नविए उपयोगग्वेत्तणादाद्विशतिरिति इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति तदेवं पूर्वान्तगमानां चत्वारि शतान्येवं पश्चिमान्तादिगमानामपि
लीए बाहिरिबे खेत्ते अपज्जत्ता सुहुमपुढविकाइयत्ताए नुततश्चैवं रत्नप्रभाप्रकरणे सर्वाणि षोडश शतानि गमानामिति
ववज्जित्तए से णं भंते ! कश्ममइएणं विग्गहेणं उववज्जेशर्करामनाप्रकरणे वादरतेजस्कायिकसूत्रे" उसमइएणं वेत्या- ज्जा ? गोयमा दुममइएण वा तिसमश्एण वा चनसमइएण वा दि" श्ह शर्कराप्रभापूर्वचरमान्तान्मनुष्यकेचे उत्पद्यमानस्य स- विग्गहेणं उबवज्जेज्जा । से केणटेणं अट्ठो जहेव रयणमश्रेणिर्नास्तीत्येगसमएणमितीह नोक्तम् 'ऽसमएणमित्यादि'तु
प्पभाए तहेव सत्तसेढीए । एवं जाव अपज्जत्ता बादरतेएकस्य वक्रस्य द्वयोर्वा सम्भवामुक्तमिति ॥
उकाइएणं भंते समयखेत्ते समोहए समो० जे भचिए अथ सामान्येनाऽध क्षेत्रमूर्यक्षेत्र वाऽऽश्रित्याह ।
नकलोगखेत्तणालीए बाहिरिल्ले खेत्ते अपज्जत्ता मुहुमतेअपज्जत्ता सुहुमपुढवीकाइएणं नंते ! अहे सोयखेत्तणा
उकाश्यत्ताए उववन्जित्तए से णं भंते ! सेसं तं चेव । लीए बाहिरिद्धे खेत्ते समोहए समो. जे नविए उम्लोए
अपज्जत्ता बादरतेउकाइएणं भंते ! समयखेत्ते समोहए खेत्तणानीए बाहिरिने खेत्ते अपज्जत्ता सुदुम पुढवीकाइय
समो० जे भविए समयखेत्ते अपज्जत्ता बादरतेउकाइयताए नववज्जित्तए सणं नंते ! कासमइएणं विग्गणं
ताए उववजित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! तिसमझएण वा चउसमइएण वा वि
उववज्जेज्जा ? गोयमा ! एगसमइएण वा दुसमइएण वा ग्गहेणं उववज्जेज्जा । से केपट्ठणं एवं बुच्चइ तिसमइएण
तिसमइएण वा विग्गहेणं उबवजेजा । सेकेणढणं भंते ! वा चनसमइएण वा विग्गहेणं उववज्जेज्जा ? गोयमा !
अट्ठो जहेव रयणप्पनाए तहेव सत्तसेढीए । एवं पजत्ता अपज्जत्ता मुहुमपुढवीकाइएणं अहोलोयखेत्तणानीए बा
बादरतेउकाइयत्ताएवि । बाउकाइएसु य वणस्सस्काइएम हिरिने खेत्ते समोहए समोहणिज्जे जे नविए उमृलोयखे
जहा पुढवीकाइएसु उववातिश्रो तहेव चन्कएणं भेदेणं तणालीए बाहिरिने खेत्ते अपज्जत्ता सुदुमपुढवीकाश्यत्ताए उबवातेयब्यो । एवं पज्जत्ता बादरतेउकाइनोवि । एपमु एगपयरंसि असेढी उववज्जित्तए ? सेणं तिसमइएवं
चेव ठाणेमु उववातेयव्यो । वाउकास्यवणस्सकाइयाणं विग्गणं नववज्जेज्जा जे नविए विमेढीओ उववज्जित्तए
जहेव पुढवीकाइयो नववाओ तहेव नाणियव्यो । अपतेणं च उसमापणं विग्गहणं ग्ववज्जेज्जा । से तेणटेणं
जत्ता सुहमपुढवीकाइएणं भंते ! एत्थवि लोगखेत्तणाजाव नववज्जति । एवं पज्जत्ता मुहुमपुढवीकाइयत्ताए वि
लीए बाहिरिल्ले खेत्ते समोहए समो० जे भविए अहेखेएवं जाव पज्जत्ता सहुमतेनकाइयत्ताए वि ॥ अपज्जत्ता त्तणालीए वाहिरिले खेत्ते अपज्जत्ता मुहमपुढविकाइयमुहमपुढवीकाइएणं भंते ! अहोलोग जाव ममोहणित्ता जे ताए नववन्जिए से णं भंते ! कतिसमए? एवं उफ्लोगनविए ममयखेते अपज्जत्ता वादग्तेउकाइयत्ताए नयवाज्जि- खेत्तणालीए वाहिरिल्ले खत्ते समोझ्याणं अहलोयखेत्त-.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org