________________
उववाय अभिधानराजेन्द्रः।
नववाय णालीए बाहिरिने खेत्ते उववजयाणं सो चेव गमश्रो| ज्जेज्जा से तेणटेणं गोयमा ! एएणं गमएणं पुरच्चिमिझे णिरवसेसो भाणियब्यो जाच वायरवणस्सइकाइयो अ-| चरिमंते उववातेयच्यो जाव सुलुमवणस्तइकाइओ पपज्जत्तो वायरवणस्सइकाइएमु अपजत्तएमु नववाइओ। ज्जत्तनुहुमवणस्सइएसु चेव सव्वेसिं उसमइओ तिसमअपज्जत्ता सुहमपुढविकाश्याणं भंते ! लोगस्स पुरच्छि- इओ चनसमइओ विग्गहो नाणियो । अपज्जत्तो मिल्ने चरिमंते समोहए समो० जे जविए लोगस्स पुरच्छि- मुहमपुटव काइएणं नंते ! झोगस्स पुरच्छिमिले चरिमंते मिल्ले चरिमते अपज्जत्ता मुहुमपुढवीकाइयत्ताए उववज्जि- समो०३ जे जविए लोगस्स पच्चच्छिमिझे चरिमंते अपत्तए । से णं भंते ! कइसमइएणं विग्गहेणं नववर्जति ? ज्जत्तसहुमपुढवीकाश्यत्ताए नवव जित्तए सेणं जते कइ स. गोयमा ! एगसमइएण वा दुसमइएण वा तिसमइएण वा मइएणं विग्गणं उववज्जेज्जा ? गोयमा ! एगसमइएण वा विग्गहेणं नववज्जेज्जा । से केणद्वेणं भंते ! एवं वुच्च उसमइएण वा तिसमइएण वा चनसमइएणं वा विग्गहेणं एगसमश्रण वा जाव उववज्जेज्जा ? एवं खलु ? गोयमा!
नववज्जेज्जा । से केणणं एवं जहेव पुरचिमिचे चरिमए सत्तसेढीओ परमत्ताओ,तं जहा उज्जुआयता जाव अद्ध
मंते समोहया पुरच्चिमिद्धे चेव चरिमंते उववातिया तहेव चक्कवाला । उज्जुआयताएं सेढीए उववज्जमाणे एगसम-1
पुरच्छिमिझे चरिमंते समोहया पञ्चच्छिमिले चरिमंते नववाएग्णं विग्गहेणं उववजेज्जा । एगायो वंकाए सेढीए उब
तेयव्वा । सव्वे अपज्जत्ता मुहुमपुढवीकाइएणं भंते ! सोवज्जमाणे दुसमइएणं विग्गहेणं उववज्नेज्जा । हो |
गस्स पुरस्तिमिले चरिमंते समोहए समो० जे जविए लोबंकाए सेढीए नववज्जमाणे जे नविएं एगपयरंसि अणु
गस्स उत्तरिझे चरिमंते अपज्जत्तमुहमपुढवीकाइयत्ताए उव० सेढ उववज्जित्तए सेणं तिसमइएणं विग्गहेणं उववज्जेज्जा ।
सेणं नंते ! एवं जहा पुरच्छिमिझे चरिमंते समोहओ दाजे भविए विसेढी उबवज्जित्तए सेणं चनसमझएणं विग्ग
हिणिवे नववाइओ तहा पुरच्चिमि समोहओ उत्तरिये हेणं नववज्जेज्जा से तेणटेणं जाव उववज्जेजा । एवं अ
चरिमंते नववाएयव्यो । अपज्जत्ता सुहुमपुढवीकाइयाणं पज्जत्तसहमपुढवीकाअो लोगस्स पुरच्छिमिद्धे चरिमंते समो
जंते ! लोगस्स दाहिमिल्ने चरिमंते समोहओ जे हए लोगस्स पुरच्छिमिझे चेव चरिमंते अपज्जत्तएमु य
भविए लोगस्स दाहिणिले चरिमंते अपज्जत्ता सुहुमपुढवीसुहुमपुढवीकाइएम मुहुमाउकाइएमु अपज्जत्तएसु पज्ज
काइयत्ताए नववज्जित्तए एवं जहा पुरच्छिमिये समोहओ तएसु सुहुमतेनकाइएमु अपज्जत्तएसु पज्जत्तएसु य मुहु-|
पुरच्चिमिद्धे चेव उववातिओ तहेव दाहिणिवे समोहओ मवाउकाइएमु य अपज्जत्तएसु पज्जत्तएमु य बादरवाउका
तहेव दाहिणि चेव उववाएयचो तहेव गिरवसेसं जाव इएमु अपज्जत्तएमु य पज्जत्तएमु य सुहुमवणस्सइकाइएसु |
सुहुमवणस्सकाइओ पज्जत्तो सुहुमवणस्सइकाइएमु चव अपज्जत्तएमु पज्जतएमु य बारसमु वि गणेसु एएणं चेव
पज्जत्तएसु दाहिणिवे चरिमंते उववाइओ एवं दाहिणिवे कमेणं भाणियव्यो, सुहमपुढवीकाइओ पज्जत्तो एवं चेव |
समोहओ पञ्चच्छिमिझे चरिमते उववाएयव्यो, णवरं दुसमगिरवसेसे वारससु वि गणेसु जववातेयव्यो ।श्वा एवं एएणं
इए तिसमझए चउसमो विग्गहो सेसं तहेव दाहिणिवे गमएणं जाव सुहुमवणस्तइकाइओ पज्जत्तो । सुदुमवण-|
समोहो नत्तरिझे चरिमंते नववाएयव्यो जहेव सहाणे तस्सइकाइएसु पज्जत्तएसु चेव जाणियव्यो ! अपज्जत्ता
हेव एगसमय दुसमश्य तिसमइय चउसमइय विग्गहो पुरसुदुमपुढवीकाइयाणं जंते ! लोगस्स पुरच्छिमिझे चरिमंते
चिमिझे जहा पचच्चिमिझे तहेव समइय तिसमइय पच्चसमोहए समोह जे भविए लोगस्स दाहिणिवे चरिमंते
च्छिमिझे चरिमंते समोहयाणं पञ्चच्छिमिझे उववज्जमाणाणं अपज्जत्ता सुदुमपुढवीकाइएसु नववज्जित्तए से णं जंते !
जहा सहाणे उत्तरिल्ले उववज्जमाणाणं एगसमइओ विकइ समइएणं विग्गहेणं उववज्जेज्जा ? गोयमा ! दुसमइ-|
गहो णत्थि सेसं तहेव । पुरच्चिमिद्धे जहा सहाणे । दाहिएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उवव
णिवे एगसमइओ विग्गहोणत्थि सेसं तहेव उत्तरिखे समोज्जति । से केणणं नंते ! एवं बुच्चइ एवं खलु गोयमा !
हयाणं नुत्तरिझे चेव उववज्जमाणाणं जहा सट्ठाणे उत्तरिले मए सत्तसढीओ पामत्ताओ, तं जहा उज्जुआयता जाव
समोहयाणं पुरच्छिमिद्धे नववज्जमाणाणं एवं चेव णवरं अकचक्कवासा । एगो बंकाए सेढीए उववज्जमाणे 5- एगसमइओ विग्गहो पत्थि, उत्तारखे समोहयाणं दाहिसमइएणं विग्गहेणं उववज्जेज्जा । दुहओ वंकाए सेढीए णि नवववज्जमाणाणं जहा सहाणे उत्तरिले समोहउववज्जमाणे जे भविए एगपयरंसि असेढी उववज्जि याणं पञ्चच्छिमिले उववज्जमाणाणं एगसमइओ विग्गहो तए सेणं तिसमइएणं विग्गहेणं उववज्जेज्जा । जे नविए | णत्थि सेसं तहेव जाव सुहुमवणस्सइकाइयो पज्जत्तो बिसढीओ उपज्जित्तए सेणं चउसमइएणं विग्गहेणं नवव- सुहुमवणस्सइकाइएमु पज्जत्तएस चेव । ज०॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Interational