________________
(९९८)
अभिधानराजेन्द्रः ।
Jain Education International
उवत्राय
ते चेत्र पज्जत्तए || ४ || एवं आउकाइएस वि अपज्जतर जववायव्वा । नाहे तेसु चेत्र पज्ञत्तए, एवं आ उकाइएस विचत्तारि लावगा सुमेहिं अपज्जत्तएहिं ! ता पज्जतएहिं २ बायरेहिं अपज्जत्तएहिं ३ ताहे पज्जतएहिं ४ वायव्व एवं चेत्र सहमतेनकाइएहिं त्रि अपजत्तएहिं ताहे पज्जतएहिं उनवातेयव्वो । अपज्जता मुहु
काणं ते! इमीसे रयणप्पजाए पुढवीए पुरच्छिमि चरिमं ते समोहए समो जे जविए मणुस्सखेत्ते अपजत्तवादरते उकाइयत्ताए नववज्जित्तए सेणं जंते ! क इसमe विग्गणं उववज्जेज्जा सेमं तं चैव एवं पज्जता बादरतेनकाइयत्ता नववातेयन्वो वाकाइएस सुदुबादरेसु जहा आजकाइएस जववाइओ तदा जनवातेयन्त्रो एवं सइकाइमुवि । पज्जत्ता सुदुमपुढवीकाइए जंते ! इमीसे रयप्पनाए एवं पज्जत्तमुदुमपुढवीकाइएस वि पुरच्छिमि चरिमंते समोहणावेत्ता एए चेत्र कमेणं एएस चैत्र वीस ठाणेसु उववाएयन्त्रो जात्र वादरवणस्सइकाइएसु पज्जत्तए वि ४० एवं अपज्जतए बादरपुढवीकाइओवि । एवं पज्जत्तत्रादरपुढवीकाइओ वि । ८० । एवं
कावि चमुवि गमएसु पुरच्छिमिले चरिमंते समोहयाए चैव वत्तव्वया, एएमु चैव वीसमु ठा
सु उववायव्वो । १६० । मुहुमते उकाइओत्रि अपज्जओ पत्त य एएस चैव वीस ठाणेसु उवत्रातेयव्वो । २०० । अपज्जत्तवायरतेडकाएणं भंते ! मगुस्स खेत्ते समोहए, समो० जे भविए इमीसे रयणप्पभाए पुढबीए पच्चच्छिमि चरिमंते अपज्जत्तमुहुमपुढवीकाइयताए उववज्जित्तए, से गं भंते ! कइ समइएणं विग्गणं उववज्जेज्जा सेसं तहेव जाब से तेराट्ठेणं एवं पुढवीकाइएस चव्विसु कि उववातेयव्वो । एवं आउकाइएस
व्हे ते काइए अपजत्तएमु पज्जत्तएमु य एवं चैत्र वाएयो । अपज्जत्तावादरतेङकाइएणं भंते ! मस्सखेने समोहए समो० जे भविए मस्सखेने अपज्जत्ता वायर उकाइयत्ताए उववज्जित्तए सेणं भंते ! कतिसमयसेसं तं चैव एवं पज्जत्तवायरते उकाश्यत्ताए उबवाएव्वो । वाकाइयत्ताए वरणस्सइकाइयत्ताए जहा पुढaterers | उकएणं देणं नववातेयव्त्रो, एवं पज्जता बादरतेकाइयो वि समयखेत्ते समोहरणावेत्ता एएस atest Gadबो जहेत्र अपजत्त उववा - ति एवं सव्वत्य वि बादरतेकाइया अपज्जत्तगा य पज्जतगा य समयखे ते उववातेयच्चो, समोहरणावियन्त्रावि । २४० | वाउक्काइया | ३२० | वरणस्सइकाइया य जहा yatara | ००। तदेव चकएवं भेदेणं नववातेयच्चो
For Private
उववाय
जाव पज्जत्ता बादरवरणस्सइकाइयाणं भंते ! इमीसे रयगप्पा पुढवीं पुरच्छिमिले चरिमंते समोहए समो० जे नविए इमीसे रयणप्पभाए पच्चच्छिमिल्ले चरिमंते पज्जत्तात्रादरवणस्सइकाइयत्ताए उववज्जित्तए सेणं भंते ! कतिसमयसेसं तहेव जाव से तेलट्ठे अपज्जत्ता सुहुमपुढवीकारणं भंते ! इमीसे रयणप्पभाए पुढवीए पच्चच्छिमिल्ले चरिमंते समोहए समो० जे भविए इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते अपज्जत्ता सुहुमपुढवीकाइयत्ताए उबवज्जित्तए तेरणं भंते ! कइसमइएवं सेसं तहेव शिरवसेसं एवं जदेव पुरच्छिमिल्ले चरिमंते सव्वपदेसुवि समोढ्या पच्चमिले चरिमंते समयखेत्ते य नववातिए जे समयखेत्ते समोहया पच्चच्छिमि चरिमंते समयखेत्ते य उवत्राएयन्वा तेणेव गमएणं एवं एएणं दाहिणिले चरिमंते समयखेतेय समोहयाणं उत्तरि चरिमंते समयखेत्ते य उववातो, एवं चैव उत्तरि चरिमंते समयखेत्ते य समोहियाणं दाहिणि चरिमंते समयखेत्ते य उबवायच्या, तेणेव गमएवं अपजत्ता सुमढवीकाइएणं नंते ! सक्करप्पनाए पुवीए पुरच्छिमि चरिमंते समोहए समो० जे जविए सक्करपाए पुढवीए पच्चच्छिमिले चरिमंते पज्जत्ता सुहुमपु
इयत्ता नववज्जेज्जा एवं जहेव रयणप्पनाए जाव से तेलट्ठेणं एवं एएवं कमेणं जाव पज्जत्तएस मुहुमते काइएस
पज्जत्तए । सुदुमपुढवीकाइएणं जंते ! सकरप्पनाए पुवीए पुरच्छिमि चरिमंते समोहए समो० जे नविए समयखेत्ते अपज्जता वायरतेनकाइयत्ताए नववज्जित्तए से एणं जंत ! कइसमए पुच्छा, गोयमा ! इसमइएए वा तिसमइए वा विग्गणं नववज्जेज्जा से केाडें नंते ! पुच्छा एवं खलु गोयमा ! मए सत्त सेढीओ पण त्ताश्र तं जहा उज्जुप्रायता जाव अचक्कवाला । एगो वंकाए सेटीए नववज्जमाणे दुसमणं विग्गहेणं उववज्जेज्जा । दुह वंकाए सेढीए नववज्जमाणे तिसमइएणं विग्गहें
जेज्जा ! से तेणद्वेणं एवं पज्जत्तएसुवि वादरते उक्काइएमु सेसं जहा एप्पभाए। जे वि वायरते नक्काश्या अपज्जत्तगा य पज्जत्तगा य समयखेत्ते समोहया दोच्चाए पुढ
चच्चिमि चरिमंते पुढविकाइएस चव्विहेसु आThey are dनकाइएस दुविहेसु वानकाइएस
विहे वस्सइकाइएस चनन्विदेस जववज्जइ ते वि एवं चैव दुसमण वा तिसमइएण वा विग्गणं नववातेयव्वा । बादरतेङकाइया अपज्जत्तगा य पज्जत्तगा य जाहे तेसु चैव ववज्र्ज्जति ताहे जहेव रयप्पनाए तहेव एगसमइए ममइए तिसमए विग्गहा जाणियन्वा, सेसं जहा
Personal Use Only
www.jainelibrary.org