________________
(९९७) उववाय अनिधानराजेन्छः।
उववाय पुरिमं ठाणं उपसंपज्जित्ताणं विहरांति एवामेव ते विजीवा | जाव विहरइ (पणवीसइमसयस्स अट्ठमो २५८) भवसिपवमोवि पवयमाणा अजवसाणाणिव्वत्तिएणं करणोवा- द्धियनेरझ्याणं भंते ! कहं नववज्जति ? गोयमा से जहाएणं से य काले तं नवं विप्पजहिता पुरिसनवं उपसंपजि-| नामए पबए परमाणे अवसेसं तं चेव एवं जाव वेमाणिया ताणं विहरति ।
सेवं भंते ! भंते ! ति (पणवीसइमसयस्स णवमो |२६) सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्कतूताश्चासंयता भ- अभवसिद्धयणेरइयाणं भंते ! कहं नववजति ? गोयमा! वन्ति ते च नारकादयस्तेषां च यथोत्पादो भवति तथाटमोऽ-|
से जहाणामए पवए पवमाणे अवसेसं तं चेव एवं जाव भिधीयत इत्येवं सम्बकस्यास्येदमादिसत्रम् " रायगिहे" -1
वेमाणिया सेवं भंते ! भंते ! ति (पणविसइमसयस्स त्यादि [पवएत्ति] प्लवक उत्प्लवनकारी ( पवमाणेसि)प्सवमान उत्प्लुर्ति कुर्वन् (अज्जवसाणनिव्यत्तिएणंति) उत्प्रोतव्यं |
दसमो । २५ । १० । ) सम्मद्दिवीणेरइयाणं भंते ! कहं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन ( करणोपायणति ) उत्पा- नववज्जति ? गोयमा ! से जहाणामए पवए पवमाणे वनलकणं यत्करणं क्रियाविशेषः स एवोपायः स्थानान्तरप्राप्ती
अवसेसं तं चेव एवं एगिदियवनं जाच वेमाणिए सेवं हेतुःकरणोपायस्तेन ( सेयकात्ति) एष्यति काले विहरतीति योगः किं कृत्वेत्याह ( तं ठाणंति) यत्र स्थाने स्थितस्तत्स्थान
भंते ! भंते ! नि (पणवीसइमसयस्स एक्कारसमो ।२५।११।) विप्रहाय प्लवनतस्त्यक्त्वा [ पुरिमंति ] पुरोवर्तिस्थानमुपस
मिच्छट्टिी परइयाणं भंते ! कहं उववजति ? गोयमा ! म्पद्य प्राप्य विहरतीति (पवामेवतेविजीवसि] दार्शन्तिकयोज- से जहाणामए पवए पवमाणे अवसेसं तं चेव एवं जाव मार्थः किमुक्तं भवतीत्याह [पवनोवि अपवमाणत्ति मज्जवसा
वेमाणिए सेवं भंते ! भंते ! ति जाव विहर। पणवीसइपनिव्वत्तिएणंति ] तथाविधाभ्यवसार्यानवर्तितेन [करणोपायेति ) क्रियते विविधावस्था जीवस्यानेन क्रियते वा तदिति क
मसयस्स दुवालसमो॥ भ० २५ श० १२ उ०॥ रणं कर्म प्लवकक्रियाविशेषो धा करणं करणमिव करणं स्था
(उत्पलजीवादीनामुपपातो घणस्स शब्दे) नान्तरप्राप्तिहेतुता साधर्म्यात्मैव तदेवोपायः करणोपायस्तेन
(१५) समुद्धातविशेषणेनैकेन्द्रियाणाम् ।। [तं भवंति ] मनुष्यादिनपं [पुरिमं नवंति ] प्राप्तव्यनारकभ
अप्पज्जता सुदुमपुढवीकाइयाणं भंते ! इमीसे रयणप्पवमित्यर्थः [अज्जवसाणजोगनिव्वत्तिएणंति ] अध्यवसानं जी- भाए पुढवीए पुरच्छिमिल्ने चरिमंते समोहए समोहणावपरिणामो योगश्च मनःप्रतिब्यापारस्तान्यां निर्वर्तितो यःस| वेत्ता जे भविए इमीसे रयणप्पनाए पुढवीए पञ्चच्छिमिल्ले तथा तेन [करणोषापणति ] करणोपायेन मिथ्यात्वादिना क
चरिमंते अपजत्ता सुहुमपुढवीकाइयत्ताए उववज्जित्तए, भवन्धहेतुनेति। तेसिणं भंते जीवाणं कई सीहागतीकह सीहे गतिविसए
से णं भंते ! कइ समइएणं विग्गहेणं नववजेजा? गोयमा ! पप्पत्ते ? गोयया । से जहानामए केइ पुरिसे तरुणे बलवं
एगसमझएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवं जहा चनदसमस ए पढमुद्देसए जाव तिसमएणं दा वि
उववज्जेज्जा। से केणढणं भंते ! एवं वुच्चइ एगसमश्रण माहेणं उक्वज्जति । ते सिणं जीवाणं तहा सीहागई तहा
वा दुसमश्रण वा जाव नवबज्जेज्जा एवं खलु गोयमा!मए सीहे गतिविसए पपत्ते तेणं भंते ! जीवा कहं परनविया
सत्तसेढीओ पमत्तानोतं जहा नज्जुअायता सेढी एगो उयं पकरेंति ? गोयमा ! अज्कवसाणणिव्वत्तिय कर- वंका दुहओ बंका एगो खुहा दुही खुहा । चकवाला गोवाएणं एवं खलु ते जीवा परनवियाज्यं पकरेंति । ते- अकचकवाना नज्जुयया सेढोए नववज्जमाणे एगसमसिणंजते ! जीवा कहं गती पयत्तइ ? गोयमा ! आउक्खएणं एणं विग्गहणं नववज्जेज्जा ? । एगो वंकाए सेढीए नवक्खएणं दिईएणं एवं खलु ते सिणं जीवाणं गती पयत्तइ नववज्जमाणे समइएणं विग्गहेणं उववज्जेज्जा, मुहओ तेणे भंते ! जीया कि प्राइए नववज्जति परिडीए उवव- वंकाए सेढीए उववज्जमाणे तिसमइएणं विग्गहे उववज्जेजति गोयमा भाइवीए ववज्जतिणो परिष्ठीए उववज्जति ज्जा से तेणटेणं गोयमा! जाव नववज्जेज्जा'। अपज्जतो भंते ! जीवा कि आयकम्मुणा उववज्जति परकम्मुणा ता सुदुमपुढवीकाश्याणं नंते ! इमीसे रयणप्पजाए पुढवीए उववजति ? गोयमा ! आयकम्मुणा उववज्जति यो पर- पुरच्छिमचरिमंते समोहए समोहणावेत्ता जे नविए इमीसे कम्गुणा उववजति । तवं भंते ! जीवा किं ायप्पो- रयणप्पनाए पुढवीए पञ्चच्छिमिद्धे चरिमंते पज्जत्ता मुटुमगेणं उववजति परप्पभोगेणं उववजति ? गोयमा !| पुढवीकाश्यत्ताए उववज्जित्तए सेणं भंते ! कर समइएणं विप्रायप्पयोगेणं उपयजति णो परप्पयोगेणं उववति। गहेणं उववज्जेज्जा ? गोयमा ! एगसमझएण वा दुसमअसरकमागणं भंते ! कई उववजति जहा पेराया।। इएण वा सेसं तं चेव जाव से तेणटेणं जाब विग्गहेणं उवतहेव णिरवसेसं जाव णो परप्पभोगेणं उबवजति एवं| वज्जेजा ॥२॥ एवं अपज्जत्ता मुहुपपुढवीकाइओ पुरएगिदियवजा जाव बेमाणिया एगिदिया एवं चेव वरं चिमिझे चरिमंते समोहणावेत्ता पञ्चच्चिमिझे चरिमंते बादचउसमइयो विग्गहो सेसं तं चेव सेवं भंते : भंते ! त्ति | रपव काइएम अपजत्तएसु नववातेयव्या ॥ ३ ॥ नाहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org