SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ ( ७४७ ) अभिधान राजेन्द्रः । प्रमिय "केवली पुरच्छिम मियं पि जाणह, अमियं पि जाणइ " ॥ भ० ५ श० ४ ० । केवलज्ञाने च । विशे० । प्रमियगइ- अमितगति-पुं० । दाक्षिणात्ये दिक्कुमारेन्द्रे, प्र० ३०० उ० । स० । प्रज्ञा० । स्वनामख्याते माथुर संघीये माधवसेनाचार्य दिगम्बरजेनाथायें स वैक्रम १०५० वर्षे वद । येन धर्मपरीक्षा- सुभाषितरज्ञसंदोदना मानौ च प्रन्थौ निर्मिती । जै० इ० ॥ च अमियचंद - अमृतचन्द्र- पुं० । कुन्दकुन्दाचार्यकृत समयसार - थोपरि 'आत्मख्याति' नाम्म्याः टीकायाः, तथा प्रवचनसार टीकापालिकाका तत्वार्थसार पुरुषार्थ सिधुपाय-तदीपिकादियान कारके वैधमीये द्वायतनयमरा तके ( १६२ ) विद्यमाने श्राचार्ये, जै० इ० । अमियाणि । मणि ) - प्रमितझानन्० अमेतं च तद् ज्ञानं वामितज्ञानम्, तद्यस्यास्ति सोऽमितज्ञानी । श्र०म०प्र०] सर्वशे, स० । अपरिशेषज्ञानिनि, अनन्तानिनि च । श्रा० चू० १ भ० । केवलिन पं००/ अमितं नाण, तं तेर्सि मियणाषिणो तो ते । तं जेण ऐयमाणं तं चाणंतं जत्रो नेयं ॥ १०५० ॥ धनन्तत्वान्मातुमशक्यममितं लक्षणं ज्ञानं केवलज्ञानलक्षणं ततेषां विद्यमितानिनस्ते कथं पुनः केवलज्ञानस्यानन्त्यम् । इत्याह- तत्केवलज्ञानं, येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य यानुयात्। तच ज्ञेयं सर्वमपि यतोऽनन्तमतः केवलज्ञानस्यानन्त्यमिति ॥ विशे० ॥ आमयतेयरिश्रमिततेजः सूरि पुं० स्वनामध्याते दे "एसि अमियतयसुरीणं अंतिए सहजायाए पब्व एयं वि सेसकारणं तेण भणियं " । दर्श० । अमियत्नूय - अमृतभूत1-न० । जूतशब्द उपमार्थः । परमपद हेतुत्याज्जरामरणादिविघातकत्वेनाऽमृततुल्ये जिनवचने, "जिण चयणसुभासियं अमियभूयं । " ऋतु० । प्रमियमे अमृतमेप ५० दुष्यमदुष्यमान्ते वणि चतु महामेघे, जं० ॥ चतुर्थमेघवक्तव्यतामाह तांसि च णं धयमेहंसि सत्तरतं विवर्तितांसे समाणंसिएत्य णं श्रमियमे णामं महामहे पाउन्नावस्सर, मरयमाणमिचे आयामेणं जाव वासं वासिस्सर, जे खं भरदे वासे रुक्खगुच्छ गुम्मलय व चितणपव्वगतिगओसहिपत्रालंकुरमाईए तथव फइकाइए जणस्स ॥ (सिइत्यादिधि घृतमेचे सतरा निपतति सति पत्र प्रस्तावेऽमृतमेघो नाम यथार्थनामा महामेघः प्रादुर्भविष्यति वर्षिष्यति इतिपर्यन्तं पूर्ववत् । यो मेघो भरते वर्षे वृक्षगुच्छगुल्मल तापल्या गुणानि प्रतीतानि पर्वगा इवाद हरि तानि दूर्वादीनि, औषध्यः शाल्यादयः प्रबालाः पल्लवाः अङ्कु राः शाल्या दिबीजसूचय इत्यादीनि तृणवनस्पतिकायिकान् बादरवनस्पतिकायिकान् जनयिष्यतीति । जं० ३ य० । मियर सर सोनम भमृता र सरसोपपत्र अमृतरसेन रसस्यो पमा यत्र तदमृतसर सोपमम सुधास्वादमधुरे, "सेसायं ( तीर्थकृताम् ) अमियरसरसोचमं आसि " । श्र० म० प्र० । - । Jain Education International अमुत्तत्त अमियाण-अमितवाहन पुं० श्रीराहदिक्कुमारेन्द्रे, स्था० २ ० ३ ४० भ० । प्रज्ञा० । स० । अमियासयि-अमितासनिक पुं० । अवद्धासने, मुर्मुहुः स्थानात् स्थानान्तरं गच्छति, अनेकाम्यासनानि सेवमाने, कल्प० ६ ० । मिल मल-म० ७०२०० मि । ऊर्णावस्त्रे, । - बू० । माचा० । अमिलक्खु - अम्लेच्छ - पुं० आयें म्लेच्छभाषाऽनभिशे, सूत्र ०१ श्रु० १ २०२ उ० । प्रमिला अमिला श्री० श्रीनेमिनाथस्य प्रथमशिष्यायाम, । स० [परिकायां स्वमहिष्याम, पृ० १३० श्रमिक्षाण-अम्मान-त्रि जमविने औ०नि००। । अमलाय - अम्लान - त्रि० । न म्लायते शीघ्रं तदिति । चिरममलिने नि० ० २४० । प्रमिला मादाम - अम्लानमाल्यदामन् - न० । अम्लानपुष्पदामन, भ० ११ श० ११ उ० । विपा० । अमिलिया मिलित-०ि असंसके, विशे० । अनेकशास्त्र। श्रसंसक्ते, । संवन्धीनि सूधारायेकत्र मातकिया यत्र पद्धति तन्मिलितम् । असदृशधान्यमेलकवत् । अथवा परावर्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तम्मिलितम्, न तथा अमिलितम् । मिलितदोषविप्रमुक्ते सूत्रगुणे, अनु० । पं० चू० । ग० । आमलितं यदू ग्र स्थान्तरवर्तिभिः परमिश्रितं यथा सामायिकसूत्रे दशवेकालि कोत्तराध्ययनादिपदानि न किपति । वृ० १ ० । अमु-अमोचन् त्रि० अमोचनले ०४० । अमुश् समुवि जो ण मुए " पं० भा० । पं० चू० । अमुकपुरणय-अयुक्तपूर्ण तत्रि अमुक्ता पूर्णता पेन तद । तत् अमुक्तपूर्णतम । पूर्णे, ध० २ अधि० । 66 - मुग- अमुक- त्रि० । अदस्-अकच् । उत्वमत्ये कस्य गः । प्रा० १ पाद | अदः शब्दार्थे अज्ञातनामरूपे विवक्षिते ऽर्थे, 66 अमुगंहि भोक्षं " अमुकस्मिन् भवतु । प्रश्न० २ श्र० द्वा० । अगं गामं चचामो, तर दो तिथि वा दिवसो अस्थामो" । आ० म० द्वि० | प्रब० । प्रयुग्ग- अमुन्नत्रि अविद्यमानमु अनु । । 66 अमुचिय प्रमूर्ति त्रिःसू० १ ध्रु० १० अ० । दश० । श्राहारादौ मूर्द्धामकुर्वति, पं०व०२ द्वार । पिरामे शब्दादिषु वा गृके, दश० ५ ० १ ३० । श्राचा० । अमु अझ पुं० । अज्ञे, मूर्खे च । वृ० १ उ० । प्रमु अमुणिय अज्ञात १० नास्ति मुणितं तं पत्र तहमुि - । ज्ञातं म् । ज्ञान विकले, प्रश्न० २ श्रध० द्वा० 1 अमुक्त अमुक्त त्रि०। लोकव्यापारप्रवृत्ते सकर्मणि, स्था०१० ना० अमूर्त्त त्रि० । श्ररूपिणि भाव० ४ ० । अमुत्तत्त-अमूर्तस्व न० मूर्तत्वाभावसमानिया० २ अध्या" मूर्ति दधाति य-मत्वं विपर्ययात्। " । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy