SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ (७४६) अमावसा अभिधानराजेन्ः। अमिय (ता अमावासाओ णमित्यादि ) सुगमम् । नवरं अमावा- तव्याः । यदा आश्विनीपूर्णिमा अश्विनीनक्षत्रोपेता भवति तदा स्थाया अनन्तरं चन्द्रमासस्याद्धेन पौर्णमासी, पौर्णमास्या अ- पाश्चास्याऽनन्तरा श्रमावास्या चैत्री चित्रानत्रयुक्ता भवति,मनन्तरमर्कमासेन चन्द्रमासस्यामावास्या, अमावास्यायाश्च अ- शिवन्या प्रारज्य पूर्व चित्रानकत्रस्य पञ्चदशत्वात्। पतव्ययमावास्या परिपूर्णेन चन्द्रमासेन, पौर्णमास्या अपि पौर्णमासी हारनयमधिकृत्योक्तमवसेयम, निश्चयत एकस्यामप्याश्वयुग्मापरिपूर्णेन चन्द्रमासन भवति यथोक्ता मुर्तसंख्या । उपसं- सभाविन्याममावास्यायां चित्रानकुत्रासंभवात् । एतच्च प्रागेव हारमाह-(एस णमित्यादि ) एष अष्टौ मुहूर्तशतानि पञ्चाशी. दर्शितम् । यदा च चैत्री चित्रान कत्रोपेता पौर्णमासी भवति त्यधिकानि त्रिंशश्च द्वापष्टिभागा मुहर्तस्येति, पतावान् एता- तदा पाश्चात्या अमावास्या आश्विनी अश्विनीनत्रयुक्ता षत्प्रमाणश्चक्रमासः । तत एतावत्प्रमाणं शकलं खपमरूपं युगं; भवति, एतदपि व्यवहारतः । निश्चयत एकस्यामपि चैत्रमासचन्हमासप्रमितं युगं शकलमेतदित्यर्थः । च० प्र०१३ पाहु। भाविन्याममावास्यायामश्विनीनक्षत्रस्यासनवात् । एतदपिसूत्रपूर्णिमानकत्रात् अमावास्यायाम, अमावास्यानकताच माश्विनचैत्रमासावधिकृत्य प्रवृत्तम् । यदा च कार्तिकी कृत्ति'पूर्णिमायां नकत्रस्य नियमेन संबन्धमाह कानक्षत्रयुक्ता पार्णमासी भवति तदा वैशाखी विशाखानकंत्र युक्ता अमावास्या भवति, कात्तिकातोऽर्वाक विशाखायाः पञ्चजया णं भंते ! साविट्ठी पुलिमा जवइ तया णं माही दशत्वात् । यदा वैशाखी विशाखानकत्रयुक्ता पौर्णमासी नवअमावासा भवइ, जया णं भंते! माही पुमिमा नवइ तया ति तदा ततोऽनन्तरा पाश्चात्त्याऽमावास्या कार्तिकी कृत्तिकाणं साविट्ठी अमावासा जवइ ? | हंता, गोयमा ! जया नक्कत्रोपेता नवति, विशाखातः पूर्व कृत्तिकायाः चतुर्दशत्वात् । णं साविहीन्तं चेत्र वत्तव्वं । जयाणं भंते ! पोहबई पुएिण पतच कार्तिकबैशाखमासावधिकत्योक्तम् । यदा च मार्गशीर्षी मृगशिरोयुक्ता पौर्णमासी भवति तदा ज्येष्ठामूली ज्येष्ठामूलनमा जवइ तया णं फग्गुणी अमावासा जव, जया णं कत्रोपेता अमावास्या, यदा ज्येष्ठामूली पौर्णमासी तदा मार्गफग्गुणी पुणिमा भवइ तया णं पोवई अमावासा जव। शीर्षी अमावास्या । एतच मार्गशीर्षज्यष्ठमासावधिकृत्य भावहंता , गोयमा ! तं चेव एवं । एतणं अनिलावणं इमामो नायम् । यदा पौषी पुष्यनक्षत्रयुक्ता पौर्णमासी तदा आपाढी पुष्मिाओ अमावासाओ ऐअव्वाओ। अस्मिणी पुस्लिमा | - पूर्वाषाढानत्रयुक्ता अमावास्या नवति,यदा पूर्वाषाढानत्रयुक्ता पीर्णमासी भवति तदा पौषी पुष्य नक्कत्रयुक्ता प्रमावास्या नवचेत्ती अमावासा, कत्तिगी पुलिमा विसाही अमावासा, ति। पतच्च पौषाषाढमासावधिकृत्योक्तमिति । जक्तानि मासामग्गसिरी पुमिमा जेट्ठामूली अमावासा, पोसी पुणिमा | ईमासपरिसमापकानि नक्कत्राणि । जंग ७ वक्व०। पासाढी अमावासा । अमि (मे) ज-अमेय-त्रिका अमिताऽनेकवस्तुयोगात् क्रय(जया ण भंते ! श्त्यादि) यदा भदन्त श्राविष्ठी श्रविष्ठानकत्र- | विक्रयनिषधाद् वा (कल्प०५०) अविद्यमानदातव्ये नगरायुक्ता पूर्णिमा भवति तदा तस्या अक्तिनी अमावास्या माधी | दौ, जं०३ वक्षः । अविद्यमानमाय्ये, न० ११ २० ११ १०। मघानत्रयुक्ता भवति । यदा तु माघी मघानत्रयुक्ता पूर्णिमा अमि (मे) -अमेध्य-न० । न० त०। अशुचिद्रव्ये , स्था० भवति तदा पाश्चात्या अमावास्या श्राविष्टी श्रविष्ठानक्षत्र १० वा० । विष्ठायाम, तं० । “अमिज्केण लित्तोसि न जाणा । युक्ता भवतीति काका प्रश्नः ?। भगवानाह-( हंतेति) नवति। तत्र गौतम! यदा श्राविष्ठीत्यादि,तदेववक्तव्यं, प्रभेन समा केण विलितो"। प्रा० म०वि०। नोत्तरत्वात् । अयमर्थः-रह व्यवहारनयमतेन यस्मिन्नको पौर्ण- अमि ( मे) ज्झपुस्म-अमेध्यपूर्ण-त्रि० । विष्ठावृते, तं। मासी भवति तत प्राज्य प्राक्तने पञ्चदशे चतुर्दशे वा नक्कत्रे अमि (मे) ऊमय-अमेध्यमय-त्रि० । अमेभ्यं प्रचुरमस्मिन्निनियमतोऽमावास्या , ततो यदा श्राविष्ठी श्रविष्ठानकायुक्ता पौर्णमासी भवति तदा अर्वाक्तनी अमावास्या माघी मघानक ति । गृथात्मके, तं। प्रयुक्ता जवति,श्रविष्ठानकत्रादारभ्य मघानवत्रस्य पूर्व चतुर्द- | अमि (मे) करस-अमध्यरस-पु० । विष्टारसे, तं०।। शत्वात् । अत्र सुर्यप्रज्ञप्तिचन्द्रप्राप्तिवृत्त्योस्तु मघानवत्रादारभ्य | अमि ( मे) संनूय-अमध्यसंभत-त्रिका विष्ठासंभवे, तं०। अविष्ठानकत्रस्य पञ्चदशत्वादिति पाठः, तेनात्र विचार्यम् । एतच्च श्रावणमासमधिकृत्य भावनीयम् । यदा भदन्त ! मा अमि (मे) जकंकर-अमेध्योत्कर-पुं० । उच्चारनिकरकल्पे, पो. बी मधानक्षत्रयुक्ता पूर्णिमा भवति तदा श्राबिष्ठी श्रविष्ठानक- १विव०। त्रयुक्तः पाश्चात्या अमावास्या भवति, मघानक्कत्रादारज्य पूर्व अमित्त-अमित्र-न। अहितसाधके, स्था०४ ग० ४ उ० । श्रविष्ठानकवस्थ पश्चदशत्वात् । श्दं च माघमासमधिकृत्य आमा । ('पुरिसजाय ' शब्देऽस्य चतुर्भङ्गी अष्टन्या) भावनीयम् । यदा भदन्त प्रौष्ठपदी उत्तरभारुपदायुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या उत्तरफाल्गुनीनकत्र- अमिय-अमृत-त्रि० । अमरधर्मिणि, विशे० । मरणाभावे, श्रा० युक्ता नवति, उत्तरजापदादारज्य पूर्वमुत्तरफाल्गुनीनकत्रस्य म. द्वि० । तत्पथ्ये, आव०४०। “वर्षासु लवणममृतं, शरदि पञ्चदशत्वात् । पतञ्च भाजपदमासमधिकृत्य अवसेयम् । यदा जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो, घृतं वसन्ते चोसरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या गुडश्चान्ते" ॥१॥ सूत्र०१ श्रु० १ अ० १००। पौष्ठपद। उत्तरभारुपदोपेता जवति, उत्तरफल्गुनीमारज्य पूर्वमुत्तरभाद्रपदाननत्रस्य चतुर्दशत्वात् । इदं च फाल्गुनमासमधि अमित-त्रि० । परिमाणरहिते,ध०२ अधि०। अपरिदोषे, प्रा. कृत्योक्तम् । एवमेतेनानिलापेन इमाः पूर्णिमा अमावास्याश्च ने- | चू०१ अाअनन्ते,असंख्येये वनस्पतिपृथिवीजीवाव्यादौ च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy