SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ अदत्तादापा स्वस्पर्शानां परिलोगे सेवने यतत सर्वसीयमानन्द यस्ते तथा । परेषां यौ थियाः भोगोपभोगौ तयोर्यन्निश्राणं निश्रा, तस्य मार्गणपरायणा गवेषणपरा:, ये ते तथा । तत्र भोगोपनोगयोरयं विशेष:-" सर मुज्जर ति भोगो, सो पुण आहारपुकमाईश्रो । उवभोगो उ पुणो पुरा, उयनुज्जर बन्धनित्रयाइ ॥ १ ॥ इति । वराकास्तपस्विन अकामिकया अनिच्छया, विनयन्ति प्रेरयन्ति, अतिवाहयन्तीत्यर्थः । किं तत् ? इत्याह-दुःस्वमसुखं नैव सुखं नैव निर्वृतिं स्वास्थ्यमुत्रजन्त प्राप्नुवन्ति, अत्यन्तविपुत्र दुःखशत संप्रदीप्ताः परस्य ज्येषु ये अविरता भवन्ति, ते नैव सुखं लभन्त इति प्रस्तुतम्, तदेव यादृश फलं ददातिताशममितिम् अधुनाथयनोपसंहारार्थमाद (एसोसो) इत्यादि सर्वे पूर्ववत् । प्रश्न० ३ अश्र० द्वा० । ( पञ्चमं ये च कुतिद्वारे तृतीयधारेण सोकमिति न पृथगुरुम)। (अदत्तादानस्य पके काल नाव नेहा: "भदादारावेरमण” शब्दे ऽनुपदमेव वक्ष्यते ) ( ५३० ) यभिधान राजेन्द्रः । (x) माचार्योपाध्यायादिज्योऽसादाननिरूपणम्जे भिक्खु ायरियवज्झाएहिं अवादिणं गिरं - यति, आइतं वा साइत ।। २४ ।। गिरति वाणी वग्रणं, तं पुण सुत्ते चरणे वा जातं आयरियडवजाहिं दतं एइति, तत्थ सुत्ते एकं, अत्थे दो, चरणमूलुत्तमृगपचिस । विहमदत्ता उ गिरा, सुत्ते प्रत्ये तदेव चारिते । सत्सु सुषम्मी, भासा दोसे चरितम् ।। २२६ ।। एति पगार बहुमते तो या व गंतुं अच्छमाणो उजयं देणं ।। २१७ ।। " जा सुत्ते गिरा, सा दुविधा सुत्ते, अत्थे वा । चरणे सा सावज्जदोसजुत्ता जाता। कहं पुण सोऽदिं श्रइयन्ति । उच्यते - (पति यि ) गाहा । तस्स किंचि सुत्तत्थं संदि, सो सव्यं पति णिउति गारयेण इमेण पुच्छति, सीसत्तं वा न करेइ, बहुओ वाsहं णामि कदमं पुच्चिस्सं ?, एवमादिगारवट्टितो असतो विण गच्छति, गतो वाण पुच्छति, ताहे जत्थ सुत्तं श्रत्थाणि वा साथ मिलिमिर्मिकडरिया सेन वा गतागतं करेंतो सुणेति, उभयं पि अमावदमेण । एसा सुत्त दत्ता, होति चरितम्मि जा स सावज्जा । गारत्थियनासा वा दट्ठर पलिओ विसावा वि ॥२१८॥ चारशे दरं ससरं करेति पालोयणकाले पलिओ सेकि ताकते वा अस्थि पश्रिवित्ति, सेसं कंटं ॥ Jain Education International वितिओवि व आएसो, तब पंच तु पदाणि । जिक्खू आदियती, सो खमओ आम मों वा । २४६ | तत्रते वयतेणे रूपतेणे य जे नरे आयारभावतेणे य कुव देवविसं, एसिमा विभासा, (खमश्रो ) गाहा से जाव दुब्वलो भिक्खागश्रो, श्रमत्थ वा पुछियो सो तुमं खमओ ति भंते!, ताडे सो भणाति आमं, मोणेण वा अत्थति अहवा भणाति को जतीसुखमणं पुरुवइ ?, तेणेत्ति तुमं, सो धम्मकड़ीओ दाणे मिश्री गुणी वायगोपा अदत्तादाण पुच्छति जतीणं । पचि जणाति आर्य, तुहीको धम्मं कहिवादिवणे, रूत्रे णीयन पमिमाए || १२० ॥ भाति ये तुम्ह सपणोऽसि अट्या तुम सो पडिमं पडिवमासी, पत्थेव तदेव तुरिहकादि श्रत्थति । , बाहिर बावलियो परपश्चयकारणा आयारे । मानुरुदाहरणं तर्हि साये गोविंदपज्जा ।। २२२ ॥ प्रायारणे महराको उदाहरणं ते भावरुप्य तिणिमित्तं बाहर किरिया सुड्डुउज्जन्ता जे, ते श्रायारतेणा । भावतेजो जहा गोविद्यागोदेो, सिकंदरा पव्वयमज्भुवगतो पच्छा सम्मत्तं पडिवरणो । एवमादि गिरा अदितार्थ जो महका पता वयणम्सो कतो भवति । मुसावादिया य वरण भंसदोसा " एतेसाममतरे, गिरिं दत्तं तु आदिया जे तु । सो आणा अणवत्थं, मिच्छूतविराहणं पावे ||२२|| कंख्या । वासाणं ण पच्चित्तं, ते अदत्तं पि भादिपज । वितियपदमणप्पओ, आदिएँ अनि को विते व अप कुदाइ संजमट्ठा, दुल्ल दव्वेण जाणंता || २२३ ॥ खेत्तादिचिसो वा आप सेहो या उपसंपचाण विन देश तस्स उवपक्ष अबपो या जयगुणे, वाया कस्स वितत्य कुरिति गयागयं वा करैतो संजमे हेडं वत्ति । अस्थितो कमियादिठनिमित्य या संजयनासा से नासिजमाणा सागारिंगा संजयभासाओं गेएहेज्जा, तत्थ अविदिशा से गारस्थिगमासाए भासेज्जा आणि वा, सयपागेण वा, सहस्सपागेण वा दुलभदव्वेण कज्जं तदहाणिमित्तं परंजेज्ज । भयं वा किंचि संथववयणं जणेा । तदद्वावेव तेणादि वा पंचपदे भणेज्जा । नि० चू० १६ च० । “श्रदिनादाणं सुडुमं, बादरं च । तत्थ सुडुमं तणरुगलबार मलगादीणं गये । बादरं हिरसुष्पादि ” । महा० ३ श्र० । " स्वाम्यद तादिस्वामि जीवती करगुवेद सभेदेनादतं चतुर्विधम्। तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकम् तन्न स्वामिना दत्तम् १ | जीवादन्तं यत्स्यामिता दत्तमपि जीवनमयथा प्रत्यापरिणामधिकलो मातापितृभ्यां पुत्रादिदीकरैः प्रतिषिक माधाकर्मादि गृह्यते ३ । गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते ४ । इति चतुर्विधस्याप्यत्र परिहारः । इत्युक्तं तृतीयं व्रतम् । ध०३ अधि चित्तता वा यं वा न वा बहु । दंतसोहण मित्तं पि, उग्गहंसि प्रजाइया ||१४|| वा मूख्यतः प्रमातश्च । यदि वा बहुमूल्य प्रमाणाभ्यामेव । किं बहुना ?- दन्तशांधनमात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति सूत्रार्थः । श० ६ ० | द्विपदवितयकिय For Private & Personal Use Only - (६) लघुक गृहाति जे भिक्खु लसयं प्रदत्तं यदियति, आदियंतं वा साइनइ ॥ १९ ॥ www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy