________________
(५०४ ) अत्थकामय अभिधानराजेन्द्रः।
अत्यग्गहाण प्रत्यकामय-अर्थकाम-त्रि० । अर्थ द्रव्ये कामो वाम्छामात्र य- पलचउन्नागो चंदा-इचलसु तारेसु अमभागो॥ १४॥ स्याऽसावर्थकामः । व्यस्य वाञ्चके, न० १ २०७ उ०।।
पलियंअहियरदो अयर ३,साहिया४सत५दसय६चउदमय। अत्यकिरिया-अर्थक्रिया-स्त्री० । सुखदुःखोपनोगे, स्या।
सतरस ज सहस्सारे, तदुवरि ग अयरहिति ॥१५॥
अह जन्नुकोसठिई, अयरा तित्तीस हुंति सबढे। अत्यकिरियाकारि [ण]-अर्थक्रियाकारिन्-त्रि० । अर्थक्रि
एतो परेण देवा, देवाण निई य पिच्चिन्ना ॥ १६ ॥ याकरणशीले, आ० म० द्वि० ॥
शसिनदपुत्तकदियं श्णमई, सुट्टियं पिते सका। प्रत्यकुसल-अर्थकुशल-पुं० अर्थोपार्जनं हस्तनाघवादिप- सव्वे असदहता, नियनियगेहेसु संपत्ता ॥ १७ ।। रित्यागेन कुर्वति, दश ५ अाधार।
सुपभूयभत्तियाहू-यपवरपुरदयबहुसमृहनओ।
अह तत्थ चीरसामी, चामीयरसमपहो पत्तो ॥ १० ॥ सम्प्रत्यर्थकुशल ति द्वितीय भेदं व्याचिख्यासुगाथापूर्वार्द्धस्य
सिरिपवयणउत्थप्पण-पुवं जयता य पायनमणत्थं । द्वितीयं पादमाह
इसिनहपुत्तसहिया, ते सब्वे सावया पत्ता ॥ १५॥ ..................",सुणइ तयत्यं तहा सुतित्यम्मि । काउं पयाहि णतिगं, सुभत्तिजुत्ता नमिउ ते सामि।
निसियंति नचियदेसे, श्य धम्म कह नुवणगुफ॥ २० ॥ श्रणोत्याकर्णयति, नदर्थ सत्रार्थ, तथा तेनैव प्रकारेण स्वत
भो नविया! अश्ल मिकौचित्यरूपेण, सुतीर्थे सुगुरुमूले । यत आह
हं, नरजम्मं लहिय मह सययं ।
अन्नाण हणणमल्ले, पवयणभणियत्थकोसद्धे ॥१॥ "तित्थे सुत्तत्थाणं, गहण विहिणा उत्थ तिथमिणं ।
श्य पायनियधम्म, ते सहा विनवंति जयपहुणो । भयन्न चेव गुरु, विहिा विणया ओचित्तो" ॥२॥ इत्यादि।
तं देवश्ििवसेम, सव्वं इसिभइसुयकहियं ॥ २२॥ अत्रायमाशयः-ऋपिन्नापुत्रवत् संविग्नगीतार्थगुरुसमीपश्र
तो संस संसयरे-पुंजहरणे समीरणो सामी। वणसमुत्पन्नप्रवचनार्थकौशलेन जावश्रावकेण भाव्यमिति ।
भो भद्दा! देवग्इिं, एमेव अहं पिजंपेमि ॥ २३ ॥ ऋषिभपुत्रकथा चैवम्
श्य सोउ ते सखा, सिनहसुयं सुयत्थकुसल का । "इत्थेव जंबुदीवे, भारदवासस्स मज्झिमे खमे।
खामितु नमिनु पहुं तं, संपत्ता नियनियगिहेसु ॥ २४ ॥ अस्थि पुरी आलभिया, न कया वि रीहि पालभिया ॥१॥ श्यरो वि चंदिय जिणं, पुच्चियपसिणारे सगिहमणुपत्तो। सुगुरुप्पसायनल्लसिय-विमलबहवयणपत्थकोसल्लो ।
वरकमब्व पह विह, अन्नत्थ सवासए भविए ॥२५॥ इसिभइपुत्तनामो, सम्मो तत्यासि मुवियवो ॥२॥
सम्म सिभइपुत्तो, चिरकालं पालिकण गिहिधम्म । भन्ने वि तत्थ निवस-ति सावया श्रावया सुदधम्मा। कयमासभत्तयायो, जाओ सोहम्मसम्ममुगे ॥ २६ ॥ इसिनहसुश्री कश्या, वि तेहि मिलिएहि श्य पुछो ॥३॥ अरुणाभं पि विमाणे, चउपलियाई तहि सुहं हुनु । जो भो देवाणुपिया! देवाण चिई कहेसु अम्हाण ।
चविय विदेदे पवयण-कुसलो होउं सिवं गमिह ॥२७॥ सो वि हु पवयणभणिय-त्थसत्थकुसलो वि श्य नण ॥४॥ एवं निशम्य सम्यम्, भव्याः ऋषिभपुत्रसुचरित्रम् । असुरानागारविग्जू,३सुबन्न४ अम्गी उ ५वाउ ६याणया७ य। भवत नवतापहारिषु, कुशनधियः प्रवचनार्थेषु " ॥२८॥ उदही दीवर दिसा वि य,१० दसहा इह इंति नवणवई ॥५॥ इति ऋषिनद्रपुत्रकथा । इत्युक्तःप्रवचनकुशलकस्य अर्थकुशस पिसायर जया रजक्खा य,३रक्खसा४किनरायकिंपुरिसाद इति द्वितीयो भेदः । ध० र० । महोरगा य गंधव्या , अट्टविदा वाणमंतरिया ॥६॥
अत्थक-अकाएम-10 । प्राकृते-"गोणादयः" ।।२।७४॥ ससि १ रवि २ गद ३नक्वत्ता, तारा जोसिय पंचहा देवा। वेमाणिया य दुविहा, कप्पगया कप्पतीया य ॥ ७ ॥
इति अधक्कादेशः । अनवसरे, प्रा० । देना। तत्र कल्पगता:
अत्थक्कजाया-अकाएमयाञ्चा-स्त्री० । अकालप्रार्थनायाम् , सोदमी-१-साण २ मणं-कुमार ३ माहिद बन ५ संतगया ६।
बृ. ३००। सुकसहस्सारामणयह,पाणय१०आरणय ११अच्चुयजा१२।।
अत्यगोसि ( ए )--अर्थगवेषिन-त्रि० । व्यान्वेषणकृति, ___ कल्पातीतास्त्विमे
भ० १५ श० १ उ०। सुदरिसण १ सुप्पबद्ध २,मणोरम ३ सयभासविसा अत्यग्गहण-अथग्रहण-न। अर्थपरिझाने, व्य० ७ उ० । सोमगम ६ मोमाणस ७, पीइकर चव नंदिकरं ॥३॥
अर्थनिश्चयकरणे, विजयं च १ वेजयतं, २ जयंत ३ अपराजियं य ४सय ५।
अत्रार्थग्रहणद्वारं विवरीषुराह-- एएन जे गया ते, कप्पाश्या मुणेयव्वा ।। १०॥
सुत्तम्मि य गहियम्मी, दिहतो गोण-सालिकरणेणं । चमरवनि अयर महिय, दिवपलियं तु सेसजम्माणं । आउंदो देसूणं, तारापलियं वणयराणं ॥ ११ ॥
नवभोगफलासाली, सुत्तं पुण अस्थकरण फलं ॥१॥ पलियं वासरथक्वं, वाससहस्मं च पलिय मरूंच।
सूत्रे गृहीते सति अवश्यं तस्यार्थः श्रोतव्यः। कि कारणमिति चउभागो य कमेणं, ससिरविगहरिक्वताराणं॥१२॥ चेदुच्यते-दृष्टान्तोऽत्र गवा यावर्दन,शानिकेत्रेण । तत्र गोरादा१माहिरसत३साहिय४,दस५च उद्द६सत७अयर जासुरका तो यथा-कश्चिद्वलीवर्दः सकलमपि दिवसं चाहयित्वा हलादरपक्किकाऽहिगत दुवरि-तित्तीस अणुत्तरेसु परं ॥ १३ ॥ कघट्टान्मुक्तः सन् सुन्दरामसन्दरा वा चारियां प्राप्नोति,तां स. दसवरिससहस्सा, जवणवईसुंदिई जहन्नाओ।
वामनास्वादयन् चरत्येव । पश्चाद घ्रातः सन् उपविश्य प्राक चीर्ण
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org