________________
(४२४) अगोगंतवाय अभिधानराजेन्छः।
अणेगंतवाय प्रसङ्गः। न च तयोर्योगे नित्यत्वहानिः। “व्यं पर्यायवियुतं,पर्या- तर्हि तस्य सामर्थ्यम् अपरसहकारिसापेक्तवृत्तित्वात्। “सापेकया अव्यवर्जिताः। ककदा केन किंरूपाः, दृष्टा मानेन केन वा?" | मसमधम्" इति न्यायात् । न तेन सहकारिणोऽपेक्ष्यन्ते, अपितु ॥१॥ इति वचनात् । न चाकाशं न व्यं, लौकिकानामपि घटा- कार्यमेव सहकारिष्वसत्स्वमवत् तानपेक्कत इति चेत्, तरिक ऽऽकाशं पटाऽऽकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्यानि- सनावोऽसमर्थः?,समर्थों वा। समर्थश्चेरिक सहकारिमुख प्रेकत्ययम्।घटाऽऽकाशमपि हि यदा घटापगमे फ्टेनाक्रान्तं, तदा प- णदीनानि तान्युपेक्कते, न पुनर्कटिति घटयति । ननु समर्थमपि टाऽऽकाशमिति व्यवहारः। न चाय मौपचारिकत्वादप्रमाणमेव ? बीजमिलाजलाऽनिनादिसहकारिसहितमेघाङ्करं करोति, नान्यउपचारस्याऽपि किश्चित्साधर्म्यद्वारेण मुख्यार्थस्पर्शित्वात् । था। तत्कि तस्य सहकारिभिः किंचिपक्रियेत?,न वा । यदि ननसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाण, तत्तदाधेयघ. नौपक्रियेत तदा सहकारिसन्निधानात् प्रागिव किं न तदा टपटादिसम्बन्धिनियतपरिणामवशात्कल्पितंभदं सत प्रतिनिय. ऽप्यर्थक्रियायामुदास्ते ?। उपक्रियेत चेत् , स तर्हि तैरुपकारो तदेशव्यापितया व्यवह्रियमाणं घटाकाशपटाकाशादि तत्तठ्यप- भिन्नोऽजिन्नो चा?क्रियत इति वाच्यम् । अभेदे स पथ क्रियते, देशनिबन्धनं भवति । तत्तद्घटादिसंबन्धे च व्यापकत्वेनाव- इतिहाममिच्छतो मूझक्षतिरायाता, कृतकत्येन तस्यानित्यत्वाऽऽस्थितस्य व्योम्नोऽवस्थान्तरापत्तिः, ततश्चावस्थाभेदेऽवस्थाव- पत्तेः । भेदे तु स कथै तस्योपकारः, किंन सह्यविध्यारोरपि? तोऽपिनेदः, तासांततोऽविध्वगन्नावात्। इति सिद्धं नित्यानित्य- तत्संबन्धात तस्यायमिति चेत् , उपकार्योपकारयोः कःसंबन्धः। त्वं व्योम्नः। स्वायम्नु वा अपि हि नित्यानित्यमेव वस्तु प्रपन्ना। न तावत्संयोगः, व्ययोरेव तस्य भावात् । अत्र तु अपकार्य तथा चाहस्ते-त्रिविधः स्वस्वयं धर्मिणः परिणामो धर्मक्षकणा- द्रव्यम,उपकारच क्रियेति न संयोगः। नाऽपि समवायः, तस्यैकवस्थारूपः। सुवर्ण मि,तस्य धर्मपरिणामो वर्कमानरुचकादिः, त्वाद्,व्यापकत्वाच्च। प्रत्यासत्तिविप्रकर्षानावेन सर्वत्र तुल्यत्वान धर्मस्य तु बक्षणपरिणामोऽनागतस्वादिः । यदा खल्बये देमका- नियतः संबन्धिन्निः संबन्धो युक्तः। नियतसंबन्धिसम्बन्धे चाङ्गी. रोवर्द्धमान मयत्वा चकमारचयति, तदा वर्षमानको वर्त- क्रियमाणे तस्कृत उपकारोऽस्य समवायस्याभ्युपगन्तव्यः. तथा मानतालकणं हित्वाऽतीततासकणमापद्यते, रूबकस्तु-अनागत- च सत्युपकारस्य भेदाऽन्नेदकल्पना तदवस्थैव । नपकारस्य समतानकणं हित्वा वर्तमानतामापद्यते । वर्तमानताऽऽपन्न एव रुचको वायाददे समवाय एव कृतः स्यातानेदे तु पुनरपि समवायस्य न नबपुराणनावमापद्यमानोऽवस्थापरिणामवान् भवति । सोऽयं नियतसंबन्धिसंबन्धत्वम् । तन्नकान्तनित्यो भावः क्रमेणार्थक्रियां त्रिविधः परिणामोधर्मिणः।धर्मबकणाऽवस्थाश्च धर्मिणो मिन्ना- कुरुते । नाप्यक्रमेण । नोको भावःसकसकालकत्राकलापप्राविश्वामिन्नाश्च। तथा च तेधय॑भेदात्तन्नित्यत्वेन नित्याभिदायोत्प-| नीर्युगपत्सर्वाः क्रियाः करोतीति प्रातीतिकम् । कुरुतां वा, तथापि त्तिविनाशविषयत्वमित्युप्रथमुपपन्नामिति ॥अथोत्तराईविवियते | द्वितीयकणे किं कुर्यात् । करणे वा क्रमपक्कनावी दोषः। प्रकरएवं चोत्पादव्ययध्रौव्यात्मकत्वे सर्वभावानां सिकेऽपि तप्स् ए- णे त्वर्थक्रियाकारित्वाऽभावाद वस्तुत्वप्रसङ्गः । इत्येकान्तनित्यात कमाकाशाऽऽत्मादिकं नित्यमेव, अन्यश्च प्रदीपघटादिकमनित्यमे- क्रमाक्रमाज्यां व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिबलाद् व्यापवेति। एवकारोऽत्रापि संबध्यते। इत्ये हि पुर्नयबादापत्तिः,अनन्त- कनिवृत्ती निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति । धर्मात्मके वस्तुनि स्वाभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेष. अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्वं निवर्तयतीति। धर्मतिरस्कारेण प्रवर्त्तमाना दुर्नया ति ननुक्षणात् । इत्यनेनोल्ले- शति नैकान्तनित्यपक्को मुक्तिकमः । एकान्तानित्यपक्वोऽपि न कखेन त्वदाशाद्विषतां भवत्प्रणीतशासनविरोधिना,प्रलापाः प्रज्ञाप- कीकरणाईः । अनित्यो हि प्रतिक्षणविनाशी । स च न क्रमेताऽन्यसंबरूवाक्यानोति यावत् । अबचप्रथममादीपमिति परप्रा। णार्थक्रियासमर्थः, देशकृतस्य कालकृतस्य च क्रमस्यैवाभावासिद्ध्या अनित्यपको खेऽपि यदुत्तरत्र यथासंख्यपरिहारेण पूर्वतरं तू । क्रमोऽहि पौर्वापर्यम् , तश्च कणिकस्यासंभवि । अवस्थितस्यैनित्यमेवैकामत्युक्तं तदेवं ज्ञापयति-यदनित्यं तदपि नित्यमेव व हि नानादेशकालव्याप्तिर्देशक्रभा, कालक्रमश्वाभिधीयते । न कथञ्चित,यच्च नित्यं तदप्यनित्यमेव कथाञ्चित् । प्रक्राम्तवादिनिर- चैकान्तविनाशिनि साऽस्ति । यदाहु:-“यो यत्रैव स तत्रैव, यो प्येकस्यामेव पृथिव्यां नित्यानित्यत्वाऽभ्युपगमात्। तथा च प्रश. यदैव तदैव सः। न देशकाबयोाप्ति-नावानामिह विद्यते ॥१॥ स्तकारः-सा तु द्विविधा नित्यानित्या च । परमाणुसकणा नि- न च सन्तानापेक्वया पूर्वोत्तरवणानां क्रमः संनयति, सन्तानस्या,कार्यनकणा त्यनित्येति । न चात्र परमाणुषव्यकार्यलकणवि. स्यावस्तुत्वात् । वस्तुत्वेऽपि तस्य यदि कणिकत्वम?, न तर्हि षयद्वयनेदान्नैकाधिकरण नित्याऽनित्यत्वमिति वाच्यम, पृथि- कणेयः कश्चिद्विशेषः। श्रथाऽवणिकत्वम्, तर्हि समाप्तः क्वणघीत्वस्योभयत्राव्यन्निचारात् । एवमबादिष्वपीति । आकाशेऽपि भजवादः । नाप्यक्रमणाक्रियाकाणके संप्रवति, स हि पको संयोगविभागाङ्गीकारात्तैरनित्यत्वं युक्त्या प्रतिपन्नमेव । तथा बीजपूरादिक्षणो युगपदनेकान् रसादिकणान् जनयन् पकेन स्वच स एवाह-" शब्दकारणत्ववचनात्संयोगविनागौ " इति भावेन जनयेत् ?, नानास्वभावैर्वा ? यद्येकेन, तदा तेषां रसादिनित्यानित्यपक्कयोःसंवलितत्वम् एतश्च लेशतो नावितमेवेति। कणानामेकत्वं स्यात्, एकस्वनावजन्यत्वात् । अथनाना स्वमाप्रलापप्रायत्वं च परवचनानामित्थं समर्थनीयम, वस्तुनस्ता- वैर्जनयति किञ्चिद्रूपादिकमुपादानभावेन, किश्चिासादिकं सहवदर्थक्रियाकारित्वं लक्वणम, तश्चैकान्तनित्याऽनित्यपवयोर्न | कारित्वेनेति चेत्, तर्हि ते स्वभावास्तस्यात्मजूताः?, अनात्मजूताघटते। अप्रच्युताऽनुत्पन्नस्थिरैकरूपो हि नित्यः । स च क्रमेणा- घा?अनात्मनूताश्चेत्,स्वन्नावत्वहानियद्यात्मतूतास्तर्हि तस्यानेकियाँ कुवात १, अक्रमेण वा?; अभ्योऽन्यव्यवच्छेदरूपाणां कत्वम,अनेकस्वजावत्वात् । स्वजावानां वा एकत्वं प्रसज्येत,तप्रकारान्तराऽसंभवात् । तत्र न तावत् क्रमेण । स हि काला- | दव्यतिरिक्तत्वात् तेषाम, तस्य चैकत्वात् । अथ य एव एकत्रोपान्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसा कुर्यातदानभावःस एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते, समर्थस्य कालकेपायोगात, कालकेपिणो वाऽसामर्थ्य प्राप्तः । तर्हि नित्यस्यैकरूपस्यापि क्रमेण नानाकार्यकारिणः स्वभावभेदः, समर्थोऽपि तत्चत्सहकारिसमवधाने तं तमर्थे करोतीति चेत्,न । कार्यसाय च कथमिप्यते क्षणिकवादिना ?। अथ नित्यमेकरू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org