________________
( ४०७ ) निधानराजेन्द्रः ।
अणुमाण नवभ्यस्यापनार्थम प्रयुक्तोऽपि परोक्षस्वादागमगम्यत्वादा
कार्यसाधनभ
ये विपकसिको योऽन्य उच्यते स परम्परादृष्टान्तः । तथा च तीर्थंकरास्तथा साधवश्च द्वावपि भिन्नावेतावुत्तरत्र दृष्टान्ताव भिधास्येते । तत्र तीर्थकुलरुणं दृष्टान्तमङ्गीकृत्येह विपक्षप्रतिषेवायुको साथ सबैचाशद्वासरतिषेधी दर्शवि ते यदोषः स्वात्मसंवार्थमनुक्स दृष्टान्तः, उच्यतां काममिद्वैव दृष्टान्तविपक्कस्तत्प्रतिषेधश्च सव रात किमित्युत्तरपदश्यते येन तुषिरमिदैव रायते ? । तथाह्यत्र दृष्टान्ते भयमाने प्रतिज्ञादीनामिव द्विरूपस्यापितरपाखाकृष्णस्यैतादेषविपत्प्रतिषेधापयेते ततश्च साधुत्रणस्य दृष्टान्तस्याशङ्का तत्प्रतिषेधावुत्तरत्र न पृथग्वक्कन्यौ भवतः । तथाच सति प्रन्थलाघवं जायते । तथा प्रतिदेदाहरणरूपाः सपिया कमेणाभ
त्योहान्तस्य प्रतिज्ञादीनामपि प्रत्येकमात्प्रतिषेधी यस्तः तथा च सत्यवयवत्वे दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपकतत्प्रतिषेधान्यां पृथगाशङ्कातत्प्रतिषेधो न वक्तव्यौ स्याताम् । एवं सति दशावयवा न प्राप्नुवन्ति दाद वेदं वाक्यं मयन्तरेण प्रतिपिपादाय पितमस्या न्यायस्य प्रदर्शनार्थमत एव यदुकं साधुकण दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्रन पृथग्वक्तव्यौ स्यातामिस्यादि, तदपाकृतं वेदितव्यमित्यलं प्रसङ्गेन । एवं प्रतिज्ञादीनां प्रत्येकं विषोऽनिहितः ॥१४६॥० अधुनाऽयमेव प्रतिज्ञादिविषः पञ्चमोऽयवर्तत शानदार
एवं तु अवयवाप्यं च एह पभित्रक्खु पचमोऽवयवो । एतो apsaraो, विपक्खपभिसेह तं वोच्छं !! १४७ ॥ एवमित्ययमेव कार उपप्रदर्शने । तुरवधारणे । अयमेवाऽवयवा नां प्रमाणाऽङ्गलक्षणानां चतुषी प्रतिज्ञादीनां प्रतिपक्षो विपक्षः पञ्चमोऽवयव इति । श्रह-दृष्टान्तस्याप्यत्र विपत्त उक्त एच, तकिमर्थं चतुमित्युकं । उच्यते तो सपक्षविपाभ्या मनुवृत्तिप्यावृत्तिरूपत्वेनान्धर्मत्वापि एच चास्या न्तर्भावाददोष इत्युक्तः पञ्चमोऽवयवः । श्रधुना षष्ठ उच्यतेतथा चाह- इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वदयेऽभिधास्य इति गाथार्थः ॥ १४७ ॥
इत्थं सामान्येनाभिधायेदानामाद्यद्वयविपक्षप्रतिषेधमभिधातुकाम ग्रह
सायं सम्मत पुमं, हासरई आउनामगोयहं । धम्मफलं आइडुगे, विपक्खपमि सेह मो एसो ॥ १४८ ॥
( सायंति ) सातवेदनीयं कर्म ( सम्मति ) सम्यक्त्वं स उपभावः सम्यक् मोहनीय कर्मैच ( पुमं ति) पुंवेदमोहनीयम ( हासं ति) हस्यतेऽनेनेति हासस्तद्भावो हास्यम्; हास्यमोहनीयम् । रम्यतेऽनयेति रतिः, क्रीडाहेतू रतिमोहनीयं कर्मैव । (आउ नामगोयसुति) अशुभ प्रत्येकमभिसंबध्यते - चनात् । ततश्च श्रायुःशुभं, नामशुभं, गोत्रशुभम, तत्रायुः शुभंती
करादिसंबन्धि, नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः। तथाहि यशोनामादि शुभं तीर्थकरादीनामेव भवति । तथोगात्रं तदपि शुभं तेषामेवेति (धम्मफलं ति) धर्मस्य फलं
Jain Education International
1
अणुमाण धर्मफलम धर्मेण वा फलं धर्मफलम हिंसादेर्जनोस्पे व धर्मस्य फलम् । श्रहिंसादिना जिनोक्तेनैव च धर्मेणैव फलमवाप्यते । सर्वमेव तत् सुखहेतुत्वाद् हितम् । अतः स एव धर्मो मङ्गलं न श्वशुरादयः । तथाहि मङ्गयते हितमननोत मङ्गलम् । तच्च यथोक्तधर्मणैव मङ्गधते मान्येन तस्मादसावेव मङ्गलं, न जिनवचनबाह्याः श्वगुरादय इति स्थितम् । आह-मङ्गलमेव जनः प्रथमत्युकं सत्यम बुद्ध्याऽपि गोपालाऽङ्गनाऽऽदि मोहतिमिरोपप्लुत बुद्धिबोचनो जनः ममपि न मङ्गलत्वनिश्चयायात तथादिन मिरिकद्विच द्रोपदर्शनं सचेतसां चतुष्यतां किराया प्रतीतेः प्रत्य यतां प्रतिपद्यते तद्रूप एव तदूपाध्यारोपद्वारे सत्यतेरिति । (आगे ति) चाण्यं प्रयुकं तमि
प्रतिषेध || मो इति निपातो वाक्यालङ्कारार्थः । एष इति यथा वर्णेित इति गाथार्थः । इत्थमाद्यष्यविपक्वप्रतिषेधः प्रतिपादितः ९४८ ॥ संप्रति देनोपप्रतिषेधप्रतिषिपादविषयेदमाह अनिदिय सोबहिया, वहगा नह से वि नाम पुज्नंति । अग्गी विहोज्ज सीओ, हेलावन ती परिसेहो ।। १४६ ।। न जितानि श्रोत्रादीनि इन्द्रियाणि यैस्ते तथोच्यन्ते । उपधि
,
मायेत्यनर्थान्तरम्। उपधिमा सह वर्त्तन्त इति सोपयो मायाविनः, परव्यंसका इति यावत् । अथवा उपदधतीत्युपधिवस्त्राद्यनेकरूपः परिग्रहः तेन सह वर्तन्ते ये ते तथाविधाः, महा परिग्रहा इत्यर्थः । ( वहगा इति ) वधन्तीति वधकाः प्रत्युपमकर्त्तारः ( जर ते विनाम पुति त्ति ) यदीति पराभ्युपगमसंसूचकः, त इति याशिकाः । श्रपिः संभावने । नाम इति निपातोरा बेजिनेदिषयो वर्तते यदि तेचि नाम पूज्यन्ते एवं झिरपि भवेच्छतः
दीर
कदाची शपथ पोरशनामानमादियो यस्येदमपीति मन्यते । अथापि कालदोर्गुण्यात्कर्याचद चिकनापन्ते तथापि न सिर कापसाचे अर्थ वस्तुमि तपाध्यारोपेण प्रवृत्तेः धियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तां गमयति । तथाभूते वस्तुनि तद्यतेषामतेः सुविशुश्च दैत्यान्द्रादयः ते माहिमादिलणं धर्ममेवाजिनः तस्मा दैत्यमरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मङ्गलं, न याशिका इति सीत) एप हेतुत सिप्रतिषेधः चिपशब्द दानुकेऽपि प्रकरणा भ्य इति गाथार्थः । पदर्शितः । प्रतिषेधं दर्शयन्नाद
बुकाई उपयारे, पाठाणं जिला उ सम्भावं । दिते पमिसेहो, बडो एमो अवयवो उ || १५० ॥
बुद्धादयः, आदिशब्दात्कापिलादिपरिग्रहः । उपचार इति सुपां सुप भवन्तीति न्यायादुपचारेण किश्चिदतीन्द्रियं कथयम्तीति कृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम् । जिनास्तु सायं परमार्थमधिकृत्येति शेषः सर्वत्या [यसाधारणगुणयुक्तत्वादिति भावनादृतषेधविशब्दोपादान्तविप्रतिषेधः किम् ? षष्ठ पो शेष विशन, सर्वोऽध्ययम सरोदे प्रति
For Private & Personal Use Only
www.jainelibrary.org