SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ अणगार रयता, वैकियविमानेनेत्यर्थः तं गच्छन्तं हानेन दर्शनेन । उत्तरमिह चतुर्भङ्गोविचित्रत्वादवधिज्ञानस्येति ॥ भ० ३ ० ३ उ० । [ श्रगारस्य भावितात्मनः केवलीसमुद्घातसमवहतस्य, मारणान्तिकसमुद्धात समता या चरमा सर्वो स्पृष्ट्वा तिष्ठन्ति इति 'केवलिसमुग्धाय' शब्दे तृतीयनागे वक्ष्यते ] (१) अनगारस्य निकेपः । (२) अनगावं दीपिक (३) पृथ्वीकाधिकादिसिकानामगारत्वं न भवति । (४) क्रियाऽसंवृतोऽनगारो न सिद्ध्यति । (५) अनगारस्य भावितात्मनोऽसिधारादिष्ववगाहना । ( ६ ) अनगारस्य भक्तप्रत्याख्यातुराहारः । (७) शैलेश प्रतिपन्नस्थानगारस्य एजना | (८) अनगारो भाविकर्मसेवाशरीरं जानाति। ( ६ ) अनगारस्य भावितात्मनः क्रिया । (१०) संवृतस्यानगारस्य क्रिया । (११) अनगारस्य गत्युपपादौ । (१२) संस्थानगारस्य विकुर्वणा । (१३) ( २७० ) अन्निधानराजेन्द्र , Jain Education International पापडकालहत्यादिधर्षणा । (१४) अनगारस्य भावितात्मनः स्त्रीरूपस्य बाह्यपुफलादापूर्वकं विणा । (१५) अनगारस्य भावितात्मनो वृतमूलस्कन्धादिदर्शनम् । (१६) अनगारस्य भावितात्मनो वाहापुलादानपूर्वकमुख लड़ने । I (१७) वैक्रियसमुद्घातेन कृतरूपमनगारो जानाति न वेति । ऋणकार पु० मित्र कालान्तरानुभयहेतुतया मप्रकारं कर्म, तत्करोतीति का अर्थ तथा २ गुरुबचनविप प्रतिभिरुपचिनोतीति ऋणकारः । दुःशिष्ये, उत्त० [अ०] अणगारगुण- अनगारगुण- पु० ६ ० साथी के न्द्रियनिग्रहादिषु सप्तशतिगुणेषु उत३१० [मत्तावीस गारगुणा से जहा-पाणाइवायाबेमसाबादार अदिमादायाओ बेरमणं मेहुणाओ वेरमणं परिणहाम्रो रमणं सोइंदियनिम्गहे विदयनिम्ग पानिदिषनिगडे निम्ति दियनि हे फासिंदियनिग को हविरेगे माविवेगे मायाविवेगे सोवियेगे भाव कराये जोगसच्चे समावि गया मणसमाहरण यसमाहरणया कायसमाहरणया संपन्नया दंसण संपन्नया चरित्तसंपन्नया वेयणग्राहियाया मारतियमहियासावा || अनवाराणां साधूनां गुणाधारित्रविशेषाः अनगारगुणाः, तत्र महाव्रतानि पञ्च (५) पञ्चेन्द्रियनिग्रहाश्च पञ्च ( १० ) कोधादिविवेकाथार (१४) सत्यानि त्रीणि तत्र भावसत्यं शुद्धान्तरात्मना करण् सत्यं यत्प्रतिलेखनादिकिया; । तां यथोतं सम्यगुपयुक्तः कुरुते । योगसत्यं योगानां मनःप्रभृतीनाम[१७] समानमिव्यक्रोचमानस्वरूपस्य इंप जितस्याप्रीतिमावस्याभावः अथवा क्रोधमानयोरुदयनिरोधः क्रोधमानविवेकदाभ्यां तदप्राप्तयोर्निरोधः प्रागेवा मिहिन इति न हताऽपीति (२८) विरागता अभि मात्रस्य भावः । अथवा मायालो भयोष्नुदयो मायालोभविदे शब्दाभ्यां अणगारगुण प्राप्तयोस्तयोनिरोधः प्रागभिहित इतीहास न पुनरुक्तेति (१६) मनोवाक्कायानां समाहरणता, पाठान्तरतः - 'समत्वाहरणता' अकुशलानां निरोधात्रयः (२२) ज्ञानादिसंपन्नतास्तिस्रः (२५) वेदनाऽतिसहनता शीताद्यतिसंहनम (२६) मारणान्तिकति सहनता कल्याणमयुद्ध्या मा रणान्तिकोपसर्गसहनमिति (२७) स० २७ सम० उत्त० । प्रश्न० । जीत० । श्राः चू० । संथा० । पुनरन्येन प्रकारेण साधुगुणादर्शयितुमाह से जहाणामए अणगारा भगवंतो इरियासमिया नासासमिया सणासमिया आयाममा सिमिया उचारपासवण खेल सिंघाणमपरिद्वाय निवासमिया मरासमिया वयसमिया कापसामेया मागुता वयगुक्त्ता कावगुप्ता गुप्ता गुसिंदिपा गुणभचारी कोहा अमाणा प्र माया अलोजा संता पसंता उबसंता परिणिन्बुका आणासदरा अम्यासोया निरूवलेया सपाइ मुकतोया सव व शिरंजण जो इस प्रकियगती नगण पिव निरालंबणा वाउरिव अपरिबंधा सारदसलिल इक सुकड़िया पुखरपत इव निरूवलेवा कुम्मो इवादिया विहग व विमुक्का खग्गिविसाणं व एगजाया भारंडपक्खी व अप्पमत्ता कुंजरो इव सोंकीरा वसनो इव जातत्थिमासी इडुकरसा मंद इव अष्पकंपा सागरी व गंजीस चंदो इव सोमलेसा सुरो इव दिसतेया मध्यकचएगंच इव जातरूवा वसुंधरा इव सम्यकासविमहामुदु यावतेयसा जयंता त्यि ह ।। ७० ।। तेि जगवंताणं कल्यवि परिबंधे भवइ, से पडिबंधे चनबिहे पचे से नहा- अंडप वा (बोमजे वा) पो पण्ड वा उमाहेश वा पगडेर वा जर्म जर्म दिसं तत दिसं अपविका जया अप्पन हुन्या अप्पमांथा संजमेणं तवसा अप्पाणं जावेमाणे विहरति ।। ७१ ।। ते सिणं भगवंताणं इमा एताख्वा जाया माया वित्ती होत्था । तं जहा पये भत्ते बहे जसे अहमे भदसमे दुवालसमे मुझे उसमे ते अमासिए जसे मासिए भने दोमासिए तिमासिए चाउम्मासिए पंचमासिए बम्मासिए अदुत्तरं चणं उविखतचरया निक्खिनपरया उक्खतणिक्खित्तचरगा अंतचरगा पंतचरगा बूहचरगा समुदाणचरगा संसइचरगा असंसट्टचरगा तज्जातसंसचरगादिलाभिया दलाभिया पुलानिया अपुलाभिया जिक्खुलाभिया अभिक्खुलानिया अन्नायचरगा अनायसोगचरमा उननिहिया संखादत्तिया परिमितमित्रा या वृद्धेशिया अंताद्वारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आ विसिया पुरिमडिया बिगड़या अमजसा ससिणो शोनियामरसनोइडालाइया पमिमाठाणाइया लक्कडुग्रास For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy