SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ मायमाय अडायमाणप्रति माणं गोणं " पञ्चा० १६ विष० । अट्ठार- अष्टादशन् शि० प्राकृतत्वाद्य शोषः अष्टाध Jain Education International ( २४७५ ) अभिधानराजेन्द्रः । स्थितिमकुवत, "सद विधाय एप सव्वे वि महारा" पञ्चा० ३ विव० । अहारस- अष्टादशन् त्रि० । अष्टौ च दश च, अष्टाधिका वा दश शाह) सङ्ख्यायां तत्येये च वाचन" पदमे नम्मासे अथि प्रहारसमुडुताराती” सु० प्र० १ पाहु० । अट्ठारसकम्पकारण-अटादशकर्मकारण १० दशची रप्रसूतिदेती, प्रश्न० ३ अभ० द्वा० । अट्ठारसट्ठाण - अष्टादशस्थान- न० क० स० । प्रतिसेवनीयेषु अदशसु स्थानेषु दश० । इह खलु भो पचणं उप्पधादुक्खेणं संजमे असमा वाचिणं श्रहाणुप्पे हिला अरणोहाइएणं चेव इयर रिसगयंकुमपोयपकागाभूआई इमाई अहारसठाणाई सम्म संपमिहिव्वाई हवंति । तं जहा- हंजो दुस्समाई 5 | १ | खोजन, स्टेति जिनमथने दोधारणे । स च भिन्नक्रम इति दर्शयिष्यामः । नो इत्यामन्त्रणे । किंविशिष्टेनेत्याह-उत्पन्न दुःखेन संजातप्रव्रजितेन साधुना, शीतादिशास्त्रीनिषद्यादिमानसदुखेन संयमेव्यातिस्वरूपे भरतसमापनविनगताभिप्रायेण संयमनिर्विद्यावेनेत्यर्थः। स एव विशेष्यते श्रवधावनोत्प्रे विणा - अवधावनम पसरणं, संयमाल्येन प्रतुिं शीलं यस्य स तथाविधस्तेन, उत्पति भाषा धनवधावितेने सूनि वयमाणान्यष्टादशानानि सम्पन्नावसा पहितानि सुनीयानि जयन्तीति योगः। भवधावितस्य तु प्रत्युकणं प्राकमिति । तान्येव विशेष्यन्ते इयरश्मिजाडुरापोतपताकाभूतानि अश्वखली नगजाङ्कुशबोहित्यसितपटतुल्यानि । एतदुक्तं भवति यथा यादीनामुन्मार्गप्रवृत्तिकामामां रश्म्यादको नियमनहेतवस्तयेतान्यपि संयमायुमार्ग चिकामानां भावसस्थानामिति तचैवमतः सम्प सम्प्रत्युपे * क्षितव्यानि भवन्ति । खसुशब्दावधारणयोगात् सम्यगेव सम्प्रत्युपेकितव्यान्येवेत्यर्थः । ( तं जहेत्यादि ) तद्यथेत्युपन्यासार्थः । भोमाचिन इति 'हंजो शिष्य ःपमायामथमकामायायां कालदोषादेव प्रकर्षेणोदारोगापेक्षया जीवितुं शीलं येषां ते दुपजीविनः प्राचिन इति गम्यते, नरेन्द्रादीनामप्यनेकः खप्रयोगदर्श नातू उहारभोगरहितेन च विनाप्रायेण कुगतिदेना कि गृद्दाश्रमेणेति सम्प्रत्युपेचितव्यमिति प्रथमं स्थानम् | १ | । अगा इवरिया गिट्टी कामभोगा । २ । जो अ सायमा इमे मे बखे न चिरकाओट्टाई भविस्सई | ४ श्रोममणपुरकारे एवंतस्य परिपायणं । ६ । अहरगइवासोव संपया । ७ । हे खलु भो गिदी धम्मे गिहिपासमज्जे वसंताएं १८ । आयंके से वहाय होइ । । संकप्पे से वहाय होइ | १० | सोकेसे गिवासे | ११ | निरुवकेसे परिआए " अ अहारसहाण |१२| बंधे मवासे । २३। मुके परिआए। १४ सावळजे गिढ़वासे । २५ । अणवज्जे परिश्राए । १६ । बहुसाहारया गिट्टी कामभोगा | १७| पत्तेचं पुम्रपानं । १८ अखिये लघु भो मस्साएं जीविए कुसम्गजल बिंदुचंचले, बहुं च खलु भो पावं कम्मं पगडं, पावाणं च खलु जो कमाणं कम्माणं पुचि बुद्धिभाणं दुष्परिकताएं बेहता, मुक्खो नत्यि अवेत्ता, तवसा वा जोसइता अट्ठारसमं पर्य जब | भवद अ सिसोगो तथा , गृहिणां कामभोगाः, मायामिति वर्त ते । सन्तोऽपि वस्तुच्छाः प्रकृत्यैव तुपम् ष्टिवसाराः इत्यरा अल्पकालाः गृहिणां गृहस्थानां कामभोगा मदनकामप्रधानाः शब्दादयो विषयाः विपाककट में देवानामिव विपरीताः अतः किं गृहाश्रमेणेति सम्प्रत्युपक्तिव्यमिति द्वितीयं स्थानम् । २ । तथा नूयश्च स्वातिबहुला मनुष्याः; दुःषमायामिति वर्त्तत एव । पुनश्च स्वातिबहुला मायाप्रचुराः, मनुष्या इति प्राणिनः न कदाचिम्भितोऽमी लहितानां कीदृशे सुखम् ?, तथा मायाबन्धहेतुत्वेन दास्यतरो बन्धइति कि गृदाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीय स्थान ३ तथा ध्वं च मे दुःखं न चिरकालोपस्थायि प्रविष्यति, इदं चानुयमानं मम भ्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं परीषदजनितं न भविष्यति धामध्यपानेन परीषदनिराकृतेः कर्मनिर्जरणात्संयम राज्यप्राप्तेः इतरथा महानरकादो विपर्ययः किं गृहाश्रमेणेति । संघसुपेचितमिति चतुर्थ स्थानम् ४ तथा ( ओमजण सि) म्यूनजनपूजा, प्रब्रजितो हि धर्मप्रभावाद्वाजामात्यादिभिरन्युस्थानासनानिमदादिनि पृज्यते । जितेन तु न्यूननस्या पि स्वय्यनगुप्तयेऽभ्युत्थानादि कार्यम् अधार्मिक राजविषये या यो कर्मो नियम्यत एव दैवेदमधर्मप्रमतः किं गृदाश्रमेणेति सत्युपेतव्यमिति पञ्चमं स्थानम् ५ किया योजनीया । तथा वान्तस्य प्रत्यापानम्, भुक्तो ज्जित परिभोग इत्यर्थः । श्रयं च श्वशृगालादिक्रुषसाचाचरितः सतां निन्द्यो व्याचिदुःखजनकः वान्ताश्च नांगा मस्याङ्गीकरणेनैतत् प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थानम् | ६| तथाऽधरगतिवासोपसंपत्, अधोगतिर्नरकतिर्यग्गतिस्तस्यां वसनमधोगतिवासः, एतनिमित्तभूतं कर्म गृह्यते, तस्योपसंपासामीप्येनाङ्गीकरणं पदेजनमेवं चिन्तनयिमिति सप्तमं स्थानम ॥ ७ । तथा दुर्लभः खलु भी हि धर्म इति प्रमादत्याद् दुर्लभ एव, 'भो' इत्यामन्त्रणे । गृहस्थानां परमनिर्वृतिजन को धर्मः कविशिष्टानामित्याह गृहपारामध्ये बसतामित्यत्र गृहपाशशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनमेतचिन्तनीयमित्यष्टमं स्थानम् ।८। तथाऽऽतङ्कस्तस्य वधाय भवति; " " 1 सोपाती विसूचिकादिरोगः, तस्य गृहिणो धर्मबन्धुरहितस्य, वधाय विनाशाय भवति । तथा वधश्वानेकवधहेतुरेवं चिन्तनीयमिति नवमं स्थानम् । ६ । तथा संकल्पस्तस्य वधाय भवति; संकल्प इष्टानिष्टवियोगप्राप्तिजो मानस श्रातङ्कः, तस्य गृहिणः तथाचेष्टायोगाद् मिथ्याविकल्पाभ्यासेन ग्रहादिमातेचाच भवत्येतचिन्तनीयमिति For Private & Personal Use Only " www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy