SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ( १२० ) निधानराजेन्द्रः । अज्ञसेणिया अजसे लिया सैनिकी श्री आर्यसैनिकाभितायां शाखायाम्, “ थेरेहिंतो णं श्रज्ज सेणिएहिंतो इत्थ णं श्रजसेणिया साहा सिग्गया " कल्प० । 66 अज्जा-श्राद्या स्त्री० । श्रादौ भषा, दिगादित्वात् यत् । वाच० 'गवि ' इति केचित् । अम्बिकायाम, दे० मा० १ वर्ग० । आर्या-बी० यत्प्रशान्तकायां दुर्गायाम, ००० 1 1 ० सप्तचतुष्क लगणाविव्यवस्थानिय मात्राबास ०२ बक्क० । प्राय्यैष संस्कृततरभाषासु गाथासंज्ञा । ग० १ अधि० परचमं हि एकविंशतिरूपायां कायां गतकला शब्दे तृ० ना० पृष्ट ३७७ द्रव्यम् ) झा० १ ० । साध्याम्, ग०३ अधि० । सामान्यां सुयनिकामात्रमत्र दश्यते विस्तरस्तु यथास्थानम् ('पाणि' शब्द कानिषेधोपयते) श्रीया गृडिसम पृष्टभाषणे दोषमाह - जत्य जयारमयारं, समणी जंप गिहत्थपञ्चवस्वं । पचक्रवं संसारे, अज्जा पक्खिव अप्पाणं ॥ ११० ॥ यत्र गच्छे (जयारमपारमिति ) अवाच्यगालिरूपं कार मकारसहितं वचनं या श्रमणी गृहस्थप्रत्यकं गृहिसमकं जल्पति । हे गौतम! तत्र गच्छे सा आर्या आत्मानं संसारे प्रत्यक्कं सापतीत ११० (गारधियययणशब्दे दोषं प्रायश्चित्तं च वक्ष्यामः ) , अधार्याया विविश्यपरिचाने दोषमाहगणि! गोम ! जा उचियं से अवत्थं विवज्जि । सेवए चित्तरूत्राणि, न सा अज्जा विश्राहिया ।। ११२ ।। हे गणिन् गौतम ! या चित्रं विषय चित्रक पाणि विविधवर्णानि विविधानि चत्राणि वाचते उपलक्षणात्पात्रदण्डाद्यपि चित्ररूपं सेवते सा भार्या न कथितेति । विषमाक्षरेति गाथाबन्दः ॥ ११२ ॥ 3 अधार्याया गृहस्थादीनां सीवनादिकरणे दोषमाद-सविणं तुमणं जरणं, गिहत्थाणं तु जा करे । तिणं चापि अपणो व परस्स व ।। ११२ ।। या आर्या गृहस्थानां शब्दादम्यतीर्थिकादीनांच चीनांशुकादिसंबन्धि सीवनं, तुझनं, [ जरणमिति ] भरणं करो ति, तथा या आत्मनश्च स्वस्य परस्य च गृहस्थ किम्भादेः (तिलंतितैाङ्गति) सुरभिचूर्णादिन] अपीतिशब्दान्नयन (जनमुखप्रक्षालनमएमनादिकं च करोति, नसा श्रा यो व्याइति पूर्वगाचात आकर्षणीयम् । तस्याः पार्थस्यादि त्वसमासादनात् । ग० ३ अधि० (अत्र सुनका काली चेत्युदादरणे ' बहुपुत्तिया " काली ' शब्दयोः गच्छप्रत्यनीकाऽऽर्य्या) अथ गाथात्रयेण गच्छप्रत्यनीकाऽऽर्याः दर्शयतिगच्छ सजिलाऩगई, सपर्णीयं तुलिश्रं सविधेयं । उन्हे सरीरं, सिणाणमाईणि जा कुरा | ११४ ॥ गेहेसु गिहत्याएं, गंतृण कहा कहे काही आ । तरुणाई अविमंते, माजा साह परिशीया | ११| miss विवोकं यथा स्यात्तथा सविलासा गतिर्यस्याः सा सविलासगतिर्गच्छति, तथा शयनीयं पल्यङ्कादि वा तूलिकां संस्कृततादिभृनामतूलादिभृतां वा तथा वा शरीरमु द्वर्तयति, तथा या स्नानादीनि च करोति । श्रथवा सविलास Jain Education International अज्जा गतिर्गच्छति तथा शयनीलिकां च सवियोति उच् ते शेषं तथैव तथा गृहस्थानां उपलक्षणत्वात् उपाश्रयेऽपि स्थिता संयमयोगान् मुक्त्वा या काशिका कधिलक्षणोपेता भयो कथा धर्मविषयाः संसारव्यापार विषया वा कथयति, तथा या तरुणादीन् पुरुषान् अनिपतत अभिमुखमाच्छतोऽनुजानाति सुन्दरमागमनं जयां पुनराग मनं विधेय कार्याप्यमित्यादिप्रकारेण 'ईजेाः पादपूरणे' ८२२१७ इति प्राकृतसूत्रोक्तेरकारः पादपूरणार्थः । गच्छस्य प्रत्यनीका शत्रुतुल्या स्यात् भगवदरहा विराधकत्वादिति ॥ १५ ॥ बुड्ढा तरुणाणं, रति अज्जा कहे जा धम्मं । सागणिणी गुणसागर परिया होई गच्छस २१६ वृकानां स्थविराणां तरुणानां यूनां पुरुषाणां रति ति) "सप्तम्या द्वितीया " ८।३।१३७। इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाविधानात् । रात्रौ या श्रार्या गणिनी ( धम्मं ति ) धर्मकयां कथयति सपलक्षणाद् दिवसेऽपि या केवलपुरुषाणां धर्म्मकथां कथयति हे गुणसागर! हे ! सा गणिनी गच्छस्य प्रत्यनीका भवति । अत्र च गणिनीग्रहणेन शेसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति ॥ २१६ ॥ अथ यथा श्रमणीभिर्गच्छस्य प्रधानत्वंस्वात् तथा दर्शयति जत्यय समणीएम-खमाइँ गच्छम्मि नेव जायंति । तं गच्छ गच्छबरं, गित्यमासाठ नो जत्य ।। ११७ ।। यत्र च गणे श्रमणीनां परस्परम् ( श्रसंखमानि ) कला नैव जायन्ते नैवोत्पद्यन्ते, तथा यत्र गणे गृहस्थानां जाषाः 'मामा आई बाप जाई' इत्यादिका अथवा गृहस्थैः सह सावद्यनापा गृहस्थनापास्ता नोच्यन्ते, स गच्छः गच्छबरः सकल गच्छ्प्रधानः स्यादिति ॥ ११७ ॥ अथ स्वच्छन्दाः श्रमण्यो यत् प्रकुर्वन्ति ताथापञ्चकेन प्रकटयति जो जन्तो वा जाओ, नाss लोइ दिवसपक्खियं वा वि । सच्छन्दा समणी, मबहरिआए न ठायंति ॥ ११८|| यो पावान् वा अतिचार इति शेषः । जातः सत्पन्नः तं तथा देवसिकं पाक्षिकं या अपिशब्दाचातुर्मासिकं सांवत्सरिकं aisaiचारं नाऽऽलोचयन्ति । अत्र वचनव्यत्ययः प्राकृतत्वात् । स्वेच्छाचारिण्यः श्रमएयः, तथा महत्तरिकाया साध्या माझायामिति शेषः । न तिष्ठन्ति इति ॥ ११८ ॥ विंडलियाथि पजति मिलाणसेही मेव तर्पति । अणगाडे आगावं, करंति आगाडि अगादं ।। १२५ ।। बिटलिकामिनिमितानि विषनिमिताही त्योधन स्यादौ व्याख्यानात् । तानि प्रयुज्जते। अत्रापि वचनव्यत्ययः प्राकृतत्वादेव । तथा नानाध रोगिएयः शैक्ष्यश्च नवदीक्षिता इति द्वन्द्वः। प्रस्ताव तर्पयन्ति औषचभेषजवखपाषानदानादिना नैय प्रीणयन्तीत्यर्थः । अत्र सूत्रे च द्वितीया ३१३४ इति प्राकृतसूत्रेण द्वितीयास्थाने पष्ठी यथा-"सीमाधरस्स वंदे लि" तथा आगादमवश्यकर्त्तव्यं ग्लानप्रतिजागरणादिकं न आगाई अनागाढं तस्मिन् अनागादे, कार्य इति शेषः आगाढमवश्य कर्त्तव्यमिति कृत्या कुर्वन्तीत्यर्थः तथा भागादे ऽवश्यक सं कार्येगा कार्य येन कृतेन विना सरति तत्कार्य कुर्वन्ती For Private & Personal Use Only 33 www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy